समाचारं

शेन्झेन्-नगरस्य एकस्याः अचल-सम्पत्त्याः परियोजनायाः कृते प्रायः ५०% छूटेन गृहं विक्रीतम्, तस्य बहिष्कारः च पुरातन-स्वामिभिः कृतः वकीलः : स्वामिनः कानूनस्य व्याप्तेः अन्तः स्व-अधिकारस्य रक्षणं कुर्वन्तु ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव लोङ्गगाङ्ग, शेन्झेन्-नगरे एकस्याः अचलसम्पत्-परियोजनायाः विक्रयणं मूल्ये महतीं न्यूनतायाः किञ्चित्कालानन्तरं स्थगितम् । शेन्झेन् किन्चेङ्ग दयुफु विपणनकेन्द्रस्य कर्मचारिणः प्रतिवदन्ति यत् क्रयणं सामान्यतया कर्तुं शक्यते, परन्तु पुरातनः स्वामिः ग्राहकं स्थले सम्पत्तिं द्रष्टुं नेतुम् असमर्थः यतः सः विक्रयकार्यालये स्वस्य अधिकारस्य रक्षणं कुर्वन् आसीत्।

अद्यतने एव एतत् ज्ञातं यत् एकवर्षात् अधिकं यावत् स्थगितस्य किन्चेङ्ग दयु हवेली परियोजनायाः पुनः विक्रयणं आरब्धस्य अनन्तरं, केषाञ्चन सम्पत्तिनां बृहत् मूल्यक्षयस्य कारणात्, प्रायः ५०% छूटेन तस्य विक्रयणं प्रारम्भिकक्रेतृणां प्रतिरोधं प्रेरितवान्, तथा च सम्प्रति परियोजना विक्रयणार्थं स्थगिता अस्ति।

अस्मिन् विषये केचन नेटिजनाः मन्यन्ते यत् पुरातनस्वामिनः कष्टं न कुर्वन्तु "यदि गृहमूल्यानि वर्धन्ते तर्हि भवन्तः विकासकं भेदं दास्यन्ति वा?" मूल्येषु परिवर्तनं सामान्यम् अस्ति।"

"फाइनेन्शियल एसोसिएटेड् प्रेस" इति प्रतिवेदनानुसारं मूल्ये तीव्रक्षयस्य अनन्तरं पूर्वोक्तस्य परियोजनायाः पूर्वस्वामिभिः बहिष्कारः कृतः । युफुस्वामिनः प्रतिनिधिना अपीलपत्रे पूर्वस्वामिनः अनुरोधं कृतवन्तः यत् परियोजनायाः विक्रयः अगस्तमासस्य १७ दिनाङ्कात् आरभ्य स्थगितव्यः।तत्सहकालं स्वामिनः दावान् कृतवन्तः यत् परियोजनायाः मूल्यान्तरं अवैधविक्रयेण सह स्वामिभ्यः दातव्यम् इति proceeds.केचन स्वामिनः अपि प्रस्तावितवन्तः यत् विकासकः स्पष्टं करोतु Check-out and refund solutions, etc.

उपर्युक्तं अपीलदस्तावेजं दर्शयति यत् परियोजनायाः सर्वाणि विक्रयणं स्थगितम् अस्ति, पूर्वस्वामिनः अन्येषां अपीलानाम् अद्यापि कोऽपि विशिष्टः परिणामः न घोषितः

सम्पत्तिविवरणम्। एकस्य अचलसंपत्तिजालस्थलस्य चित्रम्/स्क्रीनशॉट्

[1] कर्मचारी : गतसप्ताहे विपण्यं उद्घाटयितुं योजना आसीत्, परन्तु पुरातनस्वामिनः अधिकाररक्षणस्य कारणेन तत् स्थगितम् आसीत् ।

"China Real Estate News" इति प्रतिवेदनानुसारं Qincheng Dayu Mansion परियोजना मे 2022 तमे वर्षे एव मार्केट् मध्ये प्रारब्धं भविष्यति।अत्र निर्माणक्षेत्रं प्रायः 80m2-133m इत्येव कुलम् अस्ति 623 पंजीकृतनिवासस्थानानां, तथा च औसतपञ्जीकृतमूल्यं प्रायः 42,000 युआन/ वर्गमीटर् अस्ति, यस्य कुलमूल्यं 3.13 मिलियनतः 6.13 मिलियन युआन/सेट् यावत् अस्ति।

विक्रयस्य पुनः आरम्भस्य समये ऑनलाइन-हस्ताक्षर-पञ्जीकरण-दत्तांशैः ज्ञायते यत् परियोजनायाः कृते ४३७ सम्पत्तिः पञ्जीकृताः सन्ति, शेषाः १८३ सम्पत्तिः न विक्रीताः, अद्यापि तालाबन्दी-स्थितौ सन्ति (तथ्यं निर्दिश्य यत् गृहाणि क प्रतिबन्धितराज्यं वा विकासकेन नियमानाम् उल्लङ्घनं कृतम्, यस्य परिणामेण गृहविक्रयः अभवत्) प्रणाली जिलाकार्यालयेन तालाबद्धा अस्ति)।

जिउपाई न्यूज इत्यनेन ज्ञातं यत् परियोजनायाः विकासकः शेन्झेन् किन्चेङ्गडा रियल एस्टेट् कम्पनी लिमिटेड् अस्ति २०२३ तमे वर्षे विकासकस्य आर्थिकसमस्यायाः कारणात् परियोजना निलम्बिता आसीत्

भवनस्य हस्तान्तरणं सुनिश्चित्य स्थानीयनगरनिवेशकम्पनयः परियोजनायाः परिचयं प्राप्तवन्तः, भवनस्य निर्माणं पुनः आरभ्यतुं समर्थम् अभवत् । १२ अगस्तदिनाङ्के "किन्चेङ्ग दयुफू" सार्वजनिकलेखेन परियोजनायाः संचालने वितरणे च सहायतार्थं लोङ्गगैङ्ग एन्चेङ्ग इन्वेस्टमेण्ट् कम्पनी इत्यनेन सह परियोजनायाः सहकार्यस्य विषये आधिकारिकतया घोषणापत्रं प्रकाशितम् ततः परं परियोजनायाः विक्रयः पुनः आरब्धः अस्ति ।

परन्तु अत्यधिकमूल्यकमीकरणेन पुनः परियोजना स्थगितवती ।

२२ तमे दिनाङ्के जिउपाई न्यूज इत्यनेन शेन्झेन् किन्चेङ्ग दयुफु मार्केटिंग् सेण्टर् इत्यनेन गृहक्रेतारूपेण परामर्शः कृतः इति कर्मचारिणः अवदन् यत् उद्घाटनकार्यक्रमः मूलतः गतसप्ताहे आयोजितः इति योजना आसीत्, परन्तु पुरातनस्वामिनः अधिकाररक्षणस्य कारणेन तत् स्थगितम्। तस्य मते परियोजनायाः आरम्भिकपदे गृहानाम् प्रथमः समूहः महत्तरः आसीत्, यस्य औसतमूल्यं प्रायः ४०,००० युआन् आसीत् अधुना सस्तीतमानि गृहाणि प्रायः २२,००० युआन् तः २७,००० युआन् प्रति वर्गमीटर्, एककमूल्येन विक्रीयन्ते । यत् अर्धछूटस्य तुल्यम् अस्ति।

"भवन्तः अद्यापि सामान्यतया क्रेतुं शक्नुवन्ति, परन्तु अधुना पुरातनस्वामिनः स्वअधिकारस्य रक्षणं कुर्वन्ति, अतः ते गृहं न पश्यन्ति। तेषां माङ्गल्याः निराकरणानन्तरं ते तत् द्रष्टुं शक्नुवन्ति। तथा च पुरातनस्वामिनः विक्रयकार्यालयस्य प्रवेशद्वारं अन्तःभागं च व्याप्नुवन्ति यत् ग्राहकाः गृहं द्रष्टुं न आगच्छन्ति इति "तस्मिन् दिने एकः ग्राहकः क्रेतुं इच्छति स्म, परन्तु किञ्चित् कार्यं कर्तुं बहिः गत्वा सः न आगतः।" in at ten o'clock that night." सः अपि अवदत् यत् आगामिवर्षस्य मेमासे परियोजनायाः समर्पणं भविष्यति।

【2】वकीलः विकासकानां उत्पादमूल्यानि निर्धारयितुं अधिकारः अस्ति

हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियानः जिउपाई न्यूज इत्यस्मै अवदत् यत् विकासकानां मालस्य मूल्यनिर्णयस्य अधिकारः अस्ति यावत् लेनदेनप्रक्रियायाः समये मूल्यस्य धोखाधड़ी न क्रियते तावत् ते सामान्यतया पुरातनस्वामिनः प्रति मूल्यदायित्वं न वहन्ति। अपि च, राष्ट्रीयनीतिषु आधारितं स्थूलनियन्त्रणम् अपि अस्ति यथासम्भवं आवासमूल्यानां वृद्धिं दमनार्थं, विकासकानां कृते आवासमूल्यानि न्यूनीकर्तुं स्वामिनः मनोविज्ञानस्य पालनं कर्तुं कानूनी दायित्वं नास्ति यावत् स्पष्टः सम्झौता न भवति पक्षद्वयस्य मध्ये यदि नैतिकविचारस्य कारणेन भवति तर्हि विकासकाः आवासमूल्यानि न्यूनीकर्तुं निर्णयं कर्तुं पूर्वं स्वामिनः चिन्ताम् विचारयितुं शक्नुवन्ति।

सः मन्यते यत् कानूनीदृष्ट्या गृहमूल्यानां पतनस्य अनन्तरं पुरातनस्वामिनः स्वअधिकारस्य रक्षणस्य अधिकारः अस्ति वा इति मुख्यतया गृहक्रयणसन्धिस्य प्रासंगिकखण्डेषु, कानूनविनियमानाम् प्रावधानानाम् उपरि निर्भरं भवति यदि गृहक्रयण-अनुबन्धे स्पष्टतया निर्धारितं भवति यत् विकासकस्य इच्छानुसारं मूल्यं न्यूनीकर्तुं अनुमतिः नास्ति तर्हि पुरातन-स्वामिनः अनुबन्धस्य नियमानुसारं स्व-अधिकारस्य रक्षणं कर्तुं शक्नुवन्ति

परन्तु नागरिकसंहिता अन्येषां च प्रासंगिककायदानानां विनियमानाञ्च अनुसारं गृहमूल्यानां वृद्धिः पतनं च विपण्यजोखिमस्य व्याप्तेः अन्तः भवति यावत् विकासकः धोखाधड़ी, मिथ्याप्रचारः अन्ये च अवैधकार्यं न करोति येन पुरातनस्वामिनः हानिः भवति पुरातनस्वामिनः कृते कानूनीमार्गेण विकासकस्य प्रत्यक्षं अनुरोधं कर्तुं कठिनं भविष्यति गृहमूल्यानां पतनेन कृते हानिः क्षतिपूर्तिः।

यदि पुरातनस्वामिनः विक्रयविभागे उपद्रवं जनयन्ति तर्हि विक्रयविभागस्य सामान्यसञ्चालनस्य अन्येषां वैधाधिकारस्य हितस्य च उल्लङ्घनं कर्तुं शक्नोति "सार्वजनिकसुरक्षाप्रबन्धनदण्डकानूनम्" अन्येषां च प्रासंगिककायदानानां विनियमानाञ्च अनुसारं सार्वजनिकस्थानेषु व्यवस्थां बाधितुं, उपद्रवं जनयितुं जनसमूहं सङ्गृहीतुं इत्यादयः व्यवहाराः प्रशासनिकदण्डस्य अधीनाः भवितुम् अर्हन्ति, यथा चेतावनी, दण्डः, निरोधः इत्यादयः . यदि स्वामिनः व्यवहारः अपराधः भवति, यथा कलहं चिन्वन् उपद्रवं च, सामाजिकव्यवस्थां बाधितुं जनसमूहं सङ्गृहीतुं इत्यादि अपराधं भवति तर्हि सः अपराधिकरूपेण अपि उत्तरदायी भवितुम् अर्हति

सः स्मारितवान् यत् स्वस्य अधिकारस्य हितस्य च रक्षणार्थं वा न वा, न्यायेन अनुमतव्याप्तेः अन्तः एव स्वस्य कार्यस्य वकालतम् कर्तव्यम्, अन्यथा उत्तरदायित्वं अपि वहति, लाभः हानिम् अतिक्रान्तः भवति।

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया