समाचारं

एशियादेशे व्याजदरे कटौतीयाः तरङ्गः आगच्छति वा ? दक्षिणकोरिया, इन्डोनेशिया, थाईलैण्ड् च देशेषु अस्य विपण्यस्य दृष्टिः अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फिलिपिन्स्-देशस्य केन्द्रीयबैङ्केन अप्रत्याशितरूपेण व्याजदरेषु कटौतीं कृत्वा अर्थशास्त्रज्ञाः अनुमानं कृतवन्तः यत् व्याजदरे कटौतीं कृत्वा अग्रिमः एशियायाः केन्द्रीयबैङ्कः को भविष्यति, यतः दक्षिणकोरिया, इन्डोनेशिया, थाईलैण्ड् इत्यादिषु केन्द्रीयबैङ्केषु विपण्यं ध्यानं कृतवान्

गतगुरुवासरे फिलिपिन्स्-देशस्य केन्द्रीयबैङ्केन अप्रत्याशितरूपेण २५ आधारबिन्दुभिः व्याजदरे कटौतीयाः घोषणा कृता, यत् प्रायः चतुर्वर्षेभ्यः प्रथमवारं एतत् कदमः २०२२ तमे वर्षे आरब्धस्य सञ्चितस्य ४५० आधारबिन्दुव्याजदरवृद्धेः चक्रस्य समाप्तिम् अकरोत्

आईएनजी अर्थशास्त्री रोबर्ट् कार्नेल् इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत् -

एशिया-प्रशांतक्षेत्रे प्रथमेषु केन्द्रीयबैङ्केषु अन्यतमः आसीत् यः व्याजदरेषु कटौतिं कृतवान्, विशेषतः यतः एषः निर्णयः अमेरिकादेशेन व्याजदरेषु कटौतीं कर्तुं पूर्वं आगतः, येन अधिकं साहसं दर्शितम्निर्णयस्य विषये अपेक्षाकृतं निःशब्दं विपण्यप्रतिक्रिया सूचयति यत् एशिया-प्रशांतक्षेत्रे अन्ये केन्द्रीयबैङ्काः इदानीं कार्यवाही कर्तुं विचारयितुं शक्नुवन्ति।

यतो हि उच्चव्याजदराणां क्रमेण अर्थव्यवस्थायां नकारात्मकः प्रभावः भवति तथा च फेडरल् रिजर्वः व्याजदरेषु कटौतीचक्रं आरभेत, एशियायाः केन्द्रीयबैङ्कानां व्याजदरेषु कटौतीं कर्तुं शर्ताः क्रमेण परिपक्वाः भवन्ति, विश्लेषकाः दक्षिणकोरिया, थाईलैण्ड्,... इन्डोनेशिया अपि तस्य अनुसरणं कर्तुं।

व्याजदरकटनस्य शर्ताः क्रमेण परिपक्वाः अभवन्

अर्थशास्त्रज्ञाः चिरकालात् पश्यन्ति यत् एशिया वस्तुतः कदा मौद्रिकनीतिं सुलभं कर्तुं आरभते इति। मिश्रित-आर्थिक-आँकडानां वैश्विक-मन्दतायाः च कारणेन अस्य क्षेत्रस्य आर्थिक-दृष्टिकोणं मेघयुक्तं जातम्, यतः उच्चव्याजदराणां नकारात्मकः प्रभावः आरब्धः इति संकेतानां मध्यं बहवः केन्द्रीयबैङ्काः विकासं वर्धयितुं आह्वानस्य सामनां कुर्वन्ति

परन्तु अनेकेषां एशिया-मुद्राणां न्यूनप्रदर्शनेन तथा च अमेरिकी-शिथिलीकरणचक्रं कदा आरभ्यते इति अनिश्चिततायाः कारणेन एषः विषयः जटिलः अस्ति, येन नीतिनिर्मातारः प्रतिकूलव्याजदरभेदानाम्, मुद्रायाः अवमूल्यनजोखिमानां च सामना कर्तुं भयात् फेड-सङ्घस्य पुरतः कार्यं कर्तुं अनिच्छन्ति

इदानीं यथा यथा क्रमेण परिस्थितयः अनुकूलाः भवन्ति तथा च फेडरल् रिजर्व्-द्वारा दर-कटनस्य सम्भावना स्पष्टा भवति तथा तथा अधिकाः एशिया-केन्द्रीय-बैङ्काः नीतिं शिथिलीकरणस्य मार्गे भवितुं शक्नुवन्ति, परन्तु अर्थशास्त्रज्ञाः वदन्ति यत् देशाः सावधानाः एव तिष्ठन्ति |.

सामान्यतया मार्केट् इत्यस्य अपेक्षा अस्ति यत् फेडरल् रिजर्व् सेप्टेम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, येन एशियादेशानां नीतिषु शीघ्रं शिथिलीकरणं आरभ्यत इति विश्वासः वर्धते। अस्मिन् सप्ताहे जैक्सन् होल् केन्द्रीयबैङ्कस्य गवर्नर्-समागमे फेडरल् रिजर्व-अध्यक्षस्य जेरोम् पावेल् इत्यस्य संकेतः अपि अवलोकितः भविष्यति।फेड-द्वारा दर-कटनस्य अपेक्षासु यत्किमपि कम्पनं भवति तत् एशिया-मौद्रिक-नीतौ नक-ऑन्-प्रभावं जनयितुं शक्नोति ।

अग्रिमपदं कः करिष्यति ?

मूडीजःअर्थशास्त्रज्ञाः सारा तान्, डेनिस् चेओक् च उक्तवन्तौ यत् -

कोरिया-बैङ्कः अपि तस्य अनुसरणं करिष्यति इति वयं अपेक्षामहे, परन्तु गृहऋणस्य चिन्ता, गृहमूल्यानां वर्धनं च कोरियाबैङ्कस्य आक्रामककार्याणि कर्तुं न शक्नोति।

ड्यूश बैंकअर्थशास्त्री जूलियना ली इत्यस्याः अपि मतं यत् कोरिया-बैङ्कः गुरुवासरे व्याजदरेषु कटौतीं कर्तुं शक्नोति-

दुर्बल घरेलुमागधा, वर्धमानः एनपीएलः च दरकटनस्य परिस्थितयः निर्मितवन्तः, तथा च यदि कोरिया-बैङ्कः अस्माकं अपेक्षानुसारं कार्यं न करोति चेदपि, सः न्यूनातिन्यूनं अक्टोबर्-मासे दर-कटाहस्य संकेतं दत्त्वा डोविश-स्थितिं चिनोति |.

मूडीजः अपि थाईलैण्डस्य बैंकं २०२४, २०२४ तमे वर्षे दरकटनस्य अन्यः अभ्यर्थी इति पश्यति ।एतेन प्रकोपात् आरभ्य मन्दतां प्राप्तायाः अर्थव्यवस्थायाः समर्थने साहाय्यं कृतम्, थाईलैण्ड्-देशस्य बैंकः बुधवासरे मिलति-

थाईलैण्ड्देशस्य उच्चव्याजदरवातावरणेन निजीउपभोगः दुर्बलः अभवत्, महङ्गानि मध्यमानि एव अभवन्, बाह्ट्-मूल्यं अवमूल्यनात् पुनः प्राप्तवती, येन व्याजदरे कटौतीयाः सम्भावना वर्धते सोमवासरे प्रकाशितेन थाईलैण्ड्देशस्य द्वितीयत्रिमासिकदत्तांशैः ज्ञातं यत् वर्षे वर्षे वृद्धिः वर्धिता, परन्तु मासे मासे वृद्धिः मन्दः अभवत्, आर्थिकवृद्धिः च विषमा अभवत्।

ओसीबीसीबैङ्कस्य आसियान-अर्थशास्त्रस्य वरिष्ठा लवण्यवेङ्कटेश्वरनस्य मतं यत्,इन्डोनेशियादेशस्य केन्द्रीयबैङ्कः फिलिपिन्स्-देशस्य अग्रतां अनुसृत्य वर्षस्य अन्ते व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं शक्नोति ।यद्यपि सा न विश्वसिति यत् बैंक इन्डोनेशिया फेडस्य समक्षं कार्यं करिष्यति तथापि "फेडस्य पूर्वं वा तस्य तालमेलेन वा अधिकं डोविश् वृत्तिः पूर्णतया निराकर्तुं न शक्यते, विशेषतः यदि विनिमयदरः स्थिरः तिष्ठति।

परन्तु सामान्यतया आसियान-केन्द्रीयबैङ्कानां कार्येषु किञ्चित् विचलनं भवति इति मार्केट् अपेक्षां करोति, अस्मिन् वर्षे २०२५ तमे वर्षे च बैंक् इन्डोनेशिया, फिलिपिन्स्-बैङ्क् च नीतिं सुलभं करिष्यन्ति इति अपेक्षा अस्ति, थाईलैण्ड्-मलेशिया-देशयोः अपरिवर्तनं भविष्यति