समाचारं

BYD होण्डा, निसानं च अतिक्रम्य विश्वस्य सप्तमः बृहत्तमः कारकम्पनी अभवत्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Gasgoo News शोधसंस्थायाः मार्कलाइन्स् तथा कारकम्पनीनां विक्रयदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे,BYDवैश्विकविक्रयस्य अतिक्रान्तम्होण्डाकाराः चनिसानआटो विश्वस्य सप्तमः बृहत्तमः वाहननिर्माता अभवत्, तस्य किफायती विद्युत्वाहनानां प्रबलमागधायाः साहाय्यं कृतम् ।

चित्रस्य स्रोतः : BYD

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे एप्रिलमासात् जूनमासपर्यन्तं...तोयोताऑटोमोबाइल तथा फोक्सवैगन समूह सहित अधिकांश प्रमुख वाहननिर्मातृषु विक्रयः न्यूनः जातः, BYD इत्यस्य वैश्विकं नवीनकारविक्रयणं वर्षे वर्षे ४०% वर्धमानं ९८०,००० यूनिट् यावत् अभवत्, यस्य मुख्यकारणं विक्रयस्य वृद्ध्या सह द्वितीयत्रिमासे BYD इत्यस्य विदेशेषु विक्रयः अभवत् १०५,००० वाहनानि प्राप्तवान्, वर्षे वर्षे प्रायः त्रिगुणं भवति ।

गतवर्षस्य द्वितीयत्रिमासे ७,००,००० वाहनानां विक्रयणं कृत्वा BYD विश्वे १० तमे स्थाने आसीत् । ततः परं BYD इत्यनेन निसान मोटर कम्पनी तथा सुजुकी मोटर कॉर्प इत्येतयोः अपेक्षया अधिकं विक्रयणं कृतम्, तथा च अद्यतनतमत्रिमासे प्रथमवारं होण्डा मोटर् कम्पनी इत्येतत् अतिक्रान्तम् ।

वर्तमानकाले BYD इत्यस्मात् अधिकं विक्रयणं कुर्वन् एकमात्रः जापानी वाहननिर्माता टोयोटा इति द्वितीयत्रिमासे 26.3 मिलियनं वाहनानां विक्रयणं कृत्वा वैश्विकवाहननिर्मातृविक्रयक्रमाङ्कने अग्रणी अभवत् । अमेरिकादेशस्य "बृहत्त्रयः" अपि अद्यापि अग्रणीः सन्ति, परन्तु BYD शीघ्रमेव तत् गृह्णाति ।फोर्ड मोटर कम्पनी

BYD इत्यस्य श्रेणीवृद्धेः अतिरिक्तं अस्मिन् वर्षे द्वितीयत्रिमासे चीनीयवाहननिर्मातारः...शुभम्तथाचेरी ऑटोमोबाइलवैश्विकविक्रयसूचौ अपि ते शीर्ष २० मध्ये सन्ति ।

विश्वस्य बृहत्तमः वाहनविपण्ये चीनदेशे BYD इत्यस्य किफायती विद्युत्वाहनानां गतिः वर्धते, जूनमासे विक्रयः वर्षे वर्षे ३५% वर्धते तस्य विपरीतम् जापानी-वाहननिर्मातारः, येषां पेट्रोल-सञ्चालित-वाहनेषु लाभः अस्ति, ते पश्चात्तापं कृतवन्तः । अस्मिन् वर्षे जूनमासे चीनदेशे होण्डा-संस्थायाः विक्रयः ४०% न्यूनः अभवत्, चीनदेशे च स्वस्य उत्पादनक्षमतां प्रायः ३०% न्यूनीकर्तुं कम्पनी योजनां करोति ।

थाईलैण्ड्देशे अपि यत्र जापानीकम्पनयः प्रायः ८०% विपण्यभागं धारयन्ति, जापानीकारकम्पनयः उत्पादनक्षमतायां कटौतीं कुर्वन्ति, सुजुकीमोटरः उत्पादनं स्थगयति, होण्डामोटरः उत्पादनक्षमताम् आर्धेन कटयति

अस्मिन् वर्षे प्रथमार्धे चीनदेशः जापानदेशस्य वाहननिर्यासे अधिकं नेतृत्वं कृतवान् । तेषु चीनीयवाहननिर्मातृभिः विदेशेषु २७९ लक्षाधिकवाहनानि निर्यातितानि, यत् वर्षे वर्षे ३१% वृद्धिः अभवत्, तस्मिन् एव काले जापानीयानां वाहननिर्यातः वर्षे वर्षे ०.३% न्यूनीकृत्य २०२ लक्षं वाहनानां न्यूनता अभवत्

पश्चात्तापस्य जापानीकारकम्पनीनां कृते उत्तर-अमेरिकायाः ​​विपण्यस्य महत्त्वं वर्धमानं भवति । चीनदेशस्य विद्युत्कारनिर्मातृणां उत्तर-अमेरिकायाः ​​विपण्यां सम्प्रति उच्चशुल्कस्य कारणेन अल्पं प्रभावः अस्ति, यदा तु टोयोटा मोटरकार्र्प् तथा होण्डा मोटरको इत्येतयोः संकराः लोकप्रियाः सन्ति, परन्तु किं एतेन चीनदेशे अन्येषु च विपण्येषु जापानी-वाहननिर्मातृणां विक्रयस्य न्यूनतायाः पूर्तिः भविष्यति वा? द्रष्टव्यम् ।