समाचारं

चीनस्य ९० तमस्य दशकस्य अनन्तरं पीढी दक्षिणपूर्व एशियायां सुवर्णं खनति: अत्र मातृशिशुविपण्यं विस्फोटयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



यस्मिन् काले घरेलुप्रजननदराः आकांक्षाः च निरन्तरं न्यूनाः भवन्ति,

दक्षिणपूर्व एशियायाः आकर्षकः प्रजननशक्तिः आधारः, २.

क्रीडकान् क्रीडायां आकर्षयन् ।

माता शिशुश्च सीमापारं ई-वाणिज्यम्, २.

अस्य उदयमानस्य विपण्यस्य लाभांशं जिघ्रन्तु।



अपरपक्षे दक्षिणपूर्व एशियायाः ई-वाणिज्यमञ्चाः तीव्रगत्या विस्तारं प्राप्नुवन्ति ।

नागरिकानां व्ययशक्तिः, उत्साहः च वर्धमानः अस्ति ।

यथा - फिलिपिन्स्देशे .

२०२३ तमे वर्षे मातृ-शिशु-उत्पादानाम् क्रय-बजट्-आयस्य २०% भागः भविष्यति ।

२०२७ तमवर्षपर्यन्तं

इन्डोनेशियादेशस्य मातृशिशुविपण्यं ३.८ अरब अमेरिकीडॉलर् यावत् भविष्यति ।

वियतनामदेशः ७ अर्ब अमेरिकीडॉलर् यावत् प्राप्स्यति।

दक्षिणपूर्व एशियायां ई-वाणिज्यस्य विकासः घरेलुप्रभावेन बहु प्रभावितः अस्ति ।

समानानि विकासप्रवृत्तयः सन्ति, .

परन्तु नूतनभूमिः भिन्नाः अवधारणाः, नियमाः, आदतयः च सन्ति ।

अन्तर्राष्ट्रीयप्रथमपङ्क्तिब्राण्ड्-स्थानीयब्राण्ड्-योः मध्ये अन्तरं जीवितुं,

अधिकाधिकप्रवेशकानां स्पर्धायाः अपि सामना कर्तव्यः भवति ।

मया बहवः युवानः प्राप्ताः ये सीमापारं मातृशिशु-ई-वाणिज्ये निरताः सन्ति।

ते दक्षिणपूर्व एशियायां कथं खनन्ति इति श्रोतुम् इच्छामि।

सम्पादकः - हाङ्ग बिंगचान्

सम्पादक: नि चुजियाओ



वियतनामदेशे विद्युत्स्तनपम्पाः उन्मत्तवत् विक्रीयन्ते। वियतनामदेशे दशवर्षेभ्यः मातृबालभण्डारं चालयन्ती जेन्नी विगतकेषु वर्षेषु आपूर्तिकर्तान् परिवर्तयति, चीनदेशस्य निङ्गबोनगरस्य एकस्मात् कारखानात् स्तनपम्पस्य आदेशं च दत्तवती अत्र बहवः उत्पादाः, द्रुतगतिः, पूर्णसामग्री च सन्ति .समुद्रमार्गेण शिपिङ्गस्य मूल्यं गृहीत्वा मूल्यं स्थानीयब्राण्डाणाम् अपेक्षया अपि सस्ताम्। दक्षिणपूर्व एशियायां ई-वाणिज्यमञ्चं उद्घाट्य शिशुवस्त्रं, शिशुपुटं, क्रीडासामग्री, लंगोटम् इत्यादीनि कीवर्ड-शब्दान् अन्वेष्टुम् भवन्तः १०,००० यूनिट्-अधिकविक्रययुक्तानि उत्पादानि प्राप्नुवन्ति, येषु लक्षशः केचन लोकप्रियाः वस्तूनि सन्ति घरेलु थोक-मञ्चे यदि भवान् सीमापारं मातृ-बाल-उत्पादानाम् अन्वेषणं करोति तर्हि बहवः निर्मातारः पॉप-अप करिष्यन्ति, तथा च चॅम्पियन-एक-उत्पादानाम् मासिक-विक्रयः १०,००० खण्डान् अतिक्रमितुं शक्नोति

वयं कतिपयेभ्यः कारखानेभ्यः सम्पर्कं कृतवन्तः ये शिशु-बोतलाः अन्ये च स्तनपान-उत्पादाः निर्मान्ति, ये फुजियान्, डोङ्गगुआन्, यिवु इत्यादिषु स्थानेषु स्थिताः आसन्, तेषु केचन पूर्वं अन्यविदेशव्यापारव्यापारान् कुर्वन्ति स्म, ते व्यापारस्य अवसरान् अनुभवन्ति स्म, स्वस्य उत्पादनपङ्क्तौ समायोजितवन्तः च मातृशिशुपदार्थेषु परिवर्तनं कर्तुं केचन अस्मिन् उद्योगे पूर्वमेव सन्ति, अपवादं विना ते सर्वे वदन्ति यत् तेषां बृहत्तमाः आदेशाः दक्षिणपूर्व एशियायाः विपणात् आगच्छन्ति।





सिङ्गापुरे शॉपिङ्ग् मॉल्स्, पिस्सूविपण्येषु च गिना क्रीडनकं विक्रयति

एषः व्यापारः केवलं बृहत्-ब्राण्ड्-विस्तारस्य क्रीडा नास्ति, लघु-क्रीडकानां अपि स्थानं भवति । चीनदेशे कार्यं कुर्वन्तः श्वेतकालरकर्मचारिणः स्वविरामस्य उपयोगं कृत्वा ऑनलाइन-भण्डारं उद्घाटयन्ति स्म, वेतनात् अधिकं च अर्जयन्ति स्म, अतः ते स्वकार्यं त्यक्तवन्तः सीमापार-मातृ-शिशु-ई-वाणिज्येषु एतादृशाः कथाः सामान्याः सन्ति ऑनलाइन-भण्डारस्य उद्घाटनस्य संचालनस्य च तकनीकी-दहलीजः उच्चः नास्ति, तथा च लघुदलानां वा एकस्य अपि व्यक्तिस्य कृते पार्श्वव्यापारस्य आरम्भार्थं प्रथमः विकल्पः इति मन्यते एतेन बहवः पूर्णकालिकाः गृहिणीः अपि आकृष्टाः येषां बालकाः सन्ति ये स्वयं उपभोक्तारः सन्ति तथा च गृहे एव व्यापारं आरभुं शक्नोति।

मलेशियादेशे शिशुवस्त्रव्यापारं चालयन्ती लुसिया इत्यस्याः कथनमस्ति यत् प्रथमं सा श्वेतलेबल् (अल्पमान्यतायुक्तैः लघुमध्यमप्रमाणस्य निर्मातृभिः उत्पादितानि अब्राण्ड्कृतानि उत्पादनानि) विक्रयति स्म, लघुलाभेषु किन्तु शीघ्रं कारोबारं प्रति ध्यानं दत्तवती यथा यथा आदेशानां संख्या वर्धते स्म तथा तथा सा क्रमेण स्वस्य ब्राण्ड्, OEM उत्पादनं, अनुकूलनं च परिणमति स्म । मूलतः सर्वे विक्रयमार्गाः ऑनलाइन-भण्डारस्य उपरि अवलम्बन्ते स्म, तेषां उच्चं मञ्चशुल्कं दातव्यम् आसीत्, पश्चात् तेषां स्वकीयानि स्वतन्त्राणि जालपुटानि स्थापितानि, क्रमेण ब्राण्डिंग्-प्रति परिवर्तनं च कृतवन्तः ।





फिलिपिन्सदेशे शेर्की इत्यस्य लंगोटगोदामम्

दक्षिणपूर्व एशियायां अन्तर्जाल-उपयोक्तृणां संख्या ४० कोटिभ्यः अतिक्रान्तवती, ई-वाणिज्य-विपण्यस्य च अन्तिमेषु वर्षेषु तीव्रवृद्धिः अभवत् । २०२३ तमे वर्षे २०२० तमे वर्षे १०० अब्ज अमेरिकीडॉलर् इत्यस्मात् दुगुणं कृत्वा २०० अरब अमेरिकीडॉलर् अधिकं भविष्यति इति अपेक्षा अस्ति । मातृशिशुपदार्थाः महत्त्वपूर्णवर्गेषु अन्यतमाः सन्ति । दक्षिणपूर्व एशियायां समग्रसीमापार-ई-वाणिज्यविक्रयस्य ५%-१०% भागः अस्य भवति । २०२२ तमे वर्षे मातृशिशुयोः सीमापारं ई-वाणिज्यविक्रयस्य वार्षिकवृद्धिः २०%-३०% यावत् भविष्यति ।

दक्षिणपूर्व एशियायां प्रतिमहिलाजन्मसङ्ख्याविषये २०२० तमे वर्षे Statista इत्यस्य सर्वेक्षणस्य अनुसारं फिलिपिन्सदेशे २.४९, वियतनामदेशे २.०५, मलेशियादेशे १.९७ च बालकाः आसन् समग्रप्रजननदरस्य न्यूनतायाः अभावेऽपि एशियादेशे सर्वाधिकं नवजातानां सङ्ख्यायुक्तः क्षेत्रः इति नाम्ना दक्षिणपूर्व एशिया अद्यापि मातृशिशुपदार्थानाम् उपभोक्तृणां प्रबलमागधा अस्ति

"विदेशं गच्छन् चीनीयमातृशिशुब्राण्ड्-विषये शोधः" इत्यस्य आँकडानि दर्शयन्ति यत् वैश्विकमातृशिशुविपणनं २०२७ तमे वर्षे १.४ खरब अमेरिकी-डॉलर्-समीपे भविष्यति, यत् ५% अधिकस्य चक्रवृद्धिवार्षिकवृद्धिदरेण वर्धते यद्यपि वैश्विक अर्थव्यवस्था अनिश्चिता एव अस्ति तथापि ७०% अधिकाः उत्तरदातारः अवदन् यत् ते शिशुउत्पादानाम् सेवानां च व्ययस्य वृद्धिं करिष्यन्ति अथवा व्ययस्य समानस्तरं निर्वाहयिष्यन्ति।

दक्षिणपूर्व एशियायां बहुजातीयबहुधार्मिकवातावरणे अपि व्यावसायिकानां जनानां विभिन्नसमूहानां उपभोगाभ्यासान् सांस्कृतिकनिषेधान् च अवगन्तुं आवश्यकम् अस्ति यथा, मुस्लिमबालानां कृते क्रीडापदार्थेषु शूकरस्य प्रतिबिम्बं परिहरितव्यम्, मातृणां कृते स्तनपानवस्त्रेषु सार्वजनिकस्थानेषु स्तनपानस्य सुविधायै समुचितानि आवरणकार्यं भवितुमर्हति पदोन्नतिसमयः अपि महत्त्वपूर्णः अस्ति । उदाहरणार्थं स्थानीयमहोत्सवानाम् अनुसारं चन्द्रनववर्षे, हरिरायहरिमहोत्सवे, क्रिसमस-उत्सवे च विभिन्नसमूहानां जनानां उपहारदान-आवश्यकतासु ध्यानं ददातु स्थानीयवेतनदेयताभ्यासानां आधारेण अपि भवितुमर्हति यथा, फिलिपिन्स्-देशस्य बहवः कम्पनयः प्रति अर्धमासे वेतनं ददति, व्यापारिणः च प्रत्येकं अर्धमासे छूटं दास्यन्ति ।

व्यवसायाः अवसरान् आलिंगयन्ति, अभ्यस्तीकरणं च अतिक्रमयन्ति।

१९९० तमे दशके जन्म प्राप्य विभिन्नेषु देशेषु सीमापारं मातृत्वं प्रसवञ्च कुर्वतः द्वयोः जनानां स्वप्रतिवेदनं निम्नलिखितम् अस्ति





अधुना एव व्यापारः आरब्धः

गिना - ३१ वर्षीयः, सिङ्गापुरे बालक्रीडासामग्रीविक्रयति

अहं १५ वर्षेभ्यः सिङ्गापुरे अध्ययनं करोमि, स्थानीयबहुजातीयवातावरणस्य विषये मम सुबोधः अस्ति । अहं प्रायः पश्यामि यत् सिङ्गापुरे शॉपिङ्ग् मॉल्स् इत्यत्र क्रीडनकं बहु महत् मूल्यं भवति। केवलं मूल्यनिर्धारणं दृष्ट्वा चीनदेशस्य अपेक्षया ७०% अधिकं भविष्यति। चीनीयकुटुम्बेषु पितामहपितामहीः स्वसन्ततिभ्यः क्रीडनकं क्रेतुं रोचन्ते, तेषां सामग्रीगुणवत्तायाः आवश्यकताः तुल्यकालिकरूपेण अधिकाः सन्ति । मलयानां सामान्यतया बहवः बालकाः सन्ति, तेषां धनसञ्चयस्य आदतिः नास्ति ।

२०२१ तमे वर्षे अहं चीनीयविद्युत्उपकरणब्राण्डस्य सिङ्गापुरशाखायां कार्यं कृतवान् गृहात् कार्यं कुर्वन् अहं मम मित्रैः सह स्थानीये ई-वाणिज्यमञ्चे एकं ऑनलाइन-भण्डारं उद्घाटितवान्।

यदि अहं घरेलुकारखानात् आयातं करोमि तर्हि मम मूल्यलाभः भवति। अपरपक्षे यद्यपि प्रजननस्य दरः तुल्यकालिकरूपेण न्यूनः अस्ति तथापि सिङ्गापुरसर्वकारः सन्तानं प्राप्तुं प्रोत्साहयति अतः क्रेतृणां संख्यायां महती न्यूनता न भविष्यति इति मन्ये





सिङ्गापुरे गोदामम्

तस्मिन् समये Shopee दक्षिणपूर्व एशियायां विस्तारं कुर्वन् आसीत् अहं प्रथमं ऑनलाइन-भण्डार-सञ्चालन-वर्गं गृहीत्वा उत्पादानाम् अपलोड्-करणस्य, बैकएण्ड्-सञ्चालनस्य च किञ्चित् कौशलं ज्ञातवान्, अहं च आरम्भं कर्तुं सज्जः अभवम्।

आरम्भे अहं कुत्र क्रेतव्यः इति न जानामि स्म, अतः निर्मातृणां सम्पर्कं कृत्वा तेषां पूर्वमेव स्थापितानि उत्पादनानि क्रेतुं १६८८ इति क्रमाङ्कं गतः । पश्चात् यदा क्रयणस्य मात्रा अधिका आसीत् तदा अहं निर्मातृणा सह अनुकूलनार्थं संवादं कर्तुं शक्नोमि स्म अहं यदा कदा प्रत्यक्षतया क्रयणार्थं यिवुनगरं गतः।

धार्मिकनिषेधेषु शृङ्गारव्यवहारेषु च विशेषं ध्यानं दातव्यम् । यथा मलयः शूकराः श्वाः च समृद्धाः उज्ज्वलवर्णाः न रोचन्ते इति प्रयतन्ते ।

जहाजयानस्य रसदस्य कृते सिङ्गापुरे बहवः जनाः ताओबाओ इत्यस्य उपयोगं कुर्वन्ति स्म, अतः अत्र बहवः स्थानीयविकल्पाः सन्ति । गोदामस्य समाधानं भवितुमर्हति, अतः अहं सिङ्गापुरे गोदामं क्रीत्वा पूर्वभुक्तिं दत्त्वा प्रतिमासं प्रायः १०,००० युआन् ऋणं दत्तवान् । मम प्रतिग्राहकं औसतमूल्यं १० सिङ्गापुर-डॉलर् अस्ति परिवहनस्य, गोदामस्य, स्थानीयजनशक्तिस्य, मञ्च-आयोगस्य च कारणात् अहं केवलं समं भङ्गयितुं शक्नोमि ।

क्रीडासामग्रीविपण्ये अऋतुः, शिखरऋतुः च भवति । बालदिवसः अक्टोबर् मासे भवति, ते क्रिसमस-दिने अपि उपहारं क्रेतुं रोचन्ते, अतः चन्द्रनववर्षपर्यन्तं वर्षस्य उत्तरार्धे विक्रयस्य शिखरं भवति, वर्षस्य प्रथमार्धं च अऋतुः भवति, ते च भवितुम् अर्हन्ति कतिपयान् मासान् यावत् हानिकारकावस्थायां ।

गतवर्षे अहं आवेगेन कार्यं त्यक्तवान्। पश्चातापं मा कुरुत व्यक्तिस्य जीवने यथासमये व्यापारस्य आरम्भस्य बहवः अवसराः न सन्ति। मम दीर्घकालीन लक्ष्यं वस्तुतः अफलाइन-भण्डारं उद्घाटयितुं वर्तते। चीनदेशे तस्मात् भिन्नम् अस्ति। तथा प्रतिग्राहकं एककमूल्यं तुल्यकालिकरूपेण अधिकं भवति।





मम वर्तमानं आयं मम कार्यं त्यक्तुं पूर्वापेक्षया अधिका अस्ति, मम अधिकः अवकाशः अपि अस्ति ।

अहं एकस्मिन् शॉपिङ्ग् मॉल् मध्ये एकं लघु स्तम्भं भाडेन स्वीकृत्य तुल्यकालिकरूपेण उच्चगुणवत्तायाः मूल्यस्य च केचन उत्पादाः विक्रीतवान् अहं सप्ताहे १,००० सिङ्गापुर-डॉलर्-अधिकं लाभं प्राप्तवान्, यत् किराया पुनः प्राप्तुं पर्याप्तम् आसीत् । मालस्य निष्कासनार्थं सर्वकारेण आयोजितेषु पिस्सूविपण्येषु अपि ते स्तम्भाः स्थापयिष्यन्ति। अफलाइन प्रक्रियायाः समये अहं जानामि यत् के उत्पादाः सम्यक् विक्रीयन्ते, यत् अनन्तरं उत्पादचयनार्थं सहायकं भविष्यति।

अद्यापि आव्हानं महत् अस्ति। दक्षिणपूर्व एशियायां ई-वाणिज्यकम्पनीनां मध्ये स्पर्धा अतीव तीव्रा अस्ति तदतिरिक्तं विगतवर्षद्वये बहवः जनाः क्रीडायां प्रविष्टाः सन्ति अत्यन्तं न्यूनमूल्येषु मया लाभस्य विक्रेता च अनुमानितम् इदं हानिः, केवलं यातायातस्य मार्गं विमोचयितुं उपयुज्यते। अहं प्रथमः सिङ्गापुरे केचन उत्पादाः विक्रीतवान् ततः परं अन्ये अपि तस्य अनुसरणं कृत्वा चीनदेशात् वस्तूनि क्रेतुं आरब्धवन्तः पक्षद्वयं मूल्ययुद्धं कृतवान्, लाभः च कतिपयैः सेण्टैः न्यूनः अभवत् तथा लघुतरम्, अतः अहं त्यक्त्वा पुनः एकं चक्रं चयनं कृतवान्।

दक्षिणपूर्व एशियायां घरेलुसामाजिकमाध्यमाः अतीव शीघ्रं उद्भवन्ति, अतः अग्रिमे अहं सामाजिकमाध्यमविपणनं करिष्यामि, यत् वस्तुतः घरेलुपद्धत्या सह प्रायः समानम् अस्ति।





sherky: २८ वर्षीयः, फिलिपिन्स्-देशे लंगोटं विक्रयति

स्थानीय फिलिपिन्स्-जनानाम् वेतनं प्रत्येकं अर्धमासे दीयते तेषां धनसञ्चयस्य, प्राप्तं धनं व्ययस्य च आदतिः नास्ति ।

मम एकः मित्रः अस्ति यः फिलिपिन्सदेशे पालतूपजीविनां लंगोटं निर्माति। अहं आरम्भे तस्य विषये आशावादी नासीत्। तस्मिन् समये सर्वकारेण नूतना नीतिः निर्गतवती यत् पालतूपजीविभिः वीथिषु पालतूपजीविनां लंगोटं धारयितव्यम् इति । अहं चिन्तयन् आसीत् यत् अस्मिन् विपण्ये अवसराः स्युः इति।

शिशुनां पालतूपजीविनां च लंगोटानां उत्पादनपङ्क्तयः कच्चामालाः च समानाः सन्ति अहं शीघ्रमेव स्रोतकारखानम् अन्वेष्टुं शक्नोमि तथा च मूल्यलाभं ताडयितुं शक्नोमि। फिलिपिन्सदेशात् दूरं नास्ति, रसदसमयः, व्ययः च अधिकः नास्ति । तृतीयम्, धार्मिककारणात् फिलिपिन्स्-देशे गर्भपातस्य दरः अतीव न्यूनः अस्ति, तत्र बहवः बालकाः सन्ति ।

गतवर्षस्य अगस्तमासे अहं फिलिपिन्स्-देशे शिशु-लंगोट-व्यापारं आरब्धवान् अहं मम गृहनगरे क्वान्झौ-नगरे निवसति, शतप्रतिशतम् ऑनलाइन-विदेशीय-गोदाम-विक्रय-प्रतिरूपं च उपयुञ्जामि। उत्पादनं परिचालनं च अत्र अस्ति, गोदामं च मनिलानगरे अस्ति ।

फिलिपिन्स्-देशे समग्ररूपेण ऑनलाइन-शॉपिङ्ग्-कार्यं तीव्रगत्या विकसितम् अस्ति

लंगोटाः उपभोग्यवस्तूनि सन्ति, अहं लघुलाभस्य परन्तु शीघ्रं कारोबारस्य रणनीतिं अनुसरामि। चीनदेशस्य तुलने फिलिपिन्स्-देशे उपभोगस्य स्तरः किञ्चित् न्यूनः अस्ति, धनिक-दरिद्रयोः मध्ये अपि अन्तरं तुल्यकालिकरूपेण महत् अस्ति । स्थानीयतया विक्रयणं कुर्वन्तः बृहत् अन्तर्राष्ट्रीयाः प्रथमस्तरीयाः ब्राण्ड्-आदयः सन्ति, परन्तु मध्य-निम्न-अन्त-विपण्ये स्थानीय-फिलिपीन-ब्राण्ड्-मूल्यानां दृष्ट्या मम इव प्रतिस्पर्धां न कुर्वन्ति ।

अतः मम लंगोटाः ब्राण्ड्, श्वेतपुटयोः विभक्ताः सन्ति। उत्तरस्य एककमूल्यं ५० खण्डानां प्रतिपैक् २० वा ३० युआन् भवति । चीनदेशे अन्तर्राष्ट्रीयब्राण्डानां मूल्यं २०० युआन् इत्यस्य समीपे अस्ति तस्य गुणवत्ता औसतात् किञ्चित् न्यूनं भवति, परन्तु फिलिपिन्स् इत्यस्य मूल्यं अधिकं स्वीकुर्वन्ति। । विषये।



मनिलानगरे गोदामम्

सम्पूर्णे श्रृङ्खले सर्वाधिकं महत्त्वपूर्णं कठिनं च सोपानं स्वस्य गोदामस्य निर्माणम् अस्ति । फुजियान्-नगरात् बहवः विदेशीयाः चीनदेशीयाः सन्ति ये फिलिपिन्स्-देशं गच्छन्ति, मया स्थानीय-बन्धुभ्यः ५,००० तः ६,००० वर्गमीटर्-पर्यन्तं गोदामस्य प्रबन्धने सहायतां कर्तुं पृष्टम्। विश्वसनीयाः स्थानीयजनाः प्राप्तुं कठिनं भवति, यदि भवन्तः परितः न सन्ति, यदि भवन्तः मालम् स्थापयितुं न शक्नुवन्ति तर्हि भवतः परितः जनानां कृते गोदामः रिक्तः भविष्यति

वयं सम्पूर्णं पात्रं समुद्रमार्गेण प्रेषयामः, एकस्मिन् पात्रे प्रायः २० लक्षं खण्डाः सन्ति, मासे ८ वा ९ वा पात्राणि प्रेषयामः । यतः लंगोटाः बहु स्थानं गृह्णन्ति, वर्तमानस्य आयतनं प्रतिदिनं प्रायः २००० आदेशेषु स्थिरं भवति, अतः भण्डारणस्य दाबः तावत् महत् नास्ति ।

एकस्मिन् समये त्रयाणां मालसमूहानां तुल्यम् अस्ति, एकः समूहः गोदामं प्रति निर्यातितः, एकः समूहः मार्गे अस्ति, एकः समूहः च निर्मितः अस्ति परिचालनेषु स्व अवकाशदिनेषु अवश्यमेव ध्यानं दातव्यं, यतः सर्वे सीमाशुल्क-अधिकारिणः अवकाश-दिनेषु भविष्यन्ति, तथा च मालस्य बन्दरगाह-आगमनस्य समयस्य अनुमानं करणीयम्, अन्यथा मालः अर्धमासपर्यन्तं अटति



शेर्की पुत्रस्य क्रीडनकं, सा अपि स्वयं माता अस्ति

दक्षिणपूर्व एशियायाः ई-वाणिज्यप्रचारसमयाः वस्तुतः घरेलुई-वाणिज्यमञ्चेषु आधारिताः सन्ति । बृहत् आयोजनेषु ६१८, डबल इलेवेन्, डबल ट्वेलव्, क्रिसमस, ब्लैक फ्राइडे च सामान्यतया अर्धमासे प्रचारः भविष्यति ।

वयं प्रतिमासं १५, ३० दिनाङ्केषु, वेतनसमये परितः किञ्चित् मूल्यं न्यूनीकरिष्यामः, ते च उन्मत्तवत् क्रीणन्ति। जोखिमाः अपि सन्ति। फिलिपिन्स् मूलतः वितरणसमये नगदस्य उपयोगं करोति परन्तु तेषां वेतनं दत्तं भवति तेषु दिनेषु बहु क्रेतुं शक्यते यावत् मालः तस्य समीपं आगच्छति तावत् सर्वं धनं व्ययितम् अस्ति, अतः सः पुटं प्रत्यक्षतया अङ्गीकृत्य प्रत्यागन्तुं न शक्नोति प्रत्याख्यानानि, तथा च प्रतिगमनदरः प्रायः ८% भवति ।

मया स्वव्यापारस्य आरम्भात् कदापि धनस्य हानिः न कृता, तथापि मम राजस्वं तुल्यकालिकरूपेण स्थिरम् अस्ति तथापि मम आदेशस्य मात्रां वर्धयितुं न शक्यते यथा अहं ब्राण्ड्-मध्ये विकासं कर्तुं शक्नोमि दीर्घकालं यावत् । आरम्भं गत्वा यदि फुजियान्-नगरस्य विदेशेषु चीनदेशीयाः व्यापारं आरभ्य फिलिपिन्स्-देशं न गतवन्तः अथवा उत्पादन-पङ्क्तिं न स्थापितवन्तः स्यात् तर्हि अहं अग्रे गन्तुं न शक्नोमि स्म |.