समाचारं

वित्तमन्त्रालयः घातं न वर्धयित्वा "नवीनानि ऋणं गृहीत्वा पुरातनं परिशोधयितुं" ४०० अरब विशेषकोषबन्धनानि निर्गमिष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तमन्त्रालयेन पुनः पूर्वं समाप्तविशेषसरकारीबन्धकानां लक्षितनवीकरणकार्यक्रमः स्वीकृतः ।

१९ अगस्त दिनाङ्के वित्तमन्त्रालयस्य जालपुटे “२०२४ तमे वर्षे नवीकरणस्य कारणेन विशेषकोषबन्धनस्य (प्रथमखण्डस्य द्वितीयखण्डस्य च) निर्गमनसम्बद्धविषयेषु सूचना” (अतः परं “सूचना” इति उच्यते) प्रकाशिता, तस्य योजना च अस्ति to issue two tranches on August 29 संबंधितबैङ्केभ्यः कुलम् ४०० अरब युआन् विशेषकोषबाण्ड् निर्गतं भविष्यति चीनस्य जनबैङ्कः प्रासंगिकबैङ्कानां कृते मुक्तबाजारसञ्चालनं करिष्यति।

विशेषकोषबाण्ड्-मध्ये ४०० अरब-युआन्-रूप्यकाणि अस्मिन् वर्षे निर्गन्तुं योजनाकृतेषु अतिदीर्घकालीनविशेषकोषबाण्ड्-मध्ये १ खरब-युआन्-रूप्यकात् भिन्नम् अस्ति

वित्तमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः व्याख्यातवान् यत् २००७ तमे वर्षे राज्यपरिषदः सहमतिः राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः अनुमोदनेन वित्तमन्त्रालयेन स्रोतरूपेण १.५५ खरब युआन् विशेषकोषबन्धनानि निर्गताः चीननिवेशनिगमस्य कृते पूंजीयाः। कार्यकालाः मुख्यतया १० वर्षाणि १५ वर्षाणि च सन्ति, २०१७ तः आरभ्य क्रमेण समाप्ताः भविष्यन्ति । यदा उपर्युक्ताः केचन विशेषकोषबन्धाः २०१७, २०२२ च वर्षेषु परिपक्वाः भविष्यन्ति तदा वित्तमन्त्रालयः तान् प्रतिदातुं सम्बन्धितबैङ्केभ्यः विशेषकोषबन्धनानि निर्गच्छति।

तेषु वित्तमन्त्रालयेन पूर्वं देयमूलधनस्य परिशोधनार्थं २०१७ तमे वर्षे कुलम् ६९६.४ अरब युआन् विशेषकोषबाण्ड् निर्गतम् । तेषु तस्मिन् वर्षे अगस्तमासस्य २९ दिनाङ्के निर्गतस्य २०१७ तमस्य वर्षस्य विशेषकोषबन्धकानां (प्रथमचरणस्य) मुद्रामूल्यं ४०० अरब युआन् आसीत्, यस्य अवधिः ७ वर्षाणि आसीत्, अस्मिन् वर्षे अगस्तमासस्य अन्ते समाप्तः

"29 अगस्त 2024 दिनाङ्के समाप्तुं प्रवृत्तानां 400 अरब युआन विशेषकोषबन्धनानां कृते वित्तमन्त्रालयः पूर्ववर्षस्य अभ्यासं निरन्तरं करिष्यति तथा च 2024 नवीकरणविशेषकोषबन्धनानि प्रासंगिकबैङ्केभ्यः निर्गन्तुं रोलिंगनिर्गमनपद्धतिं निरन्तरं स्वीकुर्यात् in equal numbers.

उपर्युक्तस्य "सूचना" इत्यस्य अनुसारं अस्मिन् समये निर्गतस्य ४०० अरब युआन् विशेषकोषबन्धनस्य प्रथमचरणं १० वर्षीयं नियतदरेण व्याजधारकं बन्धनं भवति यस्य मुद्रामूल्यं ३०० अरब युआन् भवति द्वितीयः चरणः १५ वर्षीयः नियतदरेण व्याजधारकः बन्धकः अस्ति यस्य मुद्रामूल्यं १०० अरब युआन् अस्ति ।

वित्तमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अस्मिन् विशेषे कोषबन्धननिर्गमनप्रक्रियायां सामाजिकनिवेशकाः न सन्ति तथा च व्यक्तिगतनिवेशकाः एतत् क्रेतुं न शक्नुवन्ति। २०२४ तमे वर्षे देयविशेषकोषबन्धनानां नवीकरणं मूलविशेषकोषबन्धकानां समानराशिषु रोलिंगनिर्गमनम् अस्ति, यत् अद्यापि मूलसम्पत्त्याः देयतानां च अनुरूपं भवति तथा च राजकोषीयघातं न वर्धयति

आर्थिकमन्दी इत्यादिभिः कारकैः प्रभावितः वित्तराजस्वव्यययोः विरोधाभासः अन्तिमेषु वर्षेषु वर्धितः, उपर्युक्तं विशेषसरकारीबन्धनानां रोलिंगनवीकरणं च स्वीकृतम्, येषां अवधिः समाप्तः अस्ति यथा, २०२२ तमस्य वर्षस्य डिसेम्बरमासे वित्तमन्त्रालयेन ७५० अरब युआन् विशेषकोषबन्धनानि निर्गताः, येषां उपयोगः वास्तवतः २००७ तमे वर्षे निर्गतविशेषकोषबन्धनानां परिशोधनार्थं कृतः, २०२२ तमस्य वर्षस्य अन्ते परिपक्वः च अभवत् वस्तुतः ते नूतनधनं ऋणं गृह्णन्ति स्म पुरातनान् प्रतिदातु। इदं नियमितं कार्यं विपण्य-अपेक्षाभिः सह अपि सङ्गतम् अस्ति, तरलतां न वर्धयिष्यति, वित्तपोषणस्य विषये च सीमित-वास्तविक-प्रभावः अस्ति ।

ज्ञातव्यं यत् २००७ तमे वर्षे निर्गतस्य १.५५ खरब युआन् विशेषसरकारीबन्धकानां परिपक्वता १०, १५ वर्षाणि च अस्ति ततः परं "नवीनऋणं गृहीत्वा पुरातनं परिशोधयित्वा" ऋणस्य परिशोधनस्य आयुः विस्तारितः अस्ति अस्मिन् वर्षे निर्गतानाम् अतिदीर्घकालीनविशेषसरकारीबन्धकानां परिपक्वता २० वर्षाणि, ३० वर्षाणि, ५० वर्षाणि च सन्ति ।

अस्मिन् समये वित्तमन्त्रालयेन नूतनधनं ऋणं ग्रहीतुं पुरातनधनं च परिशोधयितुं ४०० अरब युआन् विशेषकोषबन्धनानि निर्गतवती, तत्र वित्तघातस्य वर्धनं न भवति परन्तु वर्षस्य उत्तरार्धे वृद्धिं स्थिरीकर्तुं अधिकं वर्धमानस्य दबावस्य पृष्ठभूमितः केचन विशेषज्ञाः सम्प्रति अतिरिक्तवित्तक्षयस्य आह्वानं कुर्वन्ति।

गुआङ्गडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री लुओ झीहेङ्गः एकदा चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् सम्प्रति भूमिहस्तांतरणस्य आयस्य न्यूनतायाः कारणेन मन्दव्ययस्य पूर्तिं कर्तुं तथा च प्रतिचक्रीयसमायोजनं वर्धयितुं अतिरिक्तघातानां अध्ययनं तथा च सरकारीबाण्ड् निर्गमनस्य अध्ययनं सम्भवम्। कोषबन्धनस्य अतिरिक्तनिर्गमनं तरलताजोखिमानां निवारणाय अधिकदबावस्य अधीनं केषाञ्चन स्थानीयसरकारानाम् ऋणं दातुं शक्यते, बेरोजगारमहाविद्यालयस्य छात्राणां तथा नगरीयग्रामीणानां न्यूनावस्थायाः जनानां कृते जोखिमानां उपभोगस्य च प्रतिरोधस्य क्षमतायां सुधारं कर्तुं शक्यते; "१५ तमे पञ्चवर्षीययोजनायाः" योजनाकृतानां प्रमुखपरियोजनानां इत्यादीनां अग्रिमभण्डारस्य निवेशं कृतवान् ।

केचन विशेषज्ञाः अपि सूचितवन्तः यत् देशः अस्मिन् वर्षे आरभ्य अनेकवर्षेभ्यः क्रमशः अतिदीर्घकालीनविशेषकोषबन्धनानि निर्गन्तुं स्पष्टतया योजनां करोति, अस्मिन् वर्षे प्रथमं १ खरब युआन् निर्गतं भविष्यति। वर्तमानस्थितौ वयं अस्मिन् वर्षे अतिदीर्घकालीनविशेषकोषबाण्ड्-निर्गमनकोटां वर्धयितुं विचारयितुं शक्नुमः येन सर्वकारीयनिवेशस्य चालकभूमिकां अधिकं वर्धयितुं शक्यते। अतिदीर्घकालीनविशेषसरकारीबन्धनानि वित्तघाते न समाविष्टानि सन्ति ।

(अयं लेखः China Business News इत्यस्मात् आगतः)