समाचारं

"योग्यतादण्डः" अपि पश्यन्तु, एषा लेखासंस्था ६ मासान् यावत् व्यावसायिकयोग्यतायाः निलम्बिता आसीत्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यः पूंजीविपण्यमध्यस्थः दण्डितः अस्ति । चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थले हालमेव प्रकटितस्य प्रशासनिकदण्डनिर्णयस्य अनुसारं चीनप्रतिभूतिनियामकआयोगेन बेकरटिल्ली अन्तर्राष्ट्रीयप्रमाणितसार्वजनिकलेखाकाराः (विशेषसामान्यसाझेदारी) (अतः परं "बेरी टिली अन्तर्राष्ट्रीय" इति उच्यन्ते) सुधारं कर्तुं आदेशः दत्तः , चेतावनी जारीकृत्य, प्रायः ३.६७९२ मिलियन युआन् व्यावसायिक आयः जब्धवान्, तथा च प्रायः २३.३९६२ मिलियन युआन् दण्डं कृतवान्, १०,००० युआन् दण्डं च दत्तवान्, ६ मासान् यावत् प्रतिभूतिसेवाव्यापारात् निलम्बितवान्
१६ अगस्तदिनाङ्के सायं बेकर टिली इन्टरनेशनल् इत्यनेन कम्पनीयाः वीचैट् सार्वजनिकलेखे एकं वक्तव्यं जारीकृतम् यत् सः किक्सिन्-घटनायाः विषये चीन-प्रतिभूति-नियामक-आयोगात् अद्यैव “प्रशासनिक-दण्ड-निर्णयः” प्राप्तवान् इति कम्पनी पूर्णतया आदरं करोति, ईमानदारीपूर्वकं च स्वीकुर्वति चीनप्रतिभूतिनियामकआयोगस्य दण्डनिर्णयः।
मेमासे दहुआ लेखासंस्था (विशेषसामान्यसाझेदारी) (अतः "दहुआ फर्म" इति उच्यते) प्रतिभूतिव्यापारात् निलम्बितस्य अनन्तरं एषा द्वितीया लेखासंस्था अस्ति
किक्सिन कं, लिमिटेड के वित्तीय धोखाधड़ी प्रकरण शामिल।
अप्रैल २०२३ तमे वर्षे Jiangxi Qixin Group Co., Ltd. ("Qixin Group" इति उल्लिखितः, यस्य सूचीतः विमोचनं कृतम् अस्ति) इत्यनेन घोषितं यत् चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "प्रशासनिकदण्डं बाजारप्रतिबन्धं च पूर्वसूचना" प्राप्तवती अस्ति २०२३ तमस्य वर्षस्य अगस्तमासे चीनप्रतिभूतिनियामकआयोगेन किक्सिन्-शेयर्स्-सम्बद्धानां उत्तरदायीकर्मचारिणां च प्रशासनिकदण्डनिर्णयः जारीकृतः । घोषणायाः अनुसारं Qixin कम्पनी लिमिटेड् अष्टवर्षेभ्यः क्रमशः वित्तीयधोखाधड़ीं कृतवती अस्ति, तस्याः सूचीकरणात् पूर्वं पश्चात् च, सञ्चितरूपेण 2.6 अरब युआन् इत्यस्य महती लाभः अस्ति धोखाधड़ीयाः राशिः विशालः आसीत् तथा च सामाजिकः प्रभावः दुष्टः आसीत्।
विशेषतः किक्सिन् कम्पनी लिमिटेड् इत्यनेन २०१२ तः २०१९ पर्यन्तं अष्टवर्षपर्यन्तं वित्तीयधोखाधड़ी कृता । सूचीकरणात् पूर्वं २०१५ तमस्य वर्षस्य दिसम्बर्-मासस्य ११ दिनाङ्के किक्सिन्-कम्पनी-लिमिटेड्-संस्थायाः आईपीओ-प्रोस्पेक्टस्-इत्यस्य प्रकटीकरणं कृतम्, यस्मिन् मिथ्या-अभिलेखाः सन्ति । २०१२ तः २०१४ पर्यन्तं २०१५ तमस्य वर्षस्य प्रथमार्धं यावत् किक्सिन् कम्पनी लिमिटेड् इत्यनेन मिथ्या अथवा अतिशयोक्तिपूर्णेषु अभियांत्रिकी-अनुबन्धेषु हस्ताक्षरं कृत्वा आन्तरिकस्य व्ययस्य न्यूनगणना च क्रमशः २२४ मिलियन आरएमबी, २५१ मिलियन आरएमबी, ३७ कोटि आरएमबी, ३७ कोटि आरएमबी च लाभं वर्धितवती ठेकेदारी परियोजनासु १८१ मिलियन युआन्, वर्तमानकालस्य प्रकटितस्य कुललाभस्य क्रमशः १२७.२१%, १३१.९६%, १६२.९४%, १५७.५६% च भागः अस्ति । सूचीकरणस्य अनन्तरं Qixin Co., Ltd. तथा क्रमशः ३१२ मिलियन युआन् ।
बेकर टिली इन्टरनेशनल्, किक्सिन् होल्डिङ्ग्स् इत्यस्य लेखापरीक्षा एजेन्सीरूपेण, स्वस्य वार्षिकप्रतिवेदनेषु मानक अयोग्यलेखापरीक्षाप्रतिवेदनानि जारीयति बेकर टिली इन्टरनेशनल् इत्यस्य कर्तव्यस्य लेखापरीक्षणस्य अवहेलना चर्चां निरन्तरं प्रवर्तयति। अद्यतने चीनप्रतिभूतिनियामकआयोगेन प्रकटितेन बेकर टिली इन्टरनेशनल् विषये प्रशासनिकदण्डनिर्णयेन ज्ञातं यत् बेकर टिली इन्टरनेशनल् किक्सिन् होल्डिङ्ग्स् इत्यस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षायां स्वकर्तव्यं परिश्रमपूर्वकं न निर्वहति स्म, तथा च उत्पादिते निर्गते च लेखापरीक्षाप्रतिवेदने मिथ्या अभिलेखाः सन्ति अन्यस्मिन् प्रकरणे ज्ञातं यत् Qixin Co., Ltd. इत्यस्य २०१५ तः २०१९ पर्यन्तं वार्षिकप्रतिवेदनेषु अवैधं अनियमितं च सूचनाप्रकटीकरणं यथा फुल्लितं राजस्वं कुललाभं च आसीत् बेकर टिली इन्टरनेशनल् Qixin Co., Ltd. इत्यस्य वित्तीयविवरणानां कृते लेखापरीक्षासेवाः प्रदाति, तथा च कुललेखापरीक्षाव्यापारस्य आयः प्रायः 3.6792 मिलियन युआन् (करस्य अनन्तरं) अस्ति बेकर टिली इन्टरनेशनल् इत्यनेन मानकानि अयोग्यानि लेखापरीक्षाप्रतिवेदनानि जारीकृतानि, येषु मिथ्या अभिलेखाः सन्ति ।
चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् बेकर टिली इन्टरनेशनल् किक्सिन् इत्यस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षायां स्वकर्तव्यं परिश्रमपूर्वकं निष्पादयितुं असफलः अभवत्, यत् मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बितम् आसीत् प्रथमं, जोखिमपरिचयस्य मूल्याङ्कनस्य च प्रक्रियां सम्यक् कार्यान्वितुं असफलः अभवत्। उदाहरणार्थं, लेखापरीक्षापत्रेषु वित्तीयविवरणस्तरस्य भौतिकदोषविवरणस्य जोखिमस्य पहिचानाय मूल्याङ्कनार्थं च लेखापरीक्षाप्रक्रियाः नास्ति, न च चिह्नितजोखिमाः व्यावसायिकविवेकस्य आधारेण विशेषजोखिमाः सन्ति वा इति निर्धारयितुं लेखापरीक्षाप्रक्रियाः नास्ति राजस्वमान्यतायां धोखाधड़ीयाः जोखिमः अस्ति इति कल्पनायाः आधारेण कोऽपि प्रासंगिकः लेखापरीक्षाप्रक्रिया न कृता । प्राप्यलेखाः दुर्ऋणप्रावधानाः च सर्वे धोखाधड़ीजोखिमस्य अधीनाः इति निर्धारितं भवति, परन्तु ते विशेषजोखिमरूपेण न गण्यन्ते
द्वितीयं, मौद्रिकनिधिषु द्रव्यप्रक्रियासु दोषाः सन्ति । यथा: लेखापरीक्षाप्रक्रियाणां मिथ्या अभिलेखनं यथा वास्तवतः न कृतानां बैंकविवरणानां स्थले एव अधिग्रहणं, तथा च प्राप्तविवरणेषु प्रवाहसूचना, मुद्रा, प्रारूपादिषु बहूनां स्पष्टविषमतासु यथायोग्यं ध्यानं न दत्तम् . कम्पनीद्वारा बैंक् आफ् निङ्गबो शेन्झेन् शाखायां निर्गतस्य बैंकनिक्षेपप्रमाणपत्रस्य विषये असामान्यपरिस्थितयः आसन् यथा उत्तरपत्रस्य प्रेषकः कम्पनीकर्मचारिणः, तथा च प्रेषक-एककं उत्तर-एक्सप्रेस्-वितरण-नोटस्य पता च रिक्तं भवति इत्यादयः ., अतः व्यावसायिकशङ्का न स्थापिता आसीत् । बृहत्-राशि-पूञ्जी-प्रवाह-निरीक्षणं नमूना-परिमाणस्य, निरीक्षण-सामग्री-आदि-दृष्ट्या प्राप्यलेखानां लेखापरीक्षा-आवश्यकतानां पूर्तिं कर्तुं न शक्नोति, तथा च प्राप्यलेखानां लेखापरीक्षायै पर्याप्तं प्रमाणं दातुं न शक्नोति
तृतीयम्, देयनोटस्य द्रव्यप्रक्रियासु दोषाः सन्ति। उदाहरणार्थं: Qixin शेयर्स् तथा कम्पनीनां मध्ये बृहत् राशिनां कृते वाणिज्यिकबिलानां नित्यं निर्गमनाय च येषां व्यावसायिकव्यवहारः नास्ति, मुख्यव्यापारसम्बद्धानां देयानाम् लेखा "अन्यदेयता" खाते भवति, तथा च यदा अन्यदेयानि न्यूनीभवन्ति तदा क्रेडिट् नकारात्मकगणनायाः कारणेन तथा च केषुचित् नमूनावाउचरेषु बैंकरसीदेषु स्पष्टविसंगतिः इति कारणेन व्यावसायिकशङ्का न स्थापिता।
चतुर्थं, परियोजनाव्ययस्य निष्पादनार्थं लेखापरीक्षाप्रक्रियासु दोषाः सन्ति। उदाहरणार्थं: Qixin Holdings इत्यनेन विकसितस्य "परियोजनाप्रबन्धनप्रणाल्याः" माध्यमेन कम्पनीयाः सर्वासु अभियांत्रिकीपरियोजनासु प्रवेशः कृतः, नियन्त्रणं च कृतम् तथापि बेकर टिली इन्टरनेशनल् इत्यनेन प्रासंगिकानां अभियांत्रिकी परियोजनानां प्रबन्धनं पूर्णतया न अवगतम् आसीत् तथा च "परियोजनाप्रबन्धनस्य" विषये प्रासंगिकं IT लेखापरीक्षां न कृतम् प्रणाली", यस्य परिणामेण कम्पनीयाः अभियांत्रिकीपरियोजनानां कोऽपि आविष्कारः न भवति। न्यूनसकललाभमार्जिनयुक्तानां आन्तरिकठेकेदारीपरियोजनानां बहूनां संख्या अस्ति, तथा च वास्तविकसकललाभमार्जिनं कम्पनीयाः प्रकटीकरणैः सह गम्भीररूपेण असङ्गतं भवति। वयं व्यावसायिकरूपेण Qixin Co., Ltd. इत्यस्य श्रमव्ययस्य तीव्रवृद्धेः प्रत्यक्षश्रमस्य नियोजितव्ययस्य वास्तविकव्ययसंरचनायाः च बृहत् अन्तरस्य विषये शङ्किताः न अभवम। "सूची पर्यवेक्षणयोजना" इत्यस्मिन् निर्मितस्य पर्यवेक्षणव्याप्तेः अनुसारं इन्वेण्ट्री पर्यवेक्षणं न कृतम् ।
लेखापरीक्षाकार्यपत्राणां जालसाजी, छेड़छाड़ः, विनाशः वा
बेकर टिली इन्टरनेशनल् इत्यस्य अवैधतथ्येषु लेखापरीक्षाकार्यपत्राणां जालीकरणं, छेदनं, क्षतिः च अन्तर्भवति ।
जनवरी २०२२ तमे वर्षे शेन्झेन् प्रतिभूतिनियामकब्यूरो इत्यनेन बेकर टिल्लि इन्टरनेशनल् इत्यस्मै "निरीक्षणनिरीक्षणसूचना" प्रेषिता तथा च किक्सिन् शेयर्स् इत्यस्य वित्तीयविवरणानां लेखापरीक्षाकार्यपत्राणि प्राप्तानि
सूचनां प्राप्य बेकर टिली अन्तर्राष्ट्रीय शेन्झेन् शाखायाः प्रासंगिकाः कर्मचारिणः किक्सिन् होल्डिङ्ग्स् इत्यनेन सह सम्बद्धानां वित्तीयविवरणानां लेखापरीक्षाकार्यपत्राणि जालीं कृत्वा, छेड़छाड़ं कृतवन्तः, क्षतिं च कृतवन्तः। बेकर टिली इन्टरनेशनल् इत्यनेन पूर्वोक्तं मसौदा नियामकप्रधिकारिभ्यः प्रस्तुतं तथा च तत्सहकालं मसौदे प्रामाणिकता, सटीकता, पूर्णता च इति मिथ्यागारण्टीः दत्ताः। जालसाजी, छेड़छाड़ः, क्षतिः च मुख्यतया अन्तर्भवन्ति: विभिन्नविस्तृतपरीक्षाणां कृते महत्त्वस्तरस्य नमूनाकरणस्य पुष्टिकरणस्य च मानकानां छेदनं, पुष्टिकरणपत्रस्य अभिलेखानां विलोपनं परिवर्तनं च, लेखापरीक्षाप्रक्रियाणां जालीकरणं, येषां वास्तविकरूपेण निष्पादनं न कृतम्, बृहत्-राशि-निधि-रसीदानां विलोपनं परिवर्तनं च तथा च भुगतानं निरीक्षणस्य समये नमूनानां अभिलेखानां जाँचं कुर्वन्तु, लेखापरीक्षाकार्यपत्रेषु औपचारिकलेखापरीक्षानिर्देशान् विलोपयन्तु इत्यादयः।
बेकर टिली इन्टरनेशनल् इत्यस्य प्रतिभूतिव्यापारयोग्यता ६ मासान् यावत् स्थगितम्
चीन-प्रतिभूति-नियामक-आयोगस्य मतं यत् बेकर-टिली-अन्तर्राष्ट्रीयस्य उपरि उल्लिखितः व्यवहारः प्रतिभूति-कानूनस्य प्रासंगिक-आवश्यकतानां नियमानाञ्च उल्लङ्घनं कृतवान्, अवैध-कार्यस्य गठनं कृतवान्, परिस्थितयः च गम्भीराः आसन्
चीनप्रतिभूतिनियामकआयोगेन निर्णयः कृतः यत्, प्रतिभूतिकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं, बेकर टिली इन्टरनेशनल् इत्यस्य किक्सिन् इत्यस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षायां यथायोग्यं परिश्रमं न कृत्वा सुधारं कर्तुं आदेशः दत्तः भविष्यति, तस्य व्यावसायिकआयः ३.६७९२ मिलियन युआन् भविष्यति जब्धः, तथा च 18.3962 मिलियन युआन् दण्डः आरोपितः भविष्यति, ये लेखापरीक्षाकार्यपत्रेषु छेड़छाड़ं कुर्वन्ति वा नष्टं कुर्वन्ति तेषां चेतावनी दत्ता भविष्यति, 5 मिलियन युआन् दण्डः दत्तः भविष्यति, प्रतिभूतिसेवाव्यापारात् 6 मासान् यावत् निलम्बितः भविष्यति।
अगस्तमासस्य १६ दिनाङ्के बेकर टिल्लि इन्टरनेशनल् इत्यनेन चीनप्रतिभूतिनियामकआयोगस्य प्रशासनिकदण्डनिर्णयस्य कृते अतीव लज्जितः, दुःखितः, स्वयमेव दोषी च इति वक्तव्यं प्रकाशितम्। एषः दण्डः प्रतिबिम्बयति यत् स्वस्य आन्तरिकप्रबन्धने अद्यापि न्यूनताः दोषाः च सन्ति वयं एतस्य उपयोगं पाठरूपेण करिष्यामः यत् समस्यायाः मुखेन सामना करिष्यामः, सम्पूर्णे फर्मे गहनचिन्तनं करिष्यामः, लक्षितशुद्धिकरणपरिहारं निर्मास्यामः, जोखिमनिवारणजागरूकतां अधिकं वर्धयिष्यामः। तथा आन्तरिकप्रबन्धनं सुदृढं कुर्वन्तु।
आधिकारिकजालस्थलस्य अनुसारं बेकर टिली इन्टरनेशनल् इत्यस्य स्थापना दिसम्बर १९८८ तमे वर्षे अभवत् ।इदं लेखापरीक्षां आश्वासनं च, परामर्शसेवाः, करसेवाः, एम एण्ड ए वित्तपोषणसेवाः, कानूनीकार्याणि परिसमापनञ्च, निगममूल्यांकनं च केन्द्रीकृत्य विशालव्यापकपरामर्शसङ्गठनम् अस्ति प्रतिभूति-वायदा-सम्बद्धव्यापाराणां योग्यतां प्राप्तुं प्रथमव्यावसायिकपरामर्शसंस्थासु अन्यतमस्य रूपेण बेकर टिली इन्टरनेशनलस्य बहुविधव्यापारयोग्यताः सन्ति यथा बृहत्राज्यस्वामित्वयुक्तानां उद्यमानाम् लेखापरीक्षा, वित्तीयसम्बद्धलेखापरीक्षा, सूचनाप्रणालीलेखापरीक्षा, लेखा न्यायिकमूल्यांकनं, तथा च घरेलुविदेशेषु सूचीकृतकम्पनीनां कृते परामर्शसेवानां लेखापरीक्षा। अस्मिन् फर्मे ८,००० तः अधिकाः व्यावसायिकाः सन्ति, येषु १,२०० तः अधिकाः प्रमाणिताः सार्वजनिकलेखाकाराः, प्रायः ३०० सूचीकृतकम्पनीग्राहकाः च सन्ति ।
प्रबलाः नियामकसंकेताः निरन्तरं भवन्ति
यदि कस्यापि लेखापरीक्षासंस्थायाः प्रतिभूतिसेवाव्यापारे संलग्नतायाः निलम्बनं भवति तर्हि तस्य किं अर्थः? विश्लेषकाः अवदन् यत् प्रतिभूतिसेवासु संलग्नतायाः लेखासंस्थायाः निलम्बनं घोरदण्डः भवति निलम्बनकाले लेखासंस्थायाः दलस्य ग्राहकानाञ्च व्यावसायिकप्रतिबन्धानां कारणेन गमनस्य सम्भावना वर्तते। विगतप्रकरणानाम् उल्लेखं कृत्वा "योग्यतादण्डः" इत्यस्य अर्थः अस्ति यत् पुनर्वित्तपोषणं, प्रमुखसम्पत्त्याः पुनर्गठनं, आईपीओग्राहकाः च प्रभाविताः भविष्यन्ति ।
१६ अगस्तस्य सायंकाले षट् बीजिंग-स्टॉक-एक्सचेंज-आईपीओ-परियोजनानि येषां उत्तरदायी बेकर-टिली-इण्टरनेशनल् आसीत्, तेषु निलम्बन-स्थितौ प्रविष्टाः, येषु निङ्गबो नेङ्ग्झिगुआङ्ग् न्यू मटेरियल्स् टेक्नोलॉजी कम्पनी लिमिटेड्, आओमेसेन् इंटेलिजेण्ट् इक्विपमेण्ट् कम्पनी लिमिटेड्, झेजियांग जिन्हुआ न्यू इत्यादीनि सन्ति सामग्री कं, लि, आदि।
बेकर टिली इन्टरनेशनल् इत्यस्मात् पूर्वं अस्मिन् वर्षे एकः लेखासंस्था “योग्यतां” प्राप्तवती आसीत् । अस्मिन् वर्षे मेमासे जियांग्सु-प्रतिभूति-नियामक-ब्यूरो-द्वारा घोषितेन प्रशासनिक-दण्ड-निर्णयेन ज्ञातं यत् यतोहि जिन् टोङ्गलिंग् २०१७ तः २०२२ पर्यन्तं वार्षिक-वित्तीय-विवरणानां लेखापरीक्षणं कुर्वन् स्वकर्तव्यं परिश्रमपूर्वकं कर्तुं असफलः अभवत्, तथा च जारीकृते लेखापरीक्षा-प्रतिवेदने मिथ्या-अभिलेखाः सन्ति, तस्मात् दहुआ-कानून-संस्था सुधारं कर्तुं आदेशः दत्तः तथा च ६.८८६८ मिलियन युआन् आयेन सह ३४.४३४ मिलियन युआन् दण्डः दत्तः, ६ मासान् यावत् प्रतिभूतिसेवाव्यापारात् निलम्बितः च। ततः परं ए-शेयर-कम्पनयः क्रमशः दहुआ सिक्योरिटीज-सहकार्यस्य समाप्तिम् घोषितवन्तः ।
वस्तुतः, अन्तिमेषु वर्षेषु चीन-प्रतिभूति-नियामक-आयोगेन वित्तीय-धोखाधड़ी-विषये भृशं दमनं कृतम्, मध्यस्थानां "द्वारपालस्य" उत्तरदायित्वं बहुवारं कठिनं कृतम्, मध्यस्थानां कर्तव्यं परिश्रमपूर्वकं अवैधरूपेण च न निष्पादयितुं च घोरदण्डः दत्तः नूतननियामकावश्यकतानां अन्तर्गतं "कण्टकयुक्ताः दन्ताः" पर्यवेक्षणस्य नूतनं रूपं जातम् ।
चीनप्रतिभूतिनियामकआयोगेन अद्यैव 2024 तमस्य वर्षस्य प्रथमार्धे सीएसआरसी-प्रशासनिकप्रवर्तनस्थितेः सारांशः दर्शयति यत् अस्य वर्षस्य प्रथमार्धे चीनप्रतिभूतिनियामकआयोगेन स्वस्य "द्वारपालस्य" उत्तरदायित्वं कठिनं कृत्वा असफलतायाः मध्यस्थानां घोरदण्डः दत्तः यत्नपूर्वकं अवैधरूपेण च स्वकर्तव्यं कर्तुं। एकतः "द्विगुणदण्डः" संस्थासु उत्तरदायीव्यक्तिषु च कानूनानुसारं प्रदत्तः भवति । Zhongxing Cai Guanghua Accounting Firm तथा प्रासंगिक उत्तरदायी कर्मचारिणः लेखापरीक्षाप्रक्रियायाः समये असामान्यचिह्नानां विषये उचितसंशयं निर्वाहयितुं असफलाः अभवन्, अपर्याप्तं लेखापरीक्षासाक्ष्यं प्राप्तवन्तः, तथा च पुष्टिकरणप्रक्रियायां दोषाः आसन् लेखा फर्मस्य प्रासंगिकलेखाकारानाञ्च कानूनस्य अनुसारं दण्डः दत्तः आसीत्, सह कुलम् ६१ लक्षं युआन् अधिकं दण्डः । अपरपक्षे, ये अवैधसंस्थाः स्वकर्तव्यस्य उत्तरदायित्वस्य च गम्भीररूपेण उपेक्षां कुर्वन्ति, तेषां उपरि "योग्यतादण्डः" दृढतया आरोपितः भविष्यति । वर्षस्य प्रथमार्धे ६ मध्यस्थ-एजेन्सी-कर्मचारिणः ये स्वकर्तव्यं न कृतवन्तः, तेषां विपण्यं प्रतिबन्धः अभवत् । सूचीकृतकम्पनीनां वार्षिकप्रतिवेदनानां लेखापरीक्षायां जोखिममूल्यांकनस्य आन्तरिकनियन्त्रणपरीक्षणप्रक्रियाणां च प्रमुखा अभावः, धोखाधड़ीजोखिमानां निवारणाय समुचितलेखापरीक्षापरिहारं न कृतवान्, प्रमुखं च इति कारणेन दहुआ लेखासंस्था स्वकर्तव्यं न निर्वहति इति दण्डः दत्तः द्रव्यप्रक्रियासु अभावाः, "पञ्चदण्ड" इति दण्डः च दत्तः

सर्वे पश्यन्ति

अद्यतः प्रभावी ! पूंजीबाजारे एतत् समायोजनं अवगच्छन्तु!
प्रथमः! प्रथमस्य ओलम्पिक-सामूहिक-मैराथन्-क्रीडायाः महिला-विजेता वस्तुतः एकः बैंकरः अस्ति
एकस्य राज्यस्वामित्वस्य उद्यमस्य अध्यक्षः एकया बीमाकम्पनीया सह "आदेशं दत्तवान्" तथा च १७ मिलियन युआन् अधिकं बीमा विक्रीतवान्!
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक
संवाददाता : याङ्ग यी
सम्पादकः लियू नेङ्गजिंग
ईमेलः [email protected] इति
अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया