समाचारं

किं पार्श्वे स्थितस्य भवनस्य कारणेन समुदायस्य भित्तिः पतति ? समुदायः - विकासकान् कार्यं स्थगयितुं कथितम् अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के अपि घटनास्थलस्य समीपे पतनस्य लक्षणं दृश्यते स्म । फोटो/रिपोर्टर वांग यिनकी
१९ अगस्त दिनाङ्के घटनास्थलस्य घेरणं कृतम् ।
चाङ्गशातः संवाददाता वाङ्ग यिन्की इत्यनेन ज्ञापितम्
१८ अगस्त दिनाङ्के सायं ५ वादनस्य समीपे चाङ्गशा-नगरस्य फुरोङ्ग-मण्डलस्य सिन्क्सियाङ्ग-जिआयुआन्-समुदायस्य भित्तिः पतिता । घटनायाः अनन्तरं स्वामिना, सम्पत्तिप्रबन्धनकम्पनी, सामुदायिककर्मचारिणः, निर्माणकर्मचारिणः च सहिताः बहवः जनाः समस्यायाः निवारणाय घटनास्थले त्वरितम् आगतवन्तः स्वामिनः शङ्कितवन्तः यत् भित्तिस्य पतनं पार्श्वे नूतनभवनस्य निर्माणस्य कारणेन अभवत् : "तेषां नूतना भित्तिः अस्माकं पुरातनभित्तिः पार्श्वे एव अस्ति, पुरातनभित्तितः अपि उच्चतरः अस्ति
सामुदायिककार्यकर्ता लुओ महोदयः अवदत् यत् विकासकं कार्यं स्थगयितुं कथितम् अस्ति। "वयं तान् प्रासंगिकपरीक्षणं कर्तुं पृष्टवन्तः, परन्तु अधुना वयं वेष्टनस्य स्थितिं नियन्त्रयितुं न शक्नुमः।"
नूतनभवनविकासकस्य एकः कर्मचारी अवदत् यत् एषा घटना विकासकस्य परियोजनायाः रक्तरेखायाः अन्तः एव अभवत्, निकटभविष्यत्काले अनुरक्षणं समाधानं च प्रदत्तं भविष्यति। "अस्माभिः पूर्वं बहुभिः विभागैः निवासिभिः च सह संवादः कृतः। यतः समुदाये भित्तिः तुल्यकालिकरूपेण पुराणी अस्ति, अतः वयं स्वव्ययेन पुरातनभित्तिषु नवीनीकरणस्य योजना प्रस्तावितवन्तः, परन्तु निवासिनः तत् अङ्गीकृतवन्तः।
वृद्धः प्रपौत्रेण सह गच्छति स्म, "अधुना चिन्तयितुं भीतः अस्मि।"
दादी जिओ, या ७० वर्षीयः अस्ति, सा चाङ्गशा-नगरस्य फुरोङ्ग-मण्डलस्य सिन्क्सियाङ्ग-जिआयुआन्-समुदाये निवसति । १८ अगस्तदिनाङ्के अपराह्णे सा स्वप्रपौत्रं समुदायस्य ६ भवनस्य पार्श्वे भ्रमणार्थं नीतवती प्रायः १७:०० वादने तौ समुदायात् बहिः भोजनं कर्तुं सज्जौ अभवताम् । ६ भवनात् समुदायस्य प्रवेशद्वारं यावत् गच्छन् एव पृष्ठतः अनेकाः शब्दाः श्रुताः ।
पितामही जिओ स्वपरिजनात् ज्ञातवती यत् भवनस्य ६ पार्श्वे भित्तिः पतिता अस्ति, तत्रैव च एषा घटना अभवत् यत्र सा तस्याः प्रपौत्रेण सह अधुना एव गतवन्तौ "मम प्रतिवेशिनः यत् उक्तवान् इति श्रुत्वा अहं तत्क्षणमेव पुनः स्थितिं अवलोकयितुं अगच्छम्। अहं स्थले एव शीतलस्वेदेन प्रफुल्लितः। अधुना केवलं चिन्तयन् एव भीतः अस्मि। यदि अहं पश्चात् गतः तर्हि किमपि भवितुं शक्नोति घटितम्" इति पितामही जिओ अवदत्।
१९ अगस्तदिनाङ्के प्रातः ११ वादने संवाददाता सिन्क्सियाङ्ग जियायुआन् समुदायस्य ६ भवनस्य पार्श्वे घटनास्थले आगतः। अस्मिन् समये दृश्यं परितः कृत्वा घेरणं स्थापितं । वेष्टने एकस्मिन् स्थाने टाइल्-पतनस्य स्पष्टचिह्नानि सन्ति । सम्पत्तिकम्पनीयाः एकः सुरक्षारक्षकः अवदत् यत् - "घटनायाः अनन्तरं स्वामिनः एतस्य विषये अतीव चिन्तिताः आसन्। निर्माणकम्पनीयाः प्रतिनिधिः अपि आगताः, सम्पत्तिकम्पनीसहिताः बहवः पक्षाः च मिलित्वा घटनास्थलस्य निवारणं कृतवन्तः।
स्वामिनः शङ्कितवन्तः यत् भित्तिस्य पतनं पार्श्वे नूतनभवनस्य निर्माणेन जातम्: "तेषां परियोजना अस्ति इव दृश्यते या अस्माकं समुदायस्य पुरातनभित्तिः समीपे अस्ति, अस्माकं पुरातनभित्तितः अपि उच्चतरः अस्ति। अस्माकं शङ्का अस्ति पार्श्वे नूतनभवनस्य निर्माणेन कारणं जातम् इति।" of."
विकासकः अवदत् यत् सः पतनस्य कारणं योजनां च समुदायाय समर्पयिष्यति
१९ अगस्त दिनाङ्के सामुदायिककर्मचारिणः अवदन् यत् ते घटनायाः अनन्तरं यथाशीघ्रं जनान् घटनास्थलं प्रेषयन्ति। "अस्माभिः निर्माणकम्पनीयाः आवश्यकता अस्ति यत् सः प्रथमं खतरान् निवारयित्वा स्थले कार्यं स्थगयतु, ततः तेभ्यः प्रासंगिकपरीक्षां कर्तुं वदामः। यतः अधुना वयं भित्तिः कस्मिन् राज्ये अस्ति, किमर्थं च पतिता इति नियन्त्रयितुं न शक्नुमः। अतः प्रासंगिकपरीक्षा नास्ति results., पूर्वं वयं निर्माणकम्पनीं निर्माणं न आरभतु इति पृष्टवन्तः।”
नवीनभवनविकासकस्य एकः कर्मचारी अवदत् यत् सर्वाणि निर्माणसामग्रीणि सम्बन्धितविभागेभ्यः सूचिताः। "यत्र घटना अभवत् तत् स्थानं वस्तुतः भित्तिः नास्ति, अपितु परिदृश्यम् एव। केवलं एतत् यत् एतत् अद्यापि न समाप्तं भित्ति इव दृश्यते। एतत् स्थानं अपि अस्माकं रक्तरेखायाः अन्तः अस्ति इति कर्मचारी अवदत् यत् घटनायाः अनन्तरं ते तत्क्षणं सामुदायिकसचिवेन सह सम्पर्कं कृत्वा कञ्चित् घटनास्थले प्रेषयन्तु। "वयं समुदायेन सह संवादं कृतवन्तः, मूल्याङ्कनं परीक्षणं च कर्तुं आधिकारिकसंस्थाः अपि आमन्त्रितवन्तः। पतनस्य कारणं योजना च निकटभविष्यत्काले समुदायाय प्रस्तुता भविष्यति of the wall has existed for a long time. "समुदायस्य भित्तिः क्षतिग्रस्ता अस्ति। अस्य इतिहासः प्रायः २० वर्षाणि यावत् अस्ति। वयं तस्मिन् समये सुझावम् अददुः, पुरातनभित्तिं नवीनीकर्तुं वयं धनं दातुं इच्छुकाः आसन्, परन्तु... स्वामिनः अस्य विषयस्य (भित्तिपुनर्निर्माणस्य) कारणेन प्रायः एकवर्षं यावत् वार्तालापं कुर्वन्तः आसन् ।
स्रोतः : Xiaoxiang प्रातः समाचार
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया