समाचारं

डेङ्ग क्षियाओपिङ्गस्य दक्षिणीयवार्तालापः : चीनदेशः "दक्षिण" इत्यस्मात् सावधानः भवितुमर्हति, परन्तु मुख्यतया "वामम्" इति निवारयितुं।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विशाले लिङ्गडिङ्ग्-महासागरे वेगनौका गच्छति । केबिन् मध्ये डेङ्ग क्षियाओपिङ्गः गुआङ्गडोङ्ग-झुहाई-नगरयोः सुधारेन, उद्घाटनेन, प्रायोगिकविशेषक्षेत्रनीतीनां च प्रचण्डपरिवर्तनानां विषये प्रान्तीय-नगरपालिकानेतृणां प्रतिवेदनं श्रुत्वा पठनचक्षुषा नक्शां दृष्टवान्

गुआङ्गडोङ्ग प्रान्तीयदलसमितेः प्रभारी व्यक्तिस्य प्रतिवेदनं श्रुत्वा डेङ्ग क्षियाओपिङ्गः ग्रामीणगृहेषु संयुक्तोत्पादनठेकेदारीसुधारस्य विशेषार्थिकक्षेत्रस्य स्थापनायाः च विषये चर्चां कृतवान्, पुनः समयं प्राप्तुं, अवसरान् ग्रहीतुं, साहसेन प्रयतस्व, साहसेन च भित्त्वा। सः सर्वान् स्मारयति स्म यत् - दक्षिणतः सावधानाः भवन्तु, मुख्यतया "वामस्य" निवारणाय । स्पष्टं शिरः स्थापयन्तु येन भवन्तः महतीः त्रुटयः न कुर्वन्ति तथा च उत्पद्यमानाः समस्याः सुलभतया सम्यक् सम्पादयितुं शक्यन्ते च। सः अवदत् यत् दक्षिणपक्षः समाजवादं नाशयितुं शक्नोति, "वामपक्षः" समाजवादं अपि नाशयितुं शक्नोति। चीनदेशः दक्षिणपक्षस्य विषये सावधानः भवितुमर्हति, परन्तु मुख्यं वस्तु "वामपक्षस्य" निवारणम् एव ।

यदा वेगनौका झुहाई-नगरस्य जिउझौ-बन्दरगाहस्य समीपं गता तदा डेङ्ग-जियाओपिङ्ग् उत्थाय खिडक्याः बहिः लिङ्ग-डिंग्याङ्ग-नगरं दृष्ट्वा अवदत् यत् -

अस्माकं सुधारस्य, उद्घाटनस्य च सफलता पुस्तकेषु न अवलम्बते, अपितु अभ्यासस्य, तथ्यतः सत्यस्य अन्वेषणस्य च उपरि अवलम्बते। ग्रामीणक्षेत्रेषु गृहाधारित-ठेकेदारी-आविष्कारस्य अधिकारः कृषकाणां वर्तते । ग्रामीणसुधारस्य बहवः वस्तूनि तृणमूलैः निर्मिताः, तानि च वयं सम्पूर्णदेशस्य मार्गदर्शनरूपेण तान् संसाधितुं सुधारयितुं च उपयुज्यन्ते स्म । सत्यस्य परीक्षणस्य एकमात्रं मानदण्डं अभ्यासः एव । अहं बहु पुस्तकानि न पठितवान्, केवलं एकं पुस्तकं अहं विश्वसिमि यत् अध्यक्षः माओ अवदत् यत् तथ्यात् सत्यं अन्वेष्टुम्। पूर्वं वयं युद्धानि कर्तुं एतत् अवलम्बन्ते स्म, अधुना निर्माणं सुधारं च कर्तुं एतस्य उपरि अवलम्बन्ते स्म । वयं जीवनपर्यन्तं मार्क्सवादस्य विषये चर्चां कृतवन्तः, परन्तु वस्तुतः मार्क्सवादः रहस्यमयः नास्ति । मार्क्सवादः अतीव सरलः वस्तु अस्ति, अत्यन्तं सरलाः सिद्धान्ताः च सन्ति ।

२४ जनवरी दिनाङ्के प्रातःकाले डेङ्ग जिओपिङ्ग् इत्यनेन झुहाई विशेष आर्थिकक्षेत्रस्य जैवरासायनिक औषधकारखानस्य निरीक्षणं कृत्वा कारखानस्य मुख्य अभियंता चि बिन्युआन् इत्यस्य प्रतिवेदनं श्रुतम् यदा सः ज्ञातवान् यत् कारखानेन निर्मितं "थ्रोम्बिन्" मम देशस्य प्रथमः जैवरासायनिकः एजेण्टः अभवत् यः अन्तर्राष्ट्रीयविपण्ये प्रवेशं कृतवान् तदा डेङ्ग क्षियाओपिङ्ग् प्रशंसया अवदत् यत् अस्माकं स्वकीयाः प्रमुखाः उत्पादाः भवेयुः, स्वकीयाः चीनीयप्रसिद्धानि ब्राण्ड्-निर्माणानि च भवेयुः, अन्यथा वयं दुःखं प्राप्नुमः | जनाः उत्पीडयन्ति। कारखानस्य उत्पादनकार्यशालायाः भ्रमणकाले डेङ्ग् क्षियाओपिङ्ग् इत्यनेन सह प्रान्तीयनगरपालिकानेतृभ्यः कारखाननेतृभ्यः च उक्तं यत् चीनदेशस्य विज्ञानप्रौद्योगिक्यां स्थानं भवितुमर्हति, भवतः कारखानस्य विकासः च तस्य स्थानस्य भागः अस्ति। चीनदेशे प्रतिवर्षं किमपि नूतनं भवेत् येन सः भूमिं प्राप्तुं शक्नोति। मम वयः अस्ति चेदपि अहं आशावान्, आशावान् अनुभवामि। विगतदशके प्रगतिः तीव्रा अभवत्, परन्तु भविष्ये अपि द्रुततरं भविष्यति । देशस्य सर्वेषां वर्गानां मिलित्वा कार्यं कृत्वा विनाशयुद्धे स्वप्रयत्नाः केन्द्रीक्रियन्ते । प्रत्येकं उद्योगं स्पष्टानि सामरिकलक्ष्याणि स्थापयितव्यानि।

२५ जनवरी दिनाङ्के प्रातःकाले डेङ्ग ज़ियाओपिङ्ग् इत्यनेन झुहाई विशेष आर्थिकक्षेत्रे उच्चप्रौद्योगिकीयुक्तस्य उद्यमस्य एशिया सिमुलेशन कण्ट्रोल् सिस्टम् इन्जिनियरिङ्ग् कम्पनी लिमिटेड् इत्यस्य भ्रमणं कृतम् । कम्पनीयाः प्रतिवेदनं श्रुत्वा सः पृष्टवान् यत् "किं भवन्तः मन्यन्ते यत् विज्ञानं प्रौद्योगिकी च प्राथमिकं उत्पादकशक्तिः इति प्रतिपादनं धारणीयम् अस्ति?" ।

२५ जनवरी दिनाङ्के प्रातःकाले डेङ्ग् क्षियाओपिङ्ग् अपि गोङ्गबेई फाङ्ग्युआन् भवनम् (अधुना गुआङ्गडोङ्ग् होटेल् इति नामकरणं कृतम्) गतवान् । सः लिफ्टं गृहीत्वा २९ तमे तलस्य परिभ्रमणभोजनागारं प्रति गतः, गोङ्गबेई-नगरस्य नूतनरूपस्य, मकाओ-नगरस्य दृश्यानां च प्रशंसां कुर्वन् सः प्रान्तीय-नगरपालिकानां नेतारणाम् प्रतिवेदनानि रुचिपूर्वकं शृणोति स्म

प्रतिवेदनं श्रुत्वा डेङ्ग क्षियाओपिङ्गः किञ्चित्कालं यावत् चिन्तयन् भावेन अवदत् यत् एतेषु लघुदशवर्षेषु अस्माकं देशस्य विकासः एतावत् शीघ्रं जातः, येन जनान् सुखी अभवत्, विश्वस्य ध्यानं च आकर्षयति यत् एतत् रेखां नीतिं च सिद्धयितुं पर्याप्तम् यतः केन्द्रीयसमितेः तृतीयपूर्णसत्रे , नीतेः सम्यक्त्वं कस्यचित् इच्छया परिवर्तनं कर्तुं न शक्यते, यः कोऽपि उद्घाटनस्य विरोधं करोति सः पतितः भविष्यति। किन्तु केवलम् एकं वाक्यम् अस्ति यत् अस्याः रेखायाः नीतिः च अपरिवर्तिता एव लप्यताम्। झुहाई नगरदलसमितेः प्रभारी व्यक्तिः पूर्वसीमामत्स्यपालननगरे झुहाईनगरे सुधारस्य उद्घाटनस्य च ऐतिहासिकपरिवर्तनानां सूचनां दत्त्वा परिचयं दत्तवान्। सुधारस्य उद्घाटनस्य च पूर्वं झुहाई-नगरात् बहवः जनाः हाङ्गकाङ्ग-मकाऊ-देशयोः प्रवासं कृतवन्तः । विशेषक्षेत्रस्य स्थापनायाः अनन्तरं झुहाई-जनानाम् जीवनं दिने दिने सुदृढं भवति स्म, ते क्रमेण समृद्धं जीवनं यापयन्ति स्म, प्रवासं कृतवन्तः बहवः झुहाई-जनाः अपि क्रमेण पुनः आगच्छन्ति स्म एतत् प्रतिवेदनं श्रुत्वा डेङ्ग् जिओपिङ्ग् निश्चयेन अवदत् यत् "एतत् उत्तमम् अस्ति!" मार्गे यदा सः निवासिनः कृषकाणां मत्स्यजीविनां च सुन्दराणि गृहाणि दृष्टवान् तदा सः पृच्छितुं न शक्तवान् यत् - "गुआंगडोङ्ग-नगरस्य कृषकाणां कियत् आयः अस्ति?" , प्रान्ते प्रतिव्यक्तिं आयः १,१०० युआन् अधिकं आसीत्।" डेङ्ग क्षियाओपिङ्ग् अवदत्: अहम् एतस्मात् संख्यायाः अपेक्षया अधिकं पश्यामि। एतेन आयेन अहम् एतादृशं उत्तमं गृहं निर्मातुम् न शक्नोमि, एतादृशं उत्तमं बहु च सामानं क्रेतुं वा न शक्नोमि। एषा गणना समीचीना नास्ति तथा च बहवः विषयाः सन्ति ये न गृह्यन्ते ।

यदा कारः जिंगशान्-मार्गेण गच्छति स्म तदा डेङ्ग-जियाओपिङ्ग्-इत्यनेन कार-जालकात् अतीत्य ज्वलन्ताः कारखानाभवनानि दृष्ट्वा हर्षेण अवदत्- सामान्य-आधारः इदानीं भिन्नः अस्ति । अनेकाः कारखानाः औसतगुणवत्तायाः सन्ति । अधुना बृहत्-मध्यम-कारखानेषु उपकरणानि एतावत् उत्तमम् अस्ति । पूर्वं अस्माकं कृते "द्वौ बम्बौ" निर्वहणार्थं आवश्यकाः उपकरणाः एतेभ्यः दूरं न्यूनाः आसन् अतीव सरलम् आसीत् । एतत् उक्त्वा डेङ्ग क्षियाओपिङ्ग् पुनः आर्थिकविकासस्य वेगस्य विषये कथितवान् । सः अवदत् - तुल्यकालिकरूपेण द्रुतगतिना आर्थिकविकासस्य कालः १९८४ तः १९८८ पर्यन्तं आसीत् । विगतपञ्चवर्षेषु ग्रामीणसुधारेन बहवः नूतनाः परिवर्तनाः आगताः सस्यस्य उत्पादनं महतीं वृद्धिः अभवत्, कृषकाणां आयः महती वर्धिता, नगर-ग्राम-उद्यमाः च नूतनशक्तिरूपेण उद्भूताः कृषकाणां क्रयशक्तिः वर्धिता अस्ति न केवलं तेषां बहूनां नूतनानां गृहानाम् निर्माणं कृतम्, अपितु द्विचक्रिकाणां, सिलाईयन्त्राणां, रेडियोनां, घडिकानां, केचन उच्चस्तरीयाः उपभोक्तृवस्तूनि च सामान्यकृषकाणां परिवारेषु प्रविष्टाः सन्ति तानि वर्षाणि अतीव सजीवानि, प्रत्ययप्रदं च विकासप्रक्रिया आसीत् । अस्मिन् काले अस्माकं देशस्य धनं प्रचण्डं वर्धितम्, समग्रं राष्ट्रिय-अर्थव्यवस्था च नूतनस्तरं प्राप्तवती इति वक्तुं शक्यते ।

२७ जनवरी दिनाङ्के प्रातःकाले डेङ्ग जिओपिङ्ग्, याङ्ग शाङ्गकुन् इत्यादयः ये ज़ुएपिङ्ग् इत्यादिभिः सह निरीक्षणार्थं झुहाई इनलाइन् इन्टरप्राइज् जियाङ्घाई इलेक्ट्रॉनिक्स कम्पनी लिमिटेड् आगतवन्तः कम्पनीयाः उपमहाप्रबन्धकस्य डिङ्ग किन्युआन् इत्यस्य प्रतिवेदनं श्रुत्वा सः कम्पनीयाः लोहतण्डुलस्य कटोरां भङ्गयित्वा संयुक्त-स्टॉक-व्यवस्थां कार्यान्वितवान्, यत्र कर्मचारिणां महत्त्वपूर्णहितं कम्पनीयाः हितं च संयोजयित्वा कम्पनीयाः हितैः सह रचनात्मकरूपेण सशक्तीकरणं कृतवान् कर्मचारिणः न केवलं राजनैतिकदृष्ट्या, अपितु आर्थिकदृष्ट्या अपि अहं यथार्थतया एतत् तथ्यं प्रशंसयामि यत् अहं यथार्थतया उद्यमस्य स्वामी अभवम् तथा च देशस्य एकस्मिन् एव उद्योगे कम्पनीयाः श्रमोत्पादकता उच्चतमस्तरं प्राप्तवती अस्ति। सः हर्षेण डिङ्ग किन्युआन् इत्यस्मै अवदत् - त्वं बहु सम्यक् उक्तवान्। विशेषतः यदि भवान् स्वस्य वर्तमानस्थित्या सन्तुष्टः नास्ति। दिने दिने, मासे मासे, वर्षे वर्षे नवीनतां कृत्वा, निरन्तरं नूतनानां वस्तूनाम् निर्माणं कृत्वा एव वयं स्पर्धां कर्तुं शक्नुमः। भवतः कार्याणि उच्चस्तरीयं देशभक्तिं प्रतिबिम्बयन्ति, समाजवादस्य च योगदानं भवन्ति धन्यवादः।

डिङ्ग किन्युआन् अवदत् - वयं भवतः मार्गदर्शनानुसारं चीनीयलक्षणैः सह समाजवादस्य निर्माणं कुर्मः। डेङ्ग क्षियाओपिङ्ग् अग्रे अवदत् यत् किं जनाः “सामाजिक” “राजधानी” इति उपनामस्य विषये न वदन्ति? भवतः आख्यनाम "सा" अस्ति। अस्मिन् समये सः पश्चात् गत्वा झुहाई नगरदलसमितेः प्रभारी व्यक्तिं प्रति अवदत् - अत्र उपनाम "सा" अस्ति। (लेखक: ली यिंग मूलतः प्रकाशित: "विवरणस्य शक्तिः: नव चीनस्य महान् अभ्यासः", शंघाई पीपुल्स पब्लिशिंग हाउस, ज़ुएलिन् पब्लिशिंग हाउस, सितम्बर 2019 संस्करण)

स्रोतः - अध्ययनं शक्तिशाली देशः