समाचारं

अगस्तमासे एलपीआर-कोटेशनं मार्केट-अपेक्षानुसारं अपरिवर्तितं एव अभवत् उद्योगः भविष्यवाणीं करोति यत् वर्षस्य कालखण्डे एलपीआर-कोटेशनस्य किञ्चित् अधः समायोजनस्य स्थानं अद्यापि अस्ति।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, २० अगस्त (रिपोर्टर गाओ पिंग) २.अद्य अगस्तमासस्य ऋणविपण्यस्य प्राइम रेट् (LPR) कोटेशनं प्रकाशितम् आसीत्, यदा गतमासे 3.35% आसीत्, गतमासे 3.85% इति तुलने year and 5-year उपर्युक्तव्याजदराणि अपरिवर्तितानि एव सन्ति।

अनेकाः उद्योगस्य अन्तःस्थजनाः फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य संवाददातृभ्यः विश्लेषणं कृतवन्तः यत् अपरिवर्तितः एलपीआर मार्केट् अपेक्षायाः अनुरूपः अस्ति। गतमासे एलपीआर-कोटेशनस्य न्यूनीकरणानन्तरं वर्तमानं ध्यानं उद्यमानाम् निवासिनः च ऋणव्याजदराणां न्यूनीकरणस्य अनुवर्तनं कर्तुं मार्गदर्शनं कर्तुं वर्तते, एतत् विचार्य यत् वर्तमानस्थल-अर्थव्यवस्था सामान्यतया पुनर्प्राप्तेः सकारात्मकं गतिं निर्वाहयति, विविधाः जोखिमाः प्रभावीरूपेण नियन्त्रिताः भवन्ति, तथा च मौद्रिकनीतिः शर्ताः स्थिरस्वरं निर्वाहयन्ति, तथा च नीतिव्याजदरं निरन्तरं न्यूनीकर्तुं निरन्तरं न्यूनीकरणस्य अनुसरणं कर्तुं एलपीआर-उद्धरणस्य मार्गदर्शनं कर्तुं च आवश्यकं नास्ति। परवर्तीकालं दृष्ट्वा उद्योगः अपेक्षते यत् वर्षे एलपीआर-उद्धरणेषु किञ्चित् अधः गमनस्य समायोजनस्य स्थानं भविष्यति।

अगस्तमासे एलपीआरव्याजदरे अपरिवर्तितः एव अभवत्, यत् मार्केट्-अपेक्षायाः अनुरूपम् आसीत्

उद्योगस्य बहवः अन्तःस्थजनानाम् अनुसारम् अस्मिन् मासे एलपीआर-व्याजदरे अपेक्षानुसारं स्थिरः एव अभवत् । ओरिएंटल जिन्चेङ्गस्य मुख्यः मैक्रो विश्लेषकः वाङ्ग किङ्ग् इत्यनेन उक्तं यत् गतमासे द्वयोः टेनर-प्रकारयोः एलपीआर-कोटेशनं केवलं क्रमशः १० आधारबिन्दुभिः न्यूनीकृतम् अस्ति तदतिरिक्तं, अस्य उद्धरणात् पूर्वं केन्द्रीयबैङ्कस्य मुख्यनीतिव्याजदरः (७ दिवसीयः अवधिः)। ) ९.विपर्यय रेपोब्याजदराः) स्थिराः एव आसन्, अतः अगस्तमासे द्वयोः टर्म एलपीआर-प्रकारयोः अपरिवर्तिताः उद्धरणाः सामान्यबाजारस्य अपेक्षायाः अनुरूपाः आसन्

चीन एवरब्राइट बैंकवित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ एसोसिएटेड् प्रेसस्य संवाददात्रेण सह साक्षात्कारे उक्तवान् यत् एलपीआरव्याजदराणि ऋणमूल्यनिर्धारणमापदण्डरूपेण कार्यं कुर्वन्ति, तेषां प्रवृत्तिः च बाजारस्य आपूर्तिः माङ्गं च, जोखिमप्रीमियमं, बैंकसञ्चालनं च प्रभाविता भवति शर्ताः मौद्रिकनीतिप्रवृत्तयः च। देशः एलपीआर-सुधारं सुधारं च निरन्तरं प्रवर्धयति, एलपीआर-विपणनस्तरं उद्धरणगुणवत्ता च निरन्तरं सुधारयति, वित्तीयसंसाधनानाम् प्रभावीविनियोगं च प्रवर्धयति

"आपूर्तिसापेक्षतया वर्तमानस्य दुर्बलस्य घरेलुपुञ्जस्य माङ्गस्य आधारेण अद्यापि एलपीआरव्याजदराणि न्यूनीकर्तुं किञ्चित् दबावः अस्ति। तथापि मुख्यतया त्रयाणां पक्षेभ्यः प्रतिरोधस्य सामनां करोति इति झोउ माओहुआ इत्यनेन उक्तं यत् प्रथमं नीतिव्याजदरः स्थिरः एव अस्ति। द्वितीयत्रिमासे मौद्रिकनीतिकार्यन्वयनप्रतिवेदने स्पष्टतया सूचितं यत् एलपीआर-उद्धरणानाम् मार्गदर्शनं करणीयम् यत् ते अल्पकालिकनीतिव्याजदराणां अधिकं सन्दर्भं ददति तथा च नीतिव्याजदराणां अवधिसंरचनाकार्यं पूर्णं क्रीडां दातुं शक्नुवन्ति। द्वितीयं, एलपीआर उद्धरणं वर्षस्य प्रथमार्धे द्वौ प्रमुखौ समायोजनस्य अनुभवं कृतवान् तथा च वास्तविक अर्थव्यवस्था वित्तपोषणव्ययः अभिलेखनिम्नतमं स्तरं प्राप्तवान्, नीतिप्रभावाः च निरन्तरं मुक्ताः अभवन् तृतीयम्, केचन बङ्काः अद्यापि शुद्धव्याजमार्जिनस्य महत्त्वपूर्णसंकीर्णनस्य, परिचालनदबावस्य च सामनां कुर्वन्ति ।

इदं ज्ञातव्यं यत् केन्द्रीयबैङ्केन ९ अगस्तदिनाङ्के प्रकाशितस्य "२०२४ द्वितीयत्रिमासिकस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदने" स्पष्टं कृतम् यत् "एलपीआर-कोटेशनं केन्द्रीयबैङ्कस्य अल्पकालिकनीतिव्याजदराणां, अल्पकालीनस्य च अधिकं सन्दर्भं कर्तुं स्थानान्तरितम् अस्ति -अवधिकं दीर्घकालीनं च व्याजदरसञ्चारसम्बन्धं क्रमेण "शुन्" इति अवगम्यते। वाङ्ग किङ्ग् इत्यनेन उक्तं यत् अस्य अर्थः अस्ति यत् केन्द्रीयबैङ्कस्य ७ दिवसीयः विपरीतपुनर्क्रयणदरः मुख्यनीतिव्याजदररूपेण स्पष्टतया परिभाषितः अस्ति तथा च एलपीआर-कोटेशनस्य मूल्यनिर्धारण-आधाररूपेण एमएलएफ-स्थाने स्थापितः अस्ति मौद्रिकनीतिसंचरणमार्गः अपि मूल "MLF → LPR → ऋणव्याजदरात्" "केन्द्रीयबैङ्कस्य ७ दिवसीयविपरीतपुनर्क्रयणदरः → LPR → ऋणव्याजदरः" इति परिवर्तितः अस्ति एतेन अल्पकालीनव्याजदरेभ्यः मध्यमदीर्घकालीनव्याजदरेभ्यः संचरणमार्गः अपि स्थापितः भवति ।

"एमएलएफ 'मूल्यं न तु वजनं' भविष्यति। भविष्ये आरआरआर-कटाहस्य सीमितस्थानस्य सन्दर्भे मुख्यतया बङ्कानां मध्यमदीर्घकालीनतरलतायाः नियमनस्य भूमिकां निर्वहति, व्याजदरस्तरः च 'बाजारस्य अनुसरणं करिष्यति ', कोषनगदनिक्षेपविजयदरस्य सदृशं, नीतिः व्याजदराणां वर्णः फीकः अभवत्," इति वाङ्ग किङ्ग् अवदत्।

उद्योगः अपेक्षते यत् वर्षे एलपीआर-उद्धरणेषु किञ्चित् अधः गमनस्य समायोजनस्य स्थानं भविष्यति।

परवर्तीकालं दृष्ट्वा वाङ्ग किङ्ग् इत्यनेन उक्तं यत् आर्थिकसञ्चालनस्थितिं मूल्यस्तरं च दृष्ट्वा केन्द्रीयबैङ्कः चतुर्थे त्रैमासिके पुनः मुख्यनीतिव्याजदरं न्यूनीकर्तुं शक्नोति, यत् ७ दिवसीयं विपर्ययपुनर्क्रयणदरम् अस्ति न्यूनीकरणं १० तः २० आधारबिन्दुपर्यन्तं अनुमानितम् अस्ति । तस्मिन् समये एलपीआर उद्धरणं अनुवर्तनार्थं मार्गदर्शितं भविष्यति, न्यूनीकरणं च भविष्यति।

वाङ्ग किङ्ग् इत्यस्य भविष्यवाणी अस्ति यत् जुलैमासे केन्द्रीयबैङ्केन व्याजदरेषु कटौतीं कृत्वा अग्रिमः सोपानः सर्वकारेण सह सहकार्यं भविष्यति।बन्धनिर्गमनम्, उत्तमपरिणामान् प्राप्तुं सक्रियवित्तनीतीनां समर्थनं करोति, तथा च निगमवित्तपोषणं तथा निवासिनः ऋणव्ययस्य स्थिरीकरणाय न्यूनीकरणाय च प्रवर्धयति मौद्रिकनीतिः लचीली एव तिष्ठति, आरआरआर-व्याजदरकटौतीनां कृते स्थानं भवति, तथा च विभिन्नाः वृद्धिशीलनीतिभण्डाराः नीतौ अन्तः सन्ति साधनपेटी इति ।

झोउ माओहुआ इत्यस्य अपि मतं यत् वर्तमानस्य पारम्परिकमौद्रिकनीतिसाधनानाम्, निक्षेपविपण्यप्रदर्शनस्य च न्यायेन अद्यापि एलपीआर-कमीकरणस्य स्थानं वर्तते भविष्यस्य न्यूनीकरणस्य मौलिकनिर्धारकः अस्ति यत् स्थूल-अर्थशास्त्रस्य, मूल्यानां, अचल-सम्पत्त्याः च पुनर्प्राप्ति-गतिः आदर्शः अस्ति वा इति । एते चराः नीतिमापदण्डव्याजदराणि ऋणबाजारस्य आपूर्तिमाङ्गस्य च स्थितिं प्रत्यक्षतया प्रभावितयन्ति ।

"भविष्यत्काले नीतिव्याजदरे कटौतीनां अतिरिक्तं यत् एलपीआर-कोटेशनं न्यूनं करिष्यति, नियामकाः एप्रिलमासात् आरभ्य 'मैनुअल्-व्याज-पूरकाणि' स्थगितवन्तः, तथा च बङ्कैः अद्यतने निक्षेपव्याजदरे कटौतीयाः नूतनं दौरं प्रारब्धम्, यत् बङ्कानां नियन्त्रणे सहायकं भविष्यति बैंक पूंजीव्ययः तथा च बैंकशुद्धव्याजमार्जिनं स्थिरं करिष्यति एतेन कोटेशनबैङ्कानां कृते स्वस्य एलपीआरकोटेशनं न्यूनीकर्तुं प्रेरणा वर्धते" इति वाङ्ग किङ्ग् अजोडत्।

केन्द्रीयबैङ्केन पूर्वं उक्तं यत् सः "ऋणबाजार उद्धृतव्याजदरेण (LPR) सुधारं सुधारं च निरन्तरं करिष्यति। केचन उद्धृतव्याजदराः वास्तविकसर्वश्रेष्ठग्राहकव्याजदरात् महत्त्वपूर्णरूपेण विचलिताः इति समस्यायाः प्रतिक्रियारूपेण वयं सुधारं कर्तुं केन्द्रीकुर्मः ऋणविपण्यव्याजदराणां स्तरं अधिकं यथार्थतया प्रतिबिम्बयितुं एलपीआर-कोटेशनस्य गुणवत्ता।" वाङ्ग किङ्ग् इत्यस्य मतं यत् अस्य अर्थः अस्ति यत् बैंकपूञ्जीव्ययस्य न्यूनतायाः सन्दर्भे तथा च ऋणबाजारे आपूर्तिमाङ्गसम्बन्धस्य माङ्गपक्षं प्रति झुकावस्य सन्दर्भे केचन उद्धरणं दत्तवन्तः बङ्काः प्रारम्भिकपदे एव स्वस्य अनुकूलतमग्राहकानाम् ऋणव्याजदराणि न्यूनीकृतवन्तः , परन्तु तदनन्तरं दत्ताः एलपीआर-उद्धरणाः न न्यूनीकृताः । अतः भविष्ये एलपीआर-कोटेशनस्य गुणवत्तायां सुधारस्य प्रक्रियायां वयं नीतिव्याजदरः अपरिवर्तितः एव तिष्ठति तथा च एलपीआर-कोटेशनस्य व्यक्तिगतरूपेण न्यूनीकरणं भवति इति संभावनां न निराकरोमः।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता गाओ पिंग)