समाचारं

वुडाङ्गः - नवीनशिक्षकाणां कृते सैन्यप्रशिक्षणं तेषां शैलीं दर्शयति, तेषां इच्छां तीक्ष्णं करोति, युवानां निर्माणं च करोति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विरामं गृहाण, ध्याने तिष्ठतु..." प्रशिक्षकस्य उच्चैः नारे वुडाङ्ग-मण्डले उच्चविद्यालयस्य महाविद्यालयस्य च नवीनशिक्षकाणां सैन्यप्रशिक्षणं आधिकारिकतया आरब्धम्। अस्य सैन्यप्रशिक्षणस्य उद्देश्यं छात्राणां दृढतायाः भावनां प्रशिक्षितुं, "कष्टात् न भयभीतं कष्टं सहितुं समर्थं च" इति उत्तमशैलीं संवर्धयितुं, उच्चमनोबलेन पूर्णोत्साहेन च नूतनसत्रे शिक्षणस्य नूतनप्रकरणे प्रवेशं कर्तुं च अस्ति।
तप्तसूर्यस्य अधः नवीनाः छात्राः स्वेदेन टपकन्ति स्म, परन्तु उच्चतीव्रतायुक्तस्य प्रशिक्षणस्य सम्मुखीभवनं तेन पूर्णतया उत्साहेन, दृढइच्छया च अभिनन्दितवन्तः सैन्यप्रशिक्षणप्रक्रियायाः कालखण्डे ते न केवलं हंसादिमूलभूतं सैन्यकौशलं शिक्षन्ति स्म -पदं पातनं च, परन्तु तेषां कौशलं च मन्दं कृतवान्।
दैनिक-अभ्यासस्य अतिरिक्तं सैन्य-प्रशिक्षणे राष्ट्रिय-रक्षा-शिक्षा-सामग्री अपि अन्तर्भवति, यत्र राष्ट्रिय-रक्षा-शिक्षा-व्याख्यानानि, सैन्य-प्रशिक्षण-अभ्यासाः च सन्ति, येषु कार्यस्य विश्रामस्य च संयोजनं कृत्वा ज्ञानं समृद्धं भवति
ज्ञातं यत् वुडाङ्गमण्डले कुलम् ९,००० तः अधिकाः छात्राः सैन्यप्रशिक्षणे भागं गृहीतवन्तः वुडाङ्गमण्डलस्य जनसशस्त्रसेनाविभागः स्वस्य अधिकारक्षेत्रस्य मिलिशियातः उत्तमसैन्यक्षमतायुक्तान् उच्चवैचारिकगुणवत्तायुक्तान् सैन्यप्रशिक्षणप्रशिक्षकान् चयनं करोति ते गम्भीराः सन्ति तथा उत्तरदायी तथा प्रासंगिकशिक्षणसामग्री सख्तीपूर्वकं कार्यान्वितं येन छात्राः जनसेनायाः विषये ज्ञातुं शक्नुवन्ति परिश्रमस्य दृढतायाः च उत्तमशैली। अग्रिमे चरणे वुडाङ्ग-मण्डलस्य जनसशस्त्रसेनाविभागः छात्रसैन्यप्रशिक्षणप्रतिरूपस्य अन्वेषणं निरन्तरं करिष्यति, दलनिर्माणं सुदृढं करिष्यति, २०२४ तमे वर्षे छात्रसैन्यप्रशिक्षणं सफलतया सम्पन्नं च करिष्यति।
संवाददाता लुओ नान
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादक डोंग जियाक्सिंग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया