समाचारं

मम नवीनं स्नातकपदवीं रद्दीकर्तुं समयः अस्ति वा?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं शाण्डोङ्ग, गुआंगक्सी इत्यादिषु स्थानेषु मानवसंसाधनविभागाः सामाजिकसुरक्षाविभागाः च घोषितवन्तः यत् ते ताजानां स्नातकानाम् अभिज्ञानमानकानां समायोजनं करिष्यन्ति मूलसामग्रीषु मुख्यतया द्वौ पक्षौ समाविष्टौ स्तः: प्रथमं, स्नातकसमये प्रतिबन्धान् शिथिलं कुर्वन्तु, यथा स्पष्टीकरोति यत् महाविद्यालयस्य स्नातकाः विगत 2 वर्षेषु अथवा विगत 3 वर्षेषु अपि वर्षस्य अन्तः स्नातकाः भवेयुः। द्वितीयं, कार्यं कृत्वा सामाजिकसुरक्षायाः भुक्तिं कृत्वा नकारात्मकं वस्तु न भवति, तथा च नूतनः स्नातकः इति अपि गणयितुं शक्यते ।

अद्यतनस्नातकानाम् परिचय-मान्यता-नीतेः समायोजनेन उष्ण-चर्चा आरब्धा अस्ति । वस्तुतः अन्तिमेषु वर्षेषु स्नातकानाम् अभिज्ञानं शिथिलं कर्तुं महाविद्यालयैः विश्वविद्यालयैः च अतीव प्रबलाः आह्वानाः अभवन् ।

नवीनस्नातकाः, स्वमूलस्य अनुसन्धानं कुर्वन्तः, विशिष्टनियोजितस्य आर्थिकव्यवस्थायाः उत्पादाः सन्ति । विगतकाले उच्चशिक्षा सर्वेषु स्तरेषु यूनिट्-समूहानां कृते महत्त्वपूर्णः प्रतिभाचयनमार्गः आसीत्, अतः ताजाः स्नातकाः कर्मचारिणां मूलस्रोतः आसन् । विश्वविद्यालयाः प्रतिभानां चयनं प्रशिक्षणं च भागं गृह्णन्ति, येन गुणवत्तां सुनिश्चितं कर्तुं शक्यते, रोजगारस्य निष्पक्षतां च अधिकतमं सुनिश्चितं कर्तुं शक्यते ।

४० वर्षाणाम् अधिककालं यावत् सुधारस्य उद्घाटनस्य च अनन्तरं बहवः नियोक्तारः अद्यापि नवीनस्नातकानाम् नियुक्तेः श्रद्धां अनुसरन्ति । २०२४ तमस्य वर्षस्य सिविलसेवाराष्ट्रीयपरीक्षायाः भर्तीयोजनायां ६५% अधिकाः पदाः केवलं ताजानां स्नातकानाम् कृते एव उद्घाटिताः सन्ति । निपटनं, गृहक्रयणं, आवाससहायता इत्यादीनां प्रासंगिकसमर्थननीतयः अपि ताजास्नातकैः सह सम्बद्धाः सन्ति, तथा च ताजानां स्नातकयोग्यतायाः अतिरिक्तमूल्यं अधिकाधिकं भवति।

वस्तुनिष्ठरूपेण, प्रणाल्याः अन्तः बहवः एककाः ताजानां स्नातकानाम् योग्यतासु बलं ददति, यत् महाविद्यालयस्य छात्राणां रोजगारस्य प्रवर्धनार्थं सकारात्मकं महत्त्वं भवति, अर्थात् ताजानां महाविद्यालयस्नातकानाम् कृते येषां कार्यानुभवस्य सामाजिकानुभवस्य च अभावः भवति तथा च कार्यबाजारे प्रतिस्पर्धायाः अभावः भवति। विभेदित रक्षण। परन्तु एतत् ज्ञातव्यं यत् महाविद्यालयस्य छात्राणां रोजगारव्यवहारे अस्याः नीतेः अधिकाधिकं गम्भीराः दुष्प्रभावाः सन्ति, विशेषतः तस्मिन् एव वर्षे स्नातकपदवीं प्राप्तुं प्रतिबन्धः, येन महाविद्यालयस्य छात्राणां रोजगारः अधिकाधिकं बाधितः, बाधकः च अभवत्

२०२४ तमे वर्षे राष्ट्रव्यापिरूपेण सामान्यमहाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च स्नातकानाम् संख्या ११.७९ मिलियनं यावत् भविष्यति, तस्मिन् एव काले विगतकेषु वर्षेषु महाविद्यालयस्य छात्राणां रोजगारगन्तव्यस्थाने अधिकस्पष्टं परिवर्तनं जातम्, स्थिरव्यवस्था च अभवत् बहूनां स्नातकानाम् आदर्शः अभवत् । अन्तिमेषु वर्षेषु महाविद्यालयप्रवेशपरीक्षायां सैन्य-पुलिसविद्यालयानाम्, सामान्यविद्यालयानाम्, आयुक्तप्रशिक्षणस्य च उत्साहः सर्वेऽपि अस्य रोजगारपरिचयस्य महत्त्वपूर्णाः अभिव्यक्तयः सन्ति

उपर्युक्तवास्तविकतायाः आधारेण व्यवस्थायाः अन्तः हाले महाविद्यालयस्नातकानाम् योग्यतायाः प्रतिबन्धाः, यत्र निपटनम् इत्यादीनां अतिरिक्तनीतीनां आशीर्वादप्रभावाः च सन्ति, क्रमेण प्रवर्धिताः, येन लाठीसदृशी प्रतिक्रिया उत्पन्ना नवीनस्नातकानाम् रोजगारलाभं निर्वाहयितुम् अनेके स्नातकाः स्वस्य आदर्शकार्यं प्राप्य व्यवस्थायां प्रवेशात् पूर्वं स्नातकपदवीं स्थगयितुं यथाशक्ति प्रयतन्ते , मा भूत् तेषां उन्नतिसंभावना नष्टा भवति। सैद्धान्तिकरूपेण महाविद्यालयस्नातकानाम् रोजगारं प्रवर्धयति एषा नीतिः महाविद्यालयस्य छात्राणां रोजगारस्य संस्थागतबाधा अभवत् ।

एतत् वक्तव्यं यत् मानवसंसाधन-सामाजिकसुरक्षाविभागैः अनेकस्थानेषु नवीनस्नातकानाम् अभिज्ञानस्य समायोजनं बहुसंख्यकस्नातकानाम् अभिभावकानां च आह्वानस्य सकारात्मकप्रतिक्रिया अस्ति एतत् अपि एकं सोपानम् अस्ति नवीन रोजगारकारकाणां आधारेण तन्त्रं च पर्यावरणस्य परिवर्तनं च आरभते।

२०२४ तमे वर्षे सर्वकारीयकार्यप्रतिवेदने अपेक्षितं नगरीयरोजगारस्य लक्ष्यं १२ मिलियनतः अधिकं निर्धारितम् । आगामिषु १० वर्षेषु वा उच्चशिक्षायाः विकासेन सह महाविद्यालयस्नातकानाम् संख्या वर्धते एव, महाविद्यालयस्नातकानाम् रोजगारस्य विषयः अपि अधिकं महत्त्वपूर्णः भविष्यति

अस्मिन् सन्दर्भे प्रासंगिकविभागानाम् आवश्यकता वर्तते यत् ते समयेन सह तालमेलं स्थापयितुं व्यापकतया व्यवस्थिततया च परीक्षितुं प्रवृत्ताः सन्ति यत् अन्याः काः नीतयः महाविद्यालयस्य छात्राणां रोजगारं प्रतिबन्धयन्ति, प्रतिबन्धयन्ति च, महाविद्यालयस्य छात्राणां कृते लचीलाः पूर्णतया च नियोजिताः भवितुम् बाधाः सृजन्ति, मूलचिन्तनवृत्तौ अटितुं किमपि न , such as firmly अद्यतनमहाविद्यालयस्नातकानाम् कृते सीमितः अवधारणा।

उच्चशिक्षायाः लोकप्रियतायाः सन्दर्भे प्रणाल्याः अन्तः "नवीनस्नातकानाम्" अवधारणायाः महाविद्यालयस्नातकानाम् नियोगाय न्यूनाधिकं रक्षात्मकं मूल्यं भवति, तथा च अभेदभावपूर्णस्य निष्पक्षस्य च रोजगारवातावरणस्य निर्माणार्थं सा अधिकाधिकं अनुपयुक्ता भवति .

अवश्यं अन्येषां प्रासंगिकविभागानाम् अपि कार्यवाही करणीयम्, तथा च ताजानां महाविद्यालयस्नातकानाम् उपरि संलग्नानाम् निपटान-आवास-अनुदान-आदि-नीतयः अपि युगपत् समायोजिताः भवेयुः येन महाविद्यालय-स्नातकानाम् रोजगारस्य पूर्णतया सेवा भवति |.

(लेखकः चीनशैक्षिकविकासरणनीतिसङ्घस्य शैक्षणिकसमितेः सदस्यः अस्ति)

लेखकः चेन झीवेन्

सम्पादकः - डु वी