समाचारं

राष्ट्रीयविकाससुधारआयोगः स्थिरसंपत्तिनिवेशपरियोजनानां ऊर्जासंरक्षणसमीक्षाप्राधिकरणाय गतिशीलसमायोजनतन्त्रं स्थापयितुं योजनां करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ अगस्तदिनाङ्के राष्ट्रियविकाससुधारआयोगेन "नियतसम्पत्तिनिवेशपरियोजनासु ऊर्जासंरक्षणस्य समीक्षायाः उपायाः (टिप्पण्याः मसौदा)" इति विषये सार्वजनिकरूपेण रायाः याचिताः

संशोधित "नियतसम्पत्तिनिवेशपरियोजनानां ऊर्जासंरक्षणसमीक्षायाः उपायाः" 6 अध्यायेषु 33 लेखेषु च विभक्ताः सन्ति, येषु सामान्यसिद्धान्ताः, प्रबन्धनदायित्वं, ऊर्जासंरक्षणसमीक्षा, पर्यवेक्षणं प्रबन्धनं च, कानूनीदायित्वं, पूरकप्रावधानं च सन्ति मुख्यतया निम्नलिखितपक्षेषु संशोधनं कृतम् अस्ति ।

प्रथमं ऊर्जासंरक्षणसमीक्षाप्राधिकरणाय गतिशीलसमायोजनतन्त्रस्य स्थापना अस्ति। राष्ट्रीयविकाससुधारआयोगेन ऊर्जासंरक्षणसमीक्षां कार्यान्वितुं ऊर्जासंरक्षणसमीक्षां कार्यान्वितुं ऊर्जासंरक्षणं कार्बननिवृत्तिस्थितिः, उद्योगविकासः, अन्ये च कारकाः इत्यादीनां कारकानाम् अवलोकनं कृत्वा स्थिरसम्पत्तिनिवेशपरियोजनानां कृते ऊर्जासंरक्षणसमीक्षाप्राधिकरणार्थं गतिशीलसमायोजनतन्त्रं स्थापितं अस्ति यत्र ऊर्जासंरक्षणसमीक्षाक्षमता उपयुक्ता नास्ति तेषु क्षेत्रेषु प्रमुखोद्योगेषु अत्यन्तं विशालाः उच्च ऊर्जाग्राहकाः परियोजनाः। स्पष्टं भवति यत् ऊर्जासंरक्षणसमीक्षा प्रान्तस्तरस्य अपि च ततः परं ऊर्जासंरक्षणसमीक्षासंस्थानां उत्तरदायित्वं भवितुमर्हति, तथा च ऊर्जासंरक्षणसमीक्षाप्राधिकरणं प्रशासनिकअनुमोदनसंस्थाभ्यः समर्पयितुं निषिद्धम् अस्ति येषां समीक्षाक्षमता नास्ति।

द्वितीयं परियोजना ऊर्जा उपभोगं कार्बन उत्सर्जनमूल्यांकनप्रबन्धनं च सुदृढं कर्तुं। ऊर्जासंरक्षणसमीक्षायाः व्याप्ते परियोजनाकार्बनउत्सर्जनमूल्यांकनार्थं प्रासंगिकानि आवश्यकतानि समावेशयन्तु, येन स्पष्टं भवति यत् ऊर्जासंरक्षणसमीक्षायां परियोजना ऊर्जाउपभोगस्य, ऊर्जादक्षतास्तरस्य, ऊर्जासंरक्षणपरिहारस्य इत्यादीनां समीक्षा करणीयम्, परियोजना ऊर्जायाः उपयोगस्य कार्बन उत्सर्जनस्य च व्यापकरूपेण मूल्याङ्कनं करणीयम्। परियोजना ऊर्जा-बचत-प्रतिवेदन-निर्माण-आवश्यकतासु अधिकं सुधारं कुर्वन्तु, तथा च परियोजनायाः कुल-कार्बन-उत्सर्जनं, प्रति-इकाई-वर्धित-मूल्यं (निष्पाद-मूल्यं), कार्बन-उत्सर्जनस्य संरचनाम् इत्यादीन् ऊर्जा-बचत-प्रतिवेदने समावेशयन्तु

तृतीयं ऊर्जासंरक्षणसमीक्षायाः समये तदनन्तरं च पर्यवेक्षणं सुदृढं कर्तुं। परियोजनायाः उत्पादनं उपयोगे च स्थापनात् पूर्वं ऊर्जा-बचत-समीक्षायाः स्वीकारस्य च प्रबन्धनं सुदृढं कुर्वन्तु "यः अनुमोदयति, कोऽपि जाँचयति, स्वीकुर्वति च" इति सिद्धान्तस्य अनुसारं ऊर्जा-बचत-समीक्षा-स्वीकार-कार्यं ऊर्जायाः उत्तरदायित्वं भवति -बचत समीक्षा एजेन्सी। ऊर्जा-बचत-समीक्षा-उल्लङ्घनानां विशिष्टसामग्री यथा ऊर्जा-बचत-समीक्षा-मताः, ऊर्जा-बचत-रिपोर्ट्, परियोजनानां कृते ऊर्जा-बचत-समीक्षा-स्वीकृति-प्रतिवेदनानि च कार्यान्वितुं असफलता इति स्पष्टीकरोतु।

(अयं लेखः China Business News इत्यस्मात् आगतः)