समाचारं

४८ घण्टेषु चीन-वियतनाम-देशयोः मध्ये क्रमशः ४ वारं वार्ता अभवत्, परन्तु चीनदेशः अमेरिकादेशस्य पतनं कर्तुं विशेषनाम प्रयुक्तवान् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्वीकरणम् : अस्य लेखस्य विषयवस्तु प्रामाणिकसूचनानाम् आधारेण व्यक्तिगतमतानां च आधारेण लिखिता अस्ति यत् लेखे साहित्यस्य स्रोतः स्क्रीनशॉट् च चिह्नितः नास्ति।

वियतनामस्य शीर्षनेतुः सु लिन् इत्यस्य चीन-भ्रमणकाले चीन-वियतनाम-देशयोः ४८ घण्टाभिः अन्तः चत्वारि उच्चस्तरीयसमागमाः अभवन् ।

अन्तर्राष्ट्रीयराजनैतिकमञ्चे एषः गहनः कूटनीतिकः अन्तरक्रियाः अत्यन्तं दृष्टिगोचरः अस्ति ।

तस्मादपि आश्चर्यं यत् प्रथमवारं चीनदेशेन वियतनाम-देशेन सह स्वस्य सम्बन्धस्य वर्णनार्थं अतीव विशेषं पदं प्रयुक्तम् ।

एतत् उपाधिं न केवलं वियतनाम-देशस्य चाटुकारिताम् अकरोत्, अपितु अमेरिका-देशस्य प्रयत्नाः अपि प्रायः व्यर्थाः अभवन् ।

अतः, एतत् शीर्षकं सम्यक् किम् ? चीन-वियतनाम-देशयोः के परिणामाः प्राप्ताः ?

चतुर्णां सभानां विश्लेषणम्

बीजिंग-नगरम् आगत्य सु लिन् इत्यस्य प्रथमा समागमः चीन-नेतृभिः सह प्रत्यक्ष-संवादः आसीत् ।

अस्मिन् सत्रे चीनदेशः प्रथमवारं द्वयोः देशयोः सम्बन्धस्य वर्णनार्थं "सहचराः भ्रातरः च" इति विशेषपदं प्रयुक्तवान् ।

अस्य शीर्षकस्य प्रतीकात्मकः अर्थः न केवलं उपरितनमैत्रीभावे निहितः अस्ति, अपितु चीन-वियतनाम-सम्बन्धेषु चीनस्य सामरिकविचाराः प्रतिबिम्बिताः इति अपि अस्ति

चीन-वियतनाम-देशयोः ऐतिहासिकवैचारिकपृष्ठभूमिः साधारणी अस्ति, समाजवादस्य मार्गे उभौ देशौ मिलित्वा कार्यं कुर्वतः सन्ति ।

"कमरेड्स् प्लस् ब्रदर्स्" इति पदस्य उपयोगेन चीनदेशः न केवलं वियतनामदेशाय उच्चविश्वासस्य सन्देशं प्रसारयति ।

चीन-वियतनाम-सम्बन्धः ठोसः अचञ्चलः च इति बहिः जगति अपि दर्शयति ।

वर्तमानजटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयस्थितौ अस्य सम्बन्धस्य स्थितिः विशेषतया महत्त्वपूर्णा अस्ति ।

तदनन्तरं तत्क्षणमेव चीनदेशस्य उच्चस्तरीयैः अधिकारिभिः सह सु लिन् इत्यस्य द्वितीयसमागमे चीनदेशेन पुनः "सहचराः भ्रातरः च" इति पदस्य उल्लेखः कृतः, येन पक्षद्वयस्य राजनैतिकपरस्परविश्वासः अधिकं सुदृढः अभवत्

अस्मिन् सत्रे पक्षद्वयेन अर्थव्यवस्थायां, आधारभूतसंरचनानिर्माणे अन्येषु पक्षेषु विशिष्टसहकार्ययोजना इत्यादिषु अनेकेषु सहकार्यविषयेषु चर्चा कृता

एतासां चर्चानां माध्यमेन चीन-वियतनाम-देशयोः न केवलं उच्चस्तरीयराजनैतिकसहमतिः प्राप्ता, अपितु व्यावहारिक-आर्थिक-सहकार्यस्य नूतनाः अवसराः अपि प्राप्ताः ।

विशेषतः "मेखला-मार्गः" इति उपक्रमस्य "द्वयोः गलियारयोः एकवृत्तयोः" च परिधिमध्ये द्वयोः देशयोः सहकार्यं न केवलं द्वयोः देशयोः सामरिकसाझेदारीं सुदृढं कर्तुं साहाय्यं करोति, अपितु भविष्यस्य आर्थिकस्य कृते नूतनं गतिं अपि प्रदाति द्वयोः देशयोः विकासः ।

तृतीयसमागमः चीन-अन्तर्राष्ट्रीय-विकास-सहकार-संस्थायाः निदेशकस्य वियतनाम-मन्त्रिणः च मध्ये अभवत् ।

अस्याः सभायाः केन्द्रं पूर्वसभाद्वये कृतानां सहकारसम्झौतानां कार्यान्वयनम् अस्ति, विशेषतः आधारभूतसंरचनानिर्माणे सहकार्यम्।

अन्तिमः समागमः चीन-वियतनाम-देशयोः रक्षामन्त्रिणां मध्ये आसीत् ।

पूर्वसमागमानाम् आधारेण एषा सभा सैन्यक्षेत्रे द्वयोः देशयोः सहकार्यस्य सम्भावनायाः अधिकं अन्वेषणं कृतवती ।

समागमे सैन्यप्रशिक्षणेषु संयुक्तव्यायामेषु च सहकार्यं गहनं कर्तुं पक्षद्वयं सहमतिः अभवत्, यस्य अर्थः अस्ति यत् भविष्ये चीन-वियतनाम-देशयोः सैन्यक्षेत्रे गहनतरं सहकार्यं भविष्यति |.

एतादृशः सहकार्यः न केवलं द्वयोः देशयोः सैन्यपरस्परविश्वासं वर्धयितुं साहाय्यं करोति, अपितु क्षेत्रीयशान्तिस्य स्थिरतायाः च महत्त्वपूर्णं गारण्टीं अपि प्रदाति

एतेषां चतुर्णां समागमानाम् माध्यमेन चीन-वियतनाम-देशयोः न केवलं राजनैतिक-आर्थिक-सैन्य-क्षेत्रेषु महत्त्वपूर्ण-सहमतिः प्राप्ता ।

द्वयोः देशयोः गहनमैत्री "कमरेड प्लस् ब्रदर" इति विशेषपदवीद्वारा अधिकं सुदृढा अभवत् ।

सामरिक सहयोग सम्झौते हस्ताक्षर

सु लिन् इत्यस्य चीनयात्रायाः समये चीन-वियतनाम-देशयोः नेतारः न केवलं उच्चस्तरीयराजनैतिकसंवादं कृतवन्तः, अपितु अनेकेषां सामरिकसहकार्यसम्झौतानां हस्ताक्षरस्य साक्षिणः अपि अभवन्

अस्मिन् समये हस्ताक्षरितानां १४ सहकार्यसम्झौतानां मध्ये रेलमार्गनिर्माणं, औद्योगिकसहकार्यं, वित्तीयसहकार्यं, मीडियाविनिमयः, जनानां आजीविकायाः ​​सुधारः च इत्यादीनि प्रमुखक्षेत्राणि सन्ति

एतेषां सम्झौतानां विस्तारः गभीरता च चीनस्य वियतनामस्य च व्यापकं सामरिकं सहकारीं साझेदारी प्रवर्धयितुं साधारणं दृढनिश्चयं प्रतिबिम्बयति।

रेलमार्गनिर्माणस्य दृष्ट्या चीन-वियतनाम-देशयोः मानकमापकरेलमार्गनियोजनस्य, तकनीकीसहायतायाः च विषये सहमतिः अभवत् ।

अस्य सम्झौते हस्ताक्षरं चीन-वियतनाम-देशयोः आधारभूतसंरचनायाः संयोजने कृतं महत्त्वपूर्णं कदमम् अस्ति ।

परिवहनस्य महत्त्वपूर्णमार्गत्वेन रेलमार्गः न केवलं द्वयोः देशयोः व्यापारं प्रवर्धयितुं शक्नोति, अपितु क्षेत्रीय-आर्थिक-एकीकरणे द्वयोः देशयोः सहकार्यं सुदृढं कर्तुं अपि शक्नोति

वियतनामस्य कृते एतत् विशेषतया महत्त्वपूर्णं यतोहि चीनेन सह रेलसम्बन्धद्वारा वियतनाम चीनस्य “एकमेखला, एकः मार्गः” इति उपक्रमे अधिकतया एकीकृत्य स्वस्य आर्थिकविकासस्य विविधतां कर्तुं शक्नोति

औद्योगिकसहकार्यस्य क्षेत्रे द्वयोः पक्षयोः सहकार्यसम्झौताः मुख्यतया उच्चप्रौद्योगिकीयुक्तानां उद्योगानां नवीकरणीय ऊर्जायाः च विषये केन्द्रीभवन्ति ।

एतेषां सम्झौतानां हस्ताक्षरेण औद्योगिकक्षेत्रे चीन-वियतनाम-देशयोः सहकार्यस्य अधिकं गभीरता प्रतिबिम्बिता अस्ति ।

अन्तिमेषु वर्षेषु वियतनामस्य आर्थिकविकासः द्रुतगतिना अभवत्, विश्वस्य द्वितीयबृहत्तम अर्थव्यवस्था इति चीनदेशस्य उच्चप्रौद्योगिक्याः नवीकरणीय ऊर्जायाः च स्पष्टाः लाभाः सन्ति

अस्य सहकार्यस्य माध्यमेन वियतनामदेशः चीनस्य प्रौद्योगिक्याः अनुभवस्य च उपयोगं स्वस्य औद्योगिकस्तरस्य उन्नयनार्थं कर्तुं शक्नोति, विशेषतः इलेक्ट्रॉनिक-उत्पादनिर्माणम्, नवीन-ऊर्जा-विकासः इत्यादिषु क्षेत्रेषु

चीनस्य कृते वियतनामदेशे निवेशं कृत्वा न केवलं दक्षिणपूर्व एशियायां स्वस्य विपण्यप्रभावस्य विस्तारं कर्तुं शक्नोति, अपितु वैश्विकआपूर्तिशृङ्खलायां अधिकं अनुकूलस्थानं अपि धारयितुं शक्नोति।

अस्य सम्झौतेः हस्ताक्षरे वित्तीयसहकारः अपि महत्त्वपूर्णः क्षेत्रः अस्ति ।

वित्तीयसहकारसम्झौते चीन-वियतनाम-देशयोः द्वयोः देशयोः वित्तीयसंस्थानां संपर्कस्य सीमापारपूञ्जीप्रवाहस्य सुविधायाः च उपरि बलं दत्तम्

एतत् कदमः द्वयोः देशयोः व्यापारं निवेशं च अधिकं प्रवर्धयितुं साहाय्यं करिष्यति, अपि च द्वयोः देशयोः उद्यमानाम् वित्तीयसंस्थानां च कृते परस्परं देशे व्यापारं कर्तुं अधिका सुविधां प्रदास्यति।

वर्तमानजटिल-अन्तर्राष्ट्रीय-स्थितौ अस्य द्विपक्षीय-सहकार्यस्य गहनीकरणं न केवलं द्वयोः देशयोः सामरिक-साझेदारी-समेकने सहायकं भविष्यति, अपितु वैश्विक-शासनस्य कृते महत्त्वपूर्णं उदाहरणं अपि प्रदास्यति |.

चीन-वियतनाम-सैन्यसहकार्यस्य गहनता

सु लिन् इत्यस्य चीनयात्रायाः समये चीन-वियतनाम-देशयोः रक्षामन्त्रिणां मध्ये समागमः अस्य भ्रमणस्य महत्त्वपूर्णेषु कडिषु अन्यतमः अभवत् ।

समागमे द्वयोः पक्षयोः सैन्यसहकार्यस्य गहनीकरणस्य विषये सहमतिः अभवत्, विशेषतः संयुक्तप्रशिक्षणेषु, सैन्यअभ्यासेषु, अन्तर्राष्ट्रीयसुरक्षासहकार्येषु च, सहकार्यस्य उच्चस्तरीयं इच्छां दर्शितम्।

एषा समागमः न केवलं द्वयोः देशयोः सामरिकसाझेदारीम् अधिकं सुदृढां कृतवती, अपितु भविष्यस्य सैन्यपरस्परक्रियायाः कृते अपि दृढं आधारं स्थापितवती

अस्याः समागमस्य माध्यमेन चीन-वियतनाम-देशयोः सैन्यक्षेत्रे सहकार्यं नूतनं पदं स्वीकृतम् अस्ति ।

एतत् न केवलं द्वयोः देशयोः सम्बन्धानां गहनतायाः प्रतीकं भवति, अपितु बहिः जगति स्पष्टं संकेतं प्रेषयति यत् चीन-वियतनाम-देशयोः जटिल-अन्तर्राष्ट्रीय-स्थितीनां सम्मुखे निकट-सहकार्यं निरन्तरं भविष्यति |.

यद्यपि चीन-वियतनाम-सम्बन्धानां विभाजनार्थं अमेरिका-देशः वियतनाम-देशस्य विजयाय बहुवारं प्रयतितवान् ।

सैन्यसहकार्यद्वारा दक्षिणपूर्व एशियायां चीनस्य प्रभावं दुर्बलं कर्तुं अपि प्रयतितवान्, परन्तु अन्ततः असफलः अभवत् ।

चीन-वियतनाम-योः मध्ये एषः उच्चस्तरीयः सैन्य-अन्तर्क्रियाः केवलं दर्शयति यत् वियतनाम-विषये अमेरिकी-रणनीतिः न्यूनीकृता अस्ति |

सु लिन् इत्यस्य चीन-भ्रमणकाले सैन्यसहकार्यस्य विषये यत् सहमतिः प्राप्ता, तत् न केवलं चीन-वियतनाम-योः मध्ये किलं चालयितुं अमेरिका-देशस्य प्रयत्नाः विफलाः अभवन्, अपितु दक्षिणपूर्व-एशिया-देशे चीनस्य सुरक्षा-स्थानं अधिकं सुदृढं कृतवान्

चीन-वियतनाम-देशयोः सामरिकसहकार्यं विशेषतः सैन्यक्षेत्रे गहनसहकार्यं दर्शयति यत् अमेरिकीप्रयासस्य सफलता कठिना भवितुम् अर्हति इति।

भविष्ये यथा यथा द्वयोः पक्षयोः सहकार्यं गभीरं भवति तथा तथा सैन्यक्षेत्रे चीन-वियतनाम-योः अन्तरक्रियाः अधिकाः भविष्यन्ति ।

एतेन न केवलं द्वयोः देशयोः सुरक्षायां विकासे च योगदानं भविष्यति, अपितु एशिया-प्रशांतक्षेत्रे शान्ति-समृद्धौ सकारात्मकं योगदानं भविष्यति |.

सन्दर्भाः : १.

चीन-वियतनाम-देशयोः सहकार्यदस्तावेजानां सङ्ख्यायां हस्ताक्षरं कृतम्, विद्वांसः : वियतनामस्य कृते अधिकमानकपट्टिकाः स्वीकर्तुं असम्भवं न भवति - पर्यवेक्षकजालम्

चीन अन्तर्राष्ट्रीय विकास सहयोग एजेन्सी तथा सम्बन्धित वियतनामी विभागों ने सहयोग दस्तावेजों-बीजिंग दैनिक ग्राहक

सु लिन् इत्यस्य चीनयात्रायाः द्वितीयदिने|देशद्वयस्य नेतारः चायस्य विषये वार्ताम् अकरोत्, तथा च व्यापकं सामरिकसहकारीसाझेदारी - द पेपर - गभीरं कर्तुं १४ सम्झौताः कृताः