समाचारं

सिनोपेक् जिनान शाखा द पेपर इत्यस्य उत्तरं दत्तवती यत् केवलं ताः कम्पनयः एव स्वस्थरूपेण विकासं कर्तुं शक्नुवन्ति ये "सुरक्षालेखानां" गणनां कर्तुं शक्नुवन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के आपत्कालीनप्रबन्धनमन्त्रालयेन राज्यपरिषदः सुरक्षासमित्याः "उत्पादन-सञ्चालन-एककेषु गुप्त-दुर्घटना-खतराणां आन्तरिक-रिपोर्टिंग्-कृते पुरस्कार-तन्त्रस्य स्थापनां सुधारणं च प्रवर्धयितुं रायाः" इति व्याख्यानार्थं विशेष-पत्रकारसम्मेलनं कृतम्

सभायां द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता पृष्टवान् यत्, चाइना पेट्रोलियम एण्ड् केमिकल कार्पोरेशनस्य जिनान शाखायाः वास्तविकसञ्चालने, कम्पनीयाः दुर्घटना-खतरा-रिपोर्टिंग्-पुरस्कार-निधिः मुख्यतया कुतः आगच्छति? उद्यमानाम् उपरि भारं वर्धयिष्यति वा ? "मतानाम्" भावनां कार्यान्वितुं प्रासंगिकतन्त्रेषु अधिकं सुधारं कर्तुं च के विचाराः सन्ति?

अस्मिन् विषये सिनोपेक् जिनान् शाखायाः महाप्रबन्धकः जू वेङ्गुआङ्गः अवदत् यत् कम्पनीयाः दृष्ट्या सुरक्षाउत्पादनदुर्घटनाभिः भवति हानिः तुलने दुर्घटनासंकटप्रतिवेदनानां पुरस्कारनिधिः "अल्पधनराशिः" अस्ति, तथा च अस्ति very necessary for companies to invest in safety production , it is also very cost-effective , समये एव एतत् लघु गुप्तं खतरान् समाप्तं कृत्वा केवलं ते उद्यमाः स्वस्थतया विकसितुं शक्नुवन्ति तथा च स्थिरं दीर्घकालं च प्राप्तुं शक्नुवन्ति। पद विकास।

जू वेङ्गुआङ्ग इत्यनेन परिचयः कृतः यत् सिनोपेक् जिनान शाखायाः वर्तमानगुप्तखतराप्रतिवेदनपुरस्कारनिधिः मुख्यतया श्रमव्ययात् कर्मचारिणां वेतनस्य उपयोगं करोति तथा च बोनससहितं वितरितं भवति एतेन योगदानं दत्तानां कर्मचारिणां प्रति झुकावस्य प्रदर्शनस्य प्रोत्साहन-अभिमुखीकरणं अपि प्रतिबिम्बितम् अस्ति। अन्तिमेषु वर्षेषु वार्षिकप्रोत्साहननिधिः एकलक्षं युआन् अधिकं न अभवत्, परन्तु प्रभावः अल्पः नास्ति, उद्यमानाम् उपरि भारं न वर्धयिष्यति। राज्यपरिषदः सुरक्षासमित्या जारीकृतानां "मतानाम्" अनुसारं उद्यमाः "उद्यमसुरक्षाउत्पादनव्ययस्य निवृत्त्यर्थं उपयोगाय च प्रशासनिकपरिहाराः" इत्यस्य अनुसारं दुर्घटनाखतराणां सूचनां दत्तवन्तः कर्मचारिणां कृते पुरस्कारव्ययम् अपि कार्यान्वितुं शक्नुवन्ति वयं दुर्घटना-खतरा-रिपोर्ट्-कृते पुरस्कार-निधि-निवृत्ति-निर्गमन-तन्त्रस्य अनुकूलनं निरन्तरं करिष्यामः, पुरस्कार-निधिस्य पर्याप्त-स्रोताः सुनिश्चितं करिष्यामः, दुर्घटना-खतरा-रिपोर्ट्-कृते कम्पनीयाः पुरस्कार-तन्त्रस्य सुचारु-व्यवस्थित-सञ्चालनार्थं च उत्तमाः परिस्थितयः निर्मास्यामः |.

जू वेङ्गुआङ्ग् इत्यनेन उक्तं यत् अग्रिमे चरणे सिनोपेक् जिनान् शाखा "दुर्घटनानां आन्तरिकप्रतिवेदनार्थं पुरस्कारतन्त्रस्य स्थापनां सुधारणं च प्रवर्धयितुं राज्यपरिषदः कार्यसुरक्षाआयोगस्य रायाः" इत्यस्य अनुसारं दुर्घटनाखतराणां आन्तरिकप्रतिवेदनतन्त्रे अधिकं सुधारं करिष्यति उत्पादन-सञ्चालन-एककेषु खतरे": प्रथमं, रिपोर्टिंग-चैनल-सरलीकरणं अनुकूलनं च कुर्वन्तु, अभ्यासकारिणः सम्भाव्य-दुर्घटना-खतराणां प्रतिवेदनं कर्तुं प्रोत्साहयन्तु तथा च सुधारार्थं तर्कसंगतानि सुझावानि प्रदातुं शक्नुवन्ति। द्वितीयं परिणामानां अनुप्रयोगं अधिकं सुदृढं कर्तुं, एकस्मात् उदाहरणात् अनुमानं कृत्वा स्थले प्रबन्धने, प्रणालीषु प्रक्रियासु च, उत्तरदायित्वस्य कार्यान्वयनम्, कार्मिकक्षमता, संसाधनविनियोगः, निरीक्षणं मूल्याङ्कनं च, उपकरणानि सुविधाश्च, प्रक्रियाप्रौद्योगिकी, इत्यादिषु, वर्षेषु संचितानाम् आँकडानां उपयोगः, विशेषतः पुनरावृत्ति-घटनानां कृते, उत्पादन-सञ्चालनानां उपकरणानां च स्थितिं व्यापकरूपेण गृह्णाति, उत्पादन-उपकरणयोः दुर्बल-सम्बद्धानां मूल्याङ्कनं, उत्पादनस्य मार्गदर्शनस्य आधारं च प्रदातुं शक्नोति संचालनं, उपकरणनिरीक्षणं अनुरक्षणं च, उपकरणानां पाइपलाइनस्य च उन्नयनं परिवर्तनं च इत्यादयः। तृतीयः अस्ति यत् सुरक्षा-उत्पादनस्य प्रथम-जागरूकतां सुदृढां कर्तुं, सुरक्षा-संस्कृतेः कार्यान्वयनस्य मार्गदर्शनाय, सर्वेषां कर्मचारिणां परिचालनं कृत्वा उत्तरदायित्वस्य निष्पादनस्य च दृढ-भावना निरन्तरं दर्शयितुं, सुरक्षा-खतराणां अन्वेषणं सुधारणं च सक्रियरूपेण भागं ग्रहीतुं, सुदृढं कर्तुं च एतत् तन्त्रं उपयुज्यते सुरक्षाउत्पादनस्य मूलभूतक्षमतानिर्माणं, तथा च कम्पनीयाः सुरक्षां उत्पादनविषयदायित्वं कार्यान्वितम्।