समाचारं

अस्मिन् वर्षे यूरो-पाउण्ड्-रूप्यकाणां मूल्यं नूतनं उच्चतमं स्तरं प्राप्तम् अयं लेखः पठन्तु : डॉलरस्य मूल्यं किमर्थं निरन्तरं पतति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 21 अगस्त (सम्पादक Xiaoxiang)यदा घरेलुनिवेशकाः अद्यतनकाले रेनमिन्बी-इत्यस्य निरन्तर-पुनरुत्थानस्य "जयजयकारं" कुर्वन्ति तथापि वैश्विक-विदेशीय-विनिमय-विपण्ये अमेरिकी-डॉलर्-मूल्यं वस्तुतः अस्मिन् वर्षे दुर्बलतम-पदे अस्ति

बाजारस्य आँकडानि दर्शयन्ति यत् अमेरिकी-डॉलरस्य मूल्यं वर्षस्य आरम्भात् न्यूनतमस्तरं यावत् पतितः यतः निवेशकाः व्याजदरेषु कटौतीं आरभ्य फेडरल् रिजर्व् इत्यस्य सज्जतां कुर्वन्ति।षट् प्रमुखमुद्राणां टोकरीयाः विरुद्धं अमेरिकी-डॉलरस्य शक्तिं मापयति इति ICE अमेरिकी-डॉलर-सूचकाङ्कः (DXY) अस्मिन् मासे अद्यावधि २.५% न्यूनीकृतः अस्ति, ततः परं जनवरी-मासस्य प्रथमदिनात् परं न्यूनतमं स्तरं १०१.३० इति दिवसस्य प्रारम्भे एव प्राप्तवान्

अमेरिकी-डॉलरस्य डुबकी निःसंदेहं अन्येषां गैर-अमेरिकी-मुद्राणां श्रृङ्खलायां सम्पूर्णे बोर्ड्-उत्थानस्य योगदानम् अभवत् । यूरो-मूल्यं मंगलवासरे वर्षस्य उच्चतमस्तरं प्राप्तवान्, महत्त्वपूर्णं १.११-अङ्कं अतिक्रान्तवान् । तस्मिन् दिने पाउण्ड् अपि प्रायः ५० अंकैः वर्धितः, अधिकतमं १.३०५३ डॉलरं प्राप्तवान्, २०२३ तमस्य वर्षस्य जुलैमासात् परं सर्वोच्चस्तरं प्राप्तवान् ।

अविवा इन्वेस्टर्स् इत्यस्य यूरोपीय-अर्थशास्त्रस्य रणनीत्याः च प्रमुखः वासिलेइओस् ग्किओनाकिस् अवदत् यत्, "यदि अमेरिकी-आर्थिक-वृद्धिः मन्दः भवति, यदा वैश्विक-आर्थिक-वृद्धिः तुल्यकालिकरूपेण स्थिरः भवति, तर्हि एतेन डॉलर-मूल्ये अधिकं दुर्बलता भवितव्या" इति

अस्मिन् सप्ताहे बहवः प्रमुखाः स्थूलवार्ताकार्यक्रमाः स्पष्टतया अनेके डॉलरवृषभाः अस्मिन् स्तरे पार्श्वे एव स्थातुं चयनं कुर्वन्ति।फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् शुक्रवासरे जैक्सनहोल् इत्यत्र केन्द्रीयबैङ्कस्य वार्षिकसभायां भाषणं करिष्यति, व्यापारिणः च सावधानतया संकेतान् पश्यन्ति यत् फेडः सितम्बरमासे २५ आधारबिन्दुभिः वा अधिकं वा व्याजदरेषु कटौतीं कर्तुं शक्नोति वा इति।

अस्य प्रमुखस्य आयोजनस्य पूर्वं अद्य रात्रौ बीजिंगसमये २२:०० वादने अमेरिकीश्रमसांख्यिकीयब्यूरो २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य गैर-कृषिरोजगारस्य वेतनस्य च जनगणनायाः (QCEW) प्रारम्भिकप्रतिवेदनमपि प्रकाशयिष्यति ।अस्य आँकडानां आधारेण मार्चमासस्य अन्ते यावत् विगतस्य एकमासस्य अवधिः विश्लेषितः भविष्यति वार्षिक-अकृषि-दत्तांशः समायोजितः भवति। केचन उद्योगस्य अन्तःस्थजनाः पूर्वमेव चिन्तिताः सन्ति यत् मार्चमासपर्यन्तं वर्षे अमेरिकीकार्यवृद्धिः प्रारम्भे अनुमानितवत् प्रबलं न भवेत्।

गोल्डमैन सैक्स ग्रुप एवं...वेल्स फार्गोअर्थशास्त्रज्ञाः अपेक्षन्ते यत् बुधवासरे सर्वकारेण प्रकाशितानां प्रारम्भिकानां आधाररेखापुनरीक्षणानाम् अपेक्षा अस्ति यत् मार्चमासपर्यन्तं वर्षे अमेरिकी-अकृषि-वेतनसूची-वृद्धिः वर्तमान-अनुमानात् न्यूनातिन्यूनं ६,००,००० दुर्बलः आसीत्, यत् प्रतिमासं प्रायः ६,००,००० प्रतिवर्षं भवतिजे पी मॉर्गन चेसof forecasters see a downward revision of about 360,000, यदा...गोल्डमैन सच्सअधिकतमसंख्या १० लक्षं यावत् भवितुम् अर्हति इति अर्थः । एतेन अमेरिकी अर्थव्यवस्था मन्दगतिषु स्खलति इति निवेशकानां चिन्ता अधिका भवितुम् अर्हति ।

barclays bankविदेशीयविनिमयरणनीतिज्ञः स्काइलर माण्टगोमेरी कोनिङ्ग् इत्यनेन उक्तं यत्, "जैक्सनहोल् वार्षिकसभायां विदेशीयविनिमयबाजाराः सम्भाव्यदोवीशवाणीनां विषये उत्साहिताः एव सन्ति। मंगलवासरे रोजगारस्य आँकडा: महत्त्वपूर्णतया न्यूनाः भवितुम् अर्हन्ति इति अनुमानेन अपि एतत् मतं ईंधनं दत्तम्।

बैंक आफ् अमेरिकाजी-१० विदेशीयविनिमय-रणनीत्याः प्रमुखः अथानासिओस् वामवाकिडिस् इत्यनेन दर्शितं यत् मार्केट् मृदु-अवरोहणं, फेडरल् रिजर्व्-द्वारा व्याज-दरेषु कटौतीं च प्रतीक्षते, यत् डॉलरस्य कृते नकारात्मकम् अस्ति सः अपि अवदत् यत् प्रबलः उपभोक्तृव्ययः, आशावादी अपेक्षा च यत् फेडरल् रिजर्वः अस्मिन् वर्षे बहुवारं व्याजदरेषु कटौतीं करिष्यति इति "जोखिमभावनायाः कृते उत्तमम्" परन्तु डॉलरस्य कृते उत्तमम् नास्ति यतोहि "डॉलरस्य अतिमूल्याङ्कनं भवति" इति।

अस्य वर्तमानस्य क्षयस्य पूर्वं अस्मिन् वर्षे प्रथमार्धे डॉलरस्य मूल्यं वस्तुतः ४% अधिकं वर्धितम् आसीत् यतः अमेरिकी अर्थव्यवस्थायाः लचीलापनेन निवेशकाः आश्चर्यचकिताः अभवन् परन्तु अमेरिकी अर्थव्यवस्थायाः "अपवादवादस्य" विषये तर्कः अद्यतनकाले अनेकानि आव्हानानि सम्मुखीकृतवान् ।

राबोबैङ्कस्य विदेशीयविनिमयप्रमुखः जेन् फोले अवदत् यत् - "अमेरिकादेशे मृदुमन्दी भविष्यति इति वयं अपेक्षामहे। अमेरिकी अर्थव्यवस्था निःसंदेहं मन्दतां गच्छति, अन्यैः देशैः सह अभिसरणं च कुर्वती अस्ति।

सा अपि अवदत् यत् जर्मन-निर्माणे दुर्बलतायाः अभावेऽपि यूरो - डॉलरस्य बृहत्तमः प्रतिद्वन्द्वी - जुलै-मासस्य आरम्भात् "अति प्रबलः" अस्ति - डॉलरस्य विरुद्धं प्रायः ३% अधिकः अभवत्

किं अमेरिकी-डॉलर् कैरी-व्यापारे प्यादा अभवत् ?

उल्लेखनीयं यत् अमेरिकी-डॉलरस्य अद्यतनकाले दुर्बलतायाः समये विपण्यां एकः सिद्धान्तः उद्भूतः यत् अमेरिकी-डॉलर् अपि कैरी-व्यापारेषु वित्तपोषण-मुद्रायाः भूमिकां निर्वहति वा इति।

सिटीग्रुप् इत्यस्य विदेशीयविनिमयमात्रानिवेशसमाधानस्य वैश्विकप्रमुखः क्रिस्टजान् कासिकोवः नवीनतमप्रतिवेदने अवदत् यत् मध्यस्थव्यापारः पुनः आगतः, परन्तु अस्मिन् समये पूर्वकालात् प्रमुखः अन्तरः अस्ति - अर्थात् जापानी येन न भवति यस्य उपयोगः यथा भवति हेज फण्ड् द्वारा वित्तपोषणमुद्रा, परन्तु जापानी येन डॉलर।

विगतसप्ताहेषु निवेशकाः स्वस्य दावं वर्धितवन्तः यत् फेडरल् रिजर्वः अस्मिन् वर्षे व्याजदरेषु १०० आधारबिन्दुभ्यः अधिकं कटौतीं करिष्यति, यदा तु सशक्तं अमेरिकीवृद्धिं जापानस्य ऋणव्ययस्य तलम् च सट्टेबाजीं कर्तुं पुरातनं प्रतिरूपं, यतोहि बैंकः जापानस्य अद्यापि व्याजदराणि अधिकं वर्धयितुं सम्भावना अस्ति भग्नम् अस्ति।

कासिकोवः टिप्पणीं कृतवान् यत्, "अस्माभिः दृष्टं यत् अमेरिकी-डॉलरस्य उपरि मार्केट् अधिकं मन्दतां प्रारभते, यत्र दर-कटन-वातावरणस्य विषये अनुमानं भवति यत् जोखिम-भूखं प्रवर्धयति ।

अस्मिन् मासे प्रारम्भे येन कैरी व्यापारः हिट् प्राप्तवान् इति कारणतः एषः प्रमुखः मोक्षबिन्दुः अस्ति । अमेरिका-जापान-देशयोः व्याजदराणां विचलनस्य सम्भावनाम् अवलोक्य कैरी-व्यापार-रणनीतयः उपयुज्यमानाः हेज-फण्ड्-संस्थाः येन-इत्यस्य अपेक्षया डॉलर-ऋणं ग्रहीतुं चयनं कर्तुं शक्नुवन्ति इति कासिकोवः अवदत्

यद्यपि अमेरिकीसङ्घीयनिधिदरः अद्यापि ५% अधिकस्य उच्चस्तरस्य अस्ति तथापि व्याजदरेण प्रायः द्विगुणाङ्कं यावत् प्राप्यमाणानां केषाञ्चन उदयमानविपण्यमुद्राणां तुलने, तथापि सम्बद्धाः मध्यस्थताव्यवहाराः अद्यापि पूर्णतया अलाभकारी न सन्ति तथा च वर्तमानव्याजदरबाजारमूल्यनिर्धारणस्य आधारेण फेडः आगामिवर्षे व्याजदरेषु प्रायः २०० आधारबिन्दुभिः कटौतीं कर्तुं शक्नोति।

कासिकोवः अवदत् यत् अगस्तमासस्य ५ दिनाङ्कात् आरभ्य हेजफण्ड्-संस्थाः ब्राजीलस्य रियल-तुर्की-लीरा-सहिताः उदयमान-बाजार-मुद्राणां क्रयणार्थं ऋण-डॉलर्-रूप्यकाणां उपयोगं कुर्वन्ति

वस्तुतः, यत् बहवः वरिष्ठाः विदेशीयविनिमयव्यापारिणः न विस्मृतवन्तः तत् अस्ति यत् ऐतिहासिकदृष्ट्या अमेरिकी-डॉलर् दीर्घकालं यावत् कैरी-व्यापारेषु मुद्राणां वित्तपोषणार्थं मुख्यधारा-विकल्पेषु अन्यतमः अस्ति, विशेषतः यदा फेडरल् रिजर्वः विगत-दर्जन-वर्षेभ्यः शून्य-व्याज-दरेषु अस्ति .

परन्तु कासिकोवः इदमपि अवदत् यत् वैश्विकवाहनव्यापाराणां उत्तमं प्रदर्शनं कर्तुं समयस्य खिडकी अल्पा एव भविष्यति इति सिटी अपेक्षते, यतः अमेरिकीराष्ट्रपतिनिर्वाचनं परितः अशान्तिः पुनः अस्थिरतायाः उदयं जनयितुं शक्नोति।

सः अवदत् यत्, "वयं किञ्चित्कालं यावत् विदेशीयविनिमयवाहनव्यापारस्य विषये चिन्तिताः स्मः। अमेरिकीनिर्वाचनं राजनैतिकपञ्चाङ्गं च विपण्यां अधिकं अस्थिरतां आनयिष्यति, जोखिमविमुखतां च वर्धयिष्यति।

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)