समाचारं

विशेषज्ञः - बहुविधाः माङ्गल्याः अचलसम्पत्त्याः दीर्घकालीनविकासस्य समर्थनं कुर्वन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त १४ दिनाङ्के २०२४ तमे वर्षे बोआओ रियल एस्टेट् मञ्चः हैनन्-नगरे आयोजितः मञ्चेन प्रकाशितेन "२०२४ चीन-अचल-सम्पत्-शृङ्खला-विकास-श्वेतपत्रेण" ज्ञातं यत् राष्ट्रिय-आवास-मूल्यानां, विक्रयणस्य, विक्रयण-क्षेत्रस्य च आँकडानां आधारेण... real estate market is still hovering at the bottom अस्मिन् वर्षे समग्रं प्रदर्शनं मन्दं जातम्, परन्तु केचन सकारात्मकाः दृश्याः उद्भवितुं आरब्धाः सन्ति। नीतिस्तरस्य वर्षस्य प्रथमार्धे स्थावरजङ्गमस्य नीतिदिशा स्पष्टा अभवत्, वर्षस्य उत्तरार्धे सकारात्मकविपण्यप्रवृत्तेः अधिकानि सकारात्मककारकाणि सन्ति
मञ्चे सहभागिनः विशेषज्ञाः स्वमतानि प्रकटितवन्तः, अचलसम्पत्-उद्योगस्य भविष्यस्य प्रवृत्तीनां विषये गभीरं चर्चां कृतवन्तः, स्थूल-आर्थिक-पृष्ठभूमिः, वास्तविक-बाजार-प्रदर्शनस्य च दृष्ट्या नवीनतम-अत्याधुनिक-दृष्टिकोणान् आनयन्ति स्म
प्रशंसकगणः - नगरीकरणप्रक्रिया आवासस्य माङ्गं मुक्तं करिष्यति
"आर्थिक-उतार-चढावेषु नीतयः प्रतिकार-उपायाः च" इति मुख्यभाषणे चीन-आर्थिक-व्यवस्था-सुधार-अनुसन्धान-सङ्घस्य उपाध्यक्षः, राष्ट्रिय-उच्च-स्तरीय-चिन्तन-समूहस्य चीन-शेन्झेन्-व्यापक-विकास-अनुसन्धान-संस्थायाः निदेशकः च फैन्-गैङ्गः विश्वासं कृतवान् यत् - "वर्तमानः स्थावरजङ्गमविपणनं तलं प्राप्तवान् अथवा समीपे अस्ति।
फैन् गैङ्ग इत्यनेन उक्तं यत् मम देशस्य अचलसम्पत्विपण्ये दीर्घकालं यावत् तीव्रविकासः अभवत्, उतार-चढावस्य निवारणे अनुभवस्य अभावः च अस्ति। परन्तु अधुना सर्वे पक्षाः विपण्यां समस्याः जानन्ति, नीतयः च किञ्चित्पर्यन्तं समायोजिताः सन्ति । फैन गैङ्ग इत्यस्य मतं यत् नगरीकरणस्य प्रक्रियायाः कारणात् आवासस्य माङ्गं किञ्चित्पर्यन्तं मुक्तं भविष्यति "नगरीकरणस्य प्रक्रिया न केवलं नगरनिवासिनां कठोर आवश्यकताः, सुधारस्य आवश्यकताः च मुक्तं करिष्यति। एकतः कृषकाणां पश्चात् नगरेषु गच्छन्ति, " ।
चेन् किजोङ्गः - समायोजनचक्रस्य अनन्तरं बाजारस्य तर्कसंगततया स्वस्थतया च विकासः भविष्यति
मञ्चे हैङ्ग लङ्ग ग्रुप् तथा हैङ्ग लङ्ग प्रॉपर्टीज इत्येतयोः मानदाध्यक्षः चेन् किजोङ्ग् इत्यनेन उक्तं यत् चीनस्य रियल एस्टेट् उद्योगः अतीव विशेषः अस्ति मुख्यभूमिः रियल एस्टेट् विकासकाः मुख्यतया १९९० तमे दशके आरम्भात् १९९० तमे दशके मध्यभागपर्यन्तं विकासं कर्तुं आरब्धवन्तः, केवलं अधिकं च आसीत् than 30 years of development time , परन्तु विश्वस्य बृहत्तमं स्थावरजङ्गमविपण्यं उत्पादयितुं शक्नोति।
चेन् किजोङ्ग इत्यस्य मतं यत् अद्यापि स्थावरजङ्गमविपण्ये नूतनाः माङ्गल्याः सन्ति । उद्योगसमायोजनचक्रस्य एषः दौरः स्थावरजङ्गमस्य तर्कसंगतस्वस्थविकासाय उत्तमं वस्तु अस्ति। "अचलसम्पत्-उद्योगः पूर्ववत् महतीं धनं न सृजति, अपि च अत्यन्तं भिन्नं वातावरणं भविष्यति। उद्यमाः स्पष्टशिरः भवेयुः, अन्यथा ते अधिकांशः प्रमुखाः उद्यमाः समाप्ताः भविष्यन्ति अधुना राज्यस्वामित्वयुक्ताः उद्यमाः सन्ति , सुनियमितः अस्ति। आशास्ति यत् पर्यवेक्षणतन्त्रे सुधारस्य अनन्तरं अधिकाः निजी उद्यमाः भागं ग्रहीतुं शक्नुवन्ति। तत्सह, उद्यमैः देशस्य अर्थव्यवस्थायाः दीर्घकालीनविकासप्रवृत्तौ अवश्यमेव ध्यानं दातव्यं यत् विश्वे देशस्य दीर्घकालीनप्रतिस्पर्धायाः कुञ्जी अस्ति।
लु टिंग् : गारण्टीकृतवितरणं अचलसंपत्तिं स्वच्छं कर्तुं महत्त्वपूर्णः उपायः अस्ति
नोमुरा सिक्योरिटीज इत्यस्य मुख्यः चीन-अर्थशास्त्री लु टिङ्ग् इत्यनेन स्वभाषणे उक्तं यत् चीनस्य स्थावरजङ्गम-उद्योगे निरपेक्षं अधिशेषं वर्तते इति बहवः जनाः मन्यन्ते, तत्र च केचन दुर्बोधाः सन्ति चीनस्य अर्थव्यवस्थायाः कृते अचलसम्पत्-उद्योगः अतीव महत्त्वपूर्णः अस्ति, परन्तु भविष्ये जनसंख्यायाः प्रवाहेन सह अद्यापि बहुषु स्थानेषु अचल-सम्पत्त्याः माङ्गलिका भविष्यति |.
लु टिङ्ग् इत्यस्य मतं यत् अचलसम्पत्-निष्कासनस्य सुधारस्य च अग्रिमः संयोजनः उद्योगस्य विकासाय सर्वाधिकं अनुकूलः अस्ति । चीनस्य स्थावरजङ्गम-उद्योगः अन्येभ्यः देशेभ्यः बहु भिन्नः अस्ति यत् गारण्टीकृत-आवासस्य विषये बहु समस्याः सन्ति, तेषां स्वच्छता च विशेषतया महत्त्वपूर्णा अभवत् "गृहाणां गारण्टीकृतवितरणं किमर्थं स्थावरजङ्गमवितरणस्य महत्त्वपूर्णः उपायः? यतः अचलसम्पत्विपण्यस्य मन्दतायाः अस्य दौरस्य पूर्वं विक्रयपूर्वं नवीनगृहाणि मुख्यानि आसन्, यत् वायदाविपणनस्य समकक्षं भवति, भविष्यस्य वितरणस्य प्रतीक्षां कुर्वन्तः। यदि वितरणतन्त्रं नास्ति तर्हि पर्यवेक्षणं नास्ति विपण्यव्यवस्थां निर्वाहयितुम् वयं निश्चितरूपेण विपण्यं स्वच्छं कृत्वा सामान्यकार्यं पुनः आरभ्यत इति अपेक्षां कर्तुं न शक्नुमः” इति ।
"गारण्टीकृत-आवास-वितरणस्य विषये कथं निवारणं कर्तव्यम् इति न केवलं गतकाले सर्वकारेण विकासकैः च स्वदायित्वं कथं निर्वहितम् इति प्रश्नः, अपितु विकासकानां प्रति विपण्यस्य विश्वासस्य पुनर्निर्माणस्य, पर्यवेक्षणस्य च विश्वासस्य च प्रश्नः अस्ति। एषः क key step." Lu Ting said, अस्मिन् क्रमे आवासस्य गारण्टीकृतवितरणं समग्रमागधा अपि चालयितुं शक्नोति तथा च सम्पूर्णस्य चीनीयऋणशृङ्खलायाः निश्चितपरिमाणस्य पुनर्स्थापनं आनेतुं शक्नोति। सुधारस्य दृष्ट्या चीनस्य भूविनियोगः, स्थानान्तरणस्य भुक्तिः, जनसंख्याप्रवाहः इत्यादयः नूतनाः आपूर्तिः, माङ्गं च द्रष्टुं एकत्र सम्बद्धाः भवेयुः ।
शाओ युः - उत्तमगुणवत्ता अचलसम्पत्तौ नित्यविषयः अस्ति
मञ्चे राष्ट्रियवित्तविकासप्रयोगशालायाः विशिष्टः वरिष्ठः शोधकः शाओ युः उल्लेखितवान् यत् "अचलसम्पत्-उद्योगस्य भविष्यस्य विकासः भू-तत्त्वानां नियन्त्रणं निरन्तरं शिथिलं कर्तुं अधिकं किमपि नास्ति । उदारीकरणानन्तरं बृहत्तरः उद्योगः करिष्यति be formed. Just like the current low-altitude economy तथैव यदि वयं बृहत्तरं वायुक्षेत्रं उद्घाटयामः तर्हि विकासस्य अधिकं स्थानं भविष्यति” इति ।
मीडिया इत्यनेन सह समूहसाक्षात्कारे शाओ यू इत्यनेन अग्रे उल्लेखः कृतः यत् अचलसम्पत् उच्चचक्रस्य उद्योगः अस्ति, परन्तु वर्तमानं स्थावरजङ्गमसमायोजनचक्रं पूर्वचक्रेभ्यः सर्वथा भिन्नम् अस्ति “तुलने पूर्वचक्रं चक्रं न गण्यते यतोहि उद्योगः पूर्वं वर्धमानः आसीत् । केवलं तलस्य समर्थनं कर्तुं शक्नोति यत् सर्वकारस्य शक्तिः, राज्यस्वामित्वस्य च सम्पत्तिः अन्तरिक्षस्य कृते समयस्य व्यापारं करोति” इति ।
शाओ यू इत्यस्य मतं यत् - "सांस्कृतिकपर्यटनस्य स्वास्थ्यसेवा-उद्योगानाम् इत्यादीनां उद्यमानाम् परिवर्तनार्थं नूतनानां आदर्शानां क्रमेण प्रयासः कृतः, परन्तु ते कदापि उड्डयनं कर्तुं न शक्तवन्तः यतोहि अस्मिन् उद्योगे सर्वदा आवासीयभवनानां वर्चस्वं वर्तते। सर्वेषां यत् आवश्यकम् now is a better environment, उत्तमसेवाः अधिकसुविधाजनकपरिवहनं च स्थावरजङ्गमविषये शाश्वतविषयाः सन्ति यद्यपि चीनस्य अचलसम्पत्विपण्यं अद्यापि विश्वस्य बृहत्तमं स्थावरजङ्गमविपणनम् अस्ति सुधारं कुर्वन्तु, चयनार्थं क्रेतारः भविष्यन्ति” इति ।
पाठ |. संवाददाता जू वेइलुनचित्रम् |
प्रतिवेदन/प्रतिक्रिया