समाचारं

ट्रम्पेन क्रीतस्य राष्ट्रपतिविमानस्य उपरि बाइडेन् आरुह्य

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् वाङ्ग शिचुन्] ट्रम्पयुगे क्रीतस्य हेलिकॉप्टरस्य उपयोगः बाइडेन् इत्यनेन स्वस्य कार्यकालस्य अन्तिमत्रिमासेषु कृतः। अमेरिकी "Defense News" इति जालपुटे अगस्तमासस्य १९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बहुवर्षेभ्यः विलम्बस्य अनन्तरं बाइडेन् प्रथमवारं १९ अगस्त दिनाङ्के डेमोक्रेटिक-सम्मेलनाय VH-92A इति राष्ट्रपति-हेलिकॉप्टरं शिकागो-नगरं गतः ।अस्मिन् राष्ट्रपति-विमानस्य प्रसिद्धं विमानम् अस्ति name "नौसेना तथा सेना" समुद्री एक।

अतः पूर्वं अमेरिकी-समुद्रीसेनायाः अन्ततः गतसप्ताहे २३ वीएच-९२ए हेलिकॉप्टराणि प्राप्तानि एते हेलिकॉप्टराणि अमेरिकीराष्ट्रपतिस्य परिवहन-मिशनं कर्तुं पुरातन-वीएच-३डी, वीएच-६०एन-हेलिकॉप्टर्-इत्येतयोः स्थाने स्थास्यन्ति |.

१९ अगस्त दिनाङ्के बाइडेन् प्रथमवारं डेमोक्रेटिक-सम्मेलने भागं ग्रहीतुं VH-92A इति राष्ट्रपति-हेलिकॉप्टरेण शिकागो-नगरं गतः ।

बाइडेन् वायुसेना एकेन जहाजेन शिकागोनगरम् आगत्य हेलिकॉप्टरेण आरुह्य । सः १९ दिनाङ्के सायं शिकागोनगरे डेमोक्रेटिक नेशनल् कन्वेन्शन इत्यत्र भाषणं करिष्यति। वाशिङ्गटन-नगरस्य ओ'हेर्-अन्तर्राष्ट्रीयविमानस्थानकात् शिकागो-नगरस्य सैनिकक्षेत्रं प्रति विशेषविमानेन प्रथमवारं उड्डीयमानः आसीत्, यत् प्रायः राष्ट्रपतियात्रायै हेलिकॉप्टर-अवरोहणक्षेत्ररूपेण उपयुज्यते

व्हाइट हाउसेन प्रकाशितस्य छायाचित्रस्य अनुसारम् अस्मिन् VH-92A इत्यस्मिन् पूर्ववर्तीनां "Marine One" हेलिकॉप्टराणां समानं प्रतिष्ठितं गहरे हरितवर्णीयं श्वेतवर्णीयं च लिवरी अस्ति, तथा च पुरातनहेलिकॉप्टराणां समानं "White Top" इति उपनाम अस्ति

"अमेरिकादेशस्य राष्ट्रपतिं प्रति हेलिकॉप्टरपरिवहनसेवाप्रदानस्य समुद्रीसेनायाः समृद्धे ६७ वर्षीय-इतिहासस्य मध्ये नूतनानां हेलिकॉप्टराणां वितरणं नूतनं महत्त्वपूर्णं माइलस्टोन् नूतनं च अध्यायं च चिह्नितुं एकं माइलस्टोन् चिह्नयति, VH-92A Patriot आनयति कदापि विफलं न प्राप्तस्य अस्य मिशनस्य क्षमतां वर्धितवान्, मुख्यसेनापतिस्य समर्थनार्थं नूतनानि गोलाबारूदं प्रदत्तवान्” इति ।

एतत् उड्डयनं व्हाइट हाउसस्य समुद्रीसेनायाः हेलिकॉप्टरस्य बेडानां कृते एकः माइलस्टोन् आसीत्, अन्ततः वियतनामयुगस्य राष्ट्रपतिविमानस्य स्थाने २१ शताब्द्याः राष्ट्रपतिविमानं चिह्नितवान्

नूतनानि हेलिकॉप्टरक्रयणस्य प्रारम्भिकप्रयासः बुशप्रशासनेन २००१ तमे वर्षे सितम्बर्-मासस्य ११ दिनाङ्कस्य अनन्तरं वातावरणे आपत्कालीनसञ्चारस्य, मिशनक्षमतायाः च उन्नयनार्थं प्रारब्धः, यदा लॉकहीड् मार्टिन् २००५ तमे वर्षे तत्कालीनप्रतिस्पर्धां पराजितवान् प्रतिद्वन्द्वी सिकोर्स्की अग्रिमस्य निर्माणस्य अनुबन्धं प्राप्तवान् राष्ट्रपति हेलिकॉप्टरस्य जननम्।

परन्तु ओबामा प्रशासनकाले गम्भीरव्ययस्य अतिक्रमणस्य कारणेन योजना रद्दीकृता, यत् २००५ तमे वर्षे ६.५ अब्ज अमेरिकीडॉलर् तः २००८ तमे वर्षे १३ अब्ज अमेरिकीडॉलर् यावत् गुब्बारे अभवत् परन्तु व्हाइट हाउस VH-3D तथा VH-60N हेलिकॉप्टरबेडानां वृद्धत्वात् अमेरिकीसैन्येन ओबामा प्रशासनस्य अन्ते राष्ट्रपतिविमानानाम् नूतनयुगस्य योजनाः पुनः आरब्धाः

सिकोर्स्की इत्यनेन २०१४ तमे वर्षे षट् हेलिकॉप्टराणां राष्ट्रपतिबेडानां निर्माणार्थं १.२ अरब डॉलरस्य अनुबन्धः प्राप्तः ततः परं S-92 हेलिकॉप्टरस्य उपयोगं मॉडलरूपेण कर्तुं निश्चयः कृतः , वर्तमानस्य व्हाइट हाउससर्वकारस्य बेडानां स्थाने उपयुक्तं उपयोगिता हेलिकॉप्टरं विकसितुं

२०१६ तमे वर्षे अमेरिकीसैन्यराष्ट्रपतित्वस्य बेडानां सम्प्रति ११ वीएच-३डी, ८ वीएच-६०एन, १ यूएच-३डी, १ यूएच-६०एन, १२ एमवी-२२बी "ओस्प्रे" च सन्ति । सिकोर्स्की इत्यस्य अनुबन्धं जित्वा अमेरिकी-नौसेना २३ वीएच्-९२ए-विमानानि क्रेतुं निश्चयं कृतवती, येषु द्वौ आद्यरूपौ आस्ताम्, शेषं २१ च वर्तमानराष्ट्रपति-बेडानां सर्वेषां रोटरी-विङ्ग-हेलिकॉप्टराणां स्थाने

यद्यपि एतत् हेलिकॉप्टरं ओबामा-प्रशासनेन स्थापिता परियोजना आसीत् तथापि अन्ततः ट्रम्प-प्रशासनपर्यन्तं प्रासंगिकक्रयण-अनुबन्धे हस्ताक्षरं न कृतम् । २०१८ तमे वर्षे "पैट्रियट्" इति नामकं वीएच्-९२ए हेलिकॉप्टरं व्हाइट हाउस् इत्यत्र पदार्पणं कृतवान् । परन्तु विमानस्य सुरक्षासञ्चारप्रणाल्यां विविधाः समस्याः अभवन् तस्मिन् एव काले विमानस्य CT7-8A6 टर्बोशाफ्ट् इञ्जिनं तस्य सहायकशक्ति-एककं च व्हाइट हाउस-लॉन्-इत्येतत् दहितुं शक्नोति एते विषयाः कतिपयवर्षपर्यन्तं असमाधानं कृतवन्तः । अन्ते अमेरिकादेशस्य अग्रिमपीढीयाः राष्ट्रपतिविमानं ओबामा-ट्रम्पयोः कार्यकालद्वयं "जीवितम्", बाइडेनस्य कार्यक्षेत्रस्य अन्ते यावत् सः बाइडेन्-महोदयस्य लाभं न गृहीतवान्

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।