समाचारं

ByteDance आक्रमणं करोति, Tencent रक्षति, चीनस्य अन्तर्जालस्य “नवः राजा” उद्भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.हांगकांग स्टॉक रिसर्च सोसाइटी

"अन्तर्जालयुगे बृहत् मत्स्याः लघुमत्स्यान् खादितुम् अवश्यं न शक्नुवन्ति, परन्तु द्रुतमत्स्याः किञ्चित्कालानन्तरं मन्दमत्स्यान् खादिष्यन्ति।"

यदा कदापि वयं प्रमुखानां अन्तर्जालकम्पनीनां प्रतिस्थापनस्य विषये वदामः तदा सिस्को-सीईओ चैम्बर्स् इत्यस्य "द्रुत-मत्स्यः मन्द-मत्स्यं खादति" इति सिद्धान्तस्य सर्वदा पुनः पुनः उल्लेखः भवति

एतत् वाक्यं कथं अवगन्तुम् ?

औद्योगिकयुगात् भिन्नः अन्तर्जालयुगे न केवलं स्केलः, अपितु वृद्धिदरः अपि महत्त्वपूर्णः अस्ति । स्केल वर्तमानं निर्धारयति, वृद्धिः तु भविष्यं निर्धारयति ।

चीनस्य प्रमुखानां अन्तर्जालकम्पनीनां परितः पश्यन्, नवीनतमस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य आधारेण अलीबाबा-संस्थायाः राजस्वं २४३.२३६ अरब-युआन् आसीत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्; % । वस्तुनिष्ठरूपेण एतादृशः राजस्वपरिमाणः, वृद्धिदरः च अस्मिन् क्षणे खलु उत्तमं परिणामः अस्ति ।

परन्तु ब्लूमबर्ग्-अनुसारं बाइट्डान्सः, अपि एकः प्रमुखः अन्तर्जाल-कम्पनी, २०२३ तमे वर्षे एव द्वितीयत्रिमासे २९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तवान्, यत् २०७.८ अब्ज-रूप्यकाणां समकक्षं, वर्षे वर्षे ४०% वृद्धि-दरं च निर्वाहितवान् .

अन्येषु शब्देषु, स्केलस्य दृष्ट्या वा वृद्धिदरस्य दृष्ट्या वा, बाइट् पूर्वमेव टेन्सेन्ट् अतिक्रान्तवान् अस्ति । अन्तर्जालकम्पनीनां "नवराजा" "वृद्धराजा" इति नाम्ना इदानीं तेषां मध्ये कियत् महत् अन्तरम् अस्ति ? शतशः कोटिरूप्यकाणां स्केलेन सह बाइट् अद्यापि किमर्थं द्रुतवृद्धिं स्थापयितुं समर्थः अस्ति? टेन्सेण्ट्, बाइट् च प्रतिनिधित्वं कृत्वा चीनस्य अन्तर्जालस्य भविष्यस्य विकासस्य स्वरूपं किं भविष्यति?

टेन्सेन्ट्-बाइट्-योः मध्ये यत् दूरं भवति तत् “चीनदेशे १ क्रमाङ्कः” “विश्वस्य १ क्रमाङ्कः” इति ।

अगस्तमासस्य १४ दिनाङ्के टेन्सेण्ट् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं घोषितम् । द्वितीयत्रिमासे टेन्सेण्ट् इत्यस्य राजस्वं १६१.११७ अरब युआन् आसीत्, यत् वर्षे वर्षे ८% वृद्धिः अभवत्, परिचालनलाभः ५८.४४३ अरब युआन् आसीत्, यत् वर्षे वर्षे २७% वृद्धिः अभवत् राजस्वस्य निरन्तरं वृद्धिः अभवत्, लाभस्य वृद्धिः प्रभावशालिनी दरेन अभवत् ।

२०२४ तमस्य वर्षस्य प्रथमार्धात् न्याय्यं चेत्, टेन्सेन्ट् इत्यस्य शुद्धलाभः ९१.०१७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ७०% अधिकं वृद्धिः अभवत् ।न्यूनतया केवलं लाभप्रदतायाः दृष्ट्या चीनीय-अन्तर्जाल-कम्पनीषु अद्यापि टेनसेण्ट्-संस्था सर्वाधिकं बलिष्ठा अस्ति ।


परन्तु राजस्ववृद्धेः दरात् न्याय्यं चेत् टेन्सेण्ट् इत्यस्य राजस्ववृद्धेः दरः क्रमेण न्यूनः भवति । २०१६ तः २०१७ पर्यन्तं प्रायः ५०% तः अद्यत्वे १०% तः न्यूनं भवति ।


कारणं गेमिंग्, सामाजिकसंजालस्य च मूलभूतविपण्यद्वये अस्ति ।

क्रीडायाः दृष्ट्या २०१८ तमस्य वर्षस्य पूर्वं “ऑनर् आफ् किङ्ग्स्” इति टेन्सेन्ट् इत्यस्य मुख्यः राजस्ववृद्धिः आसीत् । २०१९ तमे वर्षे टेन्सेण्ट् इत्यनेन अन्यत् हिट् गेम "पीस् एलिट्" इति निर्मितम् । परन्तु २०२० तमे वर्षे MiHoYo इत्यस्य “Genshin Impact” इत्यस्य प्रक्षेपणेन Tencent इत्यनेन तया सह स्पर्धां कर्तुं शक्नुवन्तं द्विविधं क्रीडां न प्रदत्तम् ।

तदनन्तरं घरेलुक्रीडासंस्करणसङ्ख्याः संकुचिताः अभवन्, क्रीडाविपण्यं च मन्दतां गतम् । २०२२ तमे वर्षे स्थानीयविपण्ये टेन्सेण्ट् इत्यस्य क्रीडाराजस्वं न्यूनीकृतम् । २०२३ तमस्य वर्षस्य प्रथमत्रिमासे एव स्थानीयबाजारे टेन्सेन्ट् इत्यस्य क्रीडाराजस्वं न्यूनतायाः बहिः आगत्य वर्षे वर्षे ६% वृद्धिः प्राप्ता

अद्य "ऑनर् आफ् किङ्ग्स्" इत्यस्य विमोचनात् अष्टवर्षेभ्यः अपि च "पीस् एलिट्" इत्यस्य विमोचनात् चतुर्वर्षेभ्यः अधिकं व्यतीतः, परन्तु टेन्सेन्ट् अद्यापि तस्यैव स्तरस्य अग्रिमः हिट् गेमः कर्तुं न शक्तवान्

तस्मिन् एव काले सामाजिकक्षेत्रे टेन्सेण्ट् इत्यस्य विकासस्य अटङ्कानां सामना भवति ।

क्वेस्टमोबाइल इत्यनेन प्रकाशितस्य "२०२४ चीन-अन्तर्जाल-अर्धवार्षिक-रिपोर्ट्" इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य जून-मासपर्यन्तं सम्पूर्णे संजाले सक्रिय-उपयोक्तृणां संख्या १.२३५ अर्बं यावत् अभवत्, तथा च वीचैट्-मञ्चस्य मासिक-सक्रिय-कवरेजः १.०५३ अर्बं यावत् अभवत्, येन एतत् कठिनं जातम् अतिरिक्तप्रयोक्तृन् अन्वेष्टुं। एतेन सम्बद्धं वीचैट् पारिस्थितिकीतन्त्रस्य विज्ञापनराजस्वं, मोबाईलभुगतानराजस्वं च उपयोक्तृसीलिंगेन प्रभावितम् अस्ति ।

अतः वृद्धिशीलविपण्यं अन्वेष्टुं टेन्सेण्ट् इत्यनेन विदेशेषु विपणानाम् अन्वेषणमपि कर्तुं प्रयत्नः कृतः ।

पूर्वं टेन्सेण्ट् इत्यनेन वीचैट् इत्यस्य विदेशसंस्करणस्य निर्माणे ध्यानं दत्तम् आसीत्, परन्तु व्हाट्सएप्, फेसबुक् इत्यादिभिः उत्पादैः सह स्पर्धायां वीचैट् इत्यस्य लाभः न प्राप्तः अधुना यावत् व्हाट्सएप् इत्यस्य मासिकरूपेण प्रायः २ अर्बं सक्रियप्रयोक्तारः सन्ति, ये वीचैट् इत्यस्य विदेशसंस्करणात् दूरम् अतिक्रान्ताः सन्ति ।


तस्य तुलने टिकटोक् द्रुततरं वर्धमानः अस्ति Data.ai इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कपर्यन्तं मेटा (Facebook) इत्येतत् अतिक्रम्य डाउनलोड्-विषये टिकटोक् विश्वे प्रथमस्थाने अस्ति । अपि च विश्लेषकाणां अनुमानानुसारं २०२७ तमे वर्षे टिकटोक्-उपयोक्तृणां संख्या २.२५ अब्जाधिका भवितुम् अर्हति ।

तथा च, डौयिन् इव टिकटोक् अपि मुद्रीकरणार्थं पुरस्कारेषु, विज्ञापनेषु, ई-वाणिज्येषु च अवलम्बते । सम्प्रति टिकटोक् विज्ञापनस्य दृष्ट्या व्यावसायिकीकरणस्य प्रारम्भिकपदे एव अस्ति । सार्वजनिकसर्वक्षणस्य आँकडानि दर्शयन्ति यत् मुख्यधारायां 49% ब्राण्ड्-संस्थाः टिकटोक्-इत्यत्र विज्ञापनं न स्थापितवन्तः एकदा एते ब्राण्ड्-संस्थाः टिकटोक्-इत्यत्र विज्ञापनं आरभन्ते तदा तस्य अर्थः अस्ति यत् टिकटोक्-इत्यस्य राजस्वं अधिकं वर्धते |.

अतः ByteDance इत्यस्य प्रतिद्वन्द्वी Tencent नास्ति, अपितु Meta इति ।विदेशेषु संचारमाध्यमेषु उक्तम्सूचनासमाचारानुसारं सम्पूर्णे २०२३ तमे वर्षे ByteDance इत्यस्य राजस्वं १२० अरब अमेरिकीडॉलर् भविष्यति । तस्मिन् एव काले मेटा-संस्थायाः राजस्वं १३४.९ अब्ज डॉलर आसीत् ।यदि अप्रत्याशितम् किमपि न भवति तर्हि २०२४ तमे वर्षे बाइट् मेटा इत्येतत् पूर्णतया अतिक्रमयिष्यति ।

अस्मात् दृष्ट्या बाइट् बृहत्तरं युद्धक्षेत्रं प्रविष्टवान् अस्ति तस्य लक्ष्यं चीनस्य अन्तर्जालस्य शीर्षस्थानं न भवति, अपितु मेटा इत्यादिभिः वैश्विक-अन्तर्जाल-विशालकायैः सह स्पर्धां कर्तुं वर्तते ।

अन्तःस्थं दक्षतां अनुसृत्य सीमापारं बहिः एकीकृत्य बाइट् उच्चवृद्धिदरं कथं निर्वाहयितुं शक्नोति?

एतादृशी तीव्रवृद्धिः प्राप्तुं ByteDance इत्यस्य “साहसिकानि धारणानि सावधानतया सत्यापनञ्च” इति विकासरणनीत्याः अविभाज्यम् अस्ति ।

पूर्वं बाइटडान्स् इत्यस्य षट् व्यावसायिकविभागाः आसन् : डौयिन्, डाली एजुकेशन, फेइशु, हुओशन् इञ्जिन्, झाओक्सिगुआङ्गनियन, टिकटोक् च ।

तेषु झाओक्सी गुआङ्गनियनः, फेइशुः च क्रीडायाः सासस्य च प्रमुखक्षेत्रद्वये बाइट् इत्यस्य विन्यासाः सन्ति, बाइट् इत्यनेन च तेषां बहु निवेशः कृतः

परन्तु एकतः अपेक्षितापेक्षया न्यूनतया राजस्ववृद्ध्या, अपरतः २३ तमस्य वर्षस्य अन्ते "ऑनलाइन् गेम मैनेजमेण्ट् मेजर्स्" इत्यस्य प्रवर्तनस्य कारणेन गेमिङ्ग् स्टॉक्स् इत्यस्य पुनः अनुसन्धानेन बाइट् इत्यस्य गन्धः जातः गेमिंग ट्रैक इत्यस्मिन् संकटः। अन्ते बाइट् दूरं गन्तुं, समये हानिम् अवरुद्ध्य, क्रीडाव्यापारं टेन्सेन्ट् इत्यस्मै संकुलं कृत्वा विक्रेतुं च चितवान् ।

तस्मिन् एव काले २०२३ तमे वर्षे SaaS (उद्यम-सॉफ्टवेयर-सेवा)-विपण्यस्य समग्र-पूर्व-शीतलीकरणस्य कारणात् बाइट्-इत्यनेन Feishu-दलस्य सुव्यवस्थितीकरणं कृतम् अस्ति । २०२४ तमस्य वर्षस्य मार्चमासस्य २६ दिनाङ्के फेइशु-सङ्घस्य मुख्यकार्यकारी क्षी ज़िन् सर्वेभ्यः कर्मचारिभ्यः पत्रं जारीकृतवान् यत् कम्पनीयाः संस्था "प्रफुल्लिता" अकुशलता च अस्ति इति । तथा दलस्य आकारं सुव्यवस्थितं कर्तुं समायोजनं घोषितवान्।

अस्मात् द्रष्टुं शक्यते यत् आन्तरिक-अक्षमतानां विषये बाइट् इत्यस्य दया नास्ति ।

परन्तु यथा "मुद्रायुद्धे" रोथ्स्चाइल्ड्-परिवारः युगपत् विभिन्नेषु यूरोपीयदेशेषु विपण्यं नियोजयति, यद्यपि बाइट्-द्वारा कृतः निवेशः सर्वदा प्रतिकूलः न भवति तथापि बाण-निपातितेषु एकः बाणः सर्वदा अपेक्षितदिशि गमिष्यति

तेषु टिकटोक् अपि अन्यतमम् अस्ति ।

मोबाईल-दत्तांश-संशोधन-सङ्गठनस्य data.ai-इत्यस्य प्रतिवेदनानुसारं २०२३ तमे वर्षे वैश्विक-बाजारे टिकटोकस्य उपयोक्तृ-उपभोग-व्ययः ३.८ अरब-अमेरिकीय-डॉलर्-अधिकः भविष्यति, तस्य सञ्चित-वार्षिक-उपयोक्तृव्ययः १० अरब-अमेरिकीय-डॉलर्-अधिकः भविष्यति, येन एषः एकमात्रः गैर-क्रीडा-व्ययः भविष्यति एतां उपलब्धिम् प्राप्तुं एप्। विदेशेषु विपण्येषु धनं आकर्षयितुं टिकटोक् इत्यस्य प्रबलक्षमतां दर्शयितुं एतत् पर्याप्तम् अस्ति ।


तस्मिन् एव काले आन्तरिकविपण्ये विज्ञापनस्य, लाइवप्रसारणस्य च अनन्तरं ई-वाणिज्यम् डौयिन् इत्यस्य अग्रिमः वृद्धिबिन्दुः अभवत् । विद्युत्संस्थानस्य प्रतिवेदनानुसारं २०२१ तमे वर्षे डौयिन् ई-वाणिज्यस्य जीएमवी ८८० अरब युआन् भविष्यति, तथा च समग्ररूपेण उपयोक्तृप्रवेशस्य दरः २६% यावत् भविष्यति २०२२ तमे वर्षे डौयिन् ई-वाणिज्यस्य जीएमवी १.३८ खरब युआन् यावत् भविष्यति, तथा च समग्ररूपेण उपयोक्तृप्रवेशस्य दरः ४५% यावत् भविष्यति । लेट्पोस्ट्-रिपोर्ट्-अनुसारं केवलं २०२३ तमस्य वर्षस्य प्रथमदशमासेषु एव डौयिन् ई-वाणिज्यस्य जीएमवी २ खरब युआन् यावत् अभवत्, यत्र वर्षे वर्षे प्रायः ६०% वृद्धिः अभवत्

तदतिरिक्तं, Douyin स्थानीयजीवनं, चिकित्सासेवा, सामाजिकसंजालं, अन्वेषणं च इत्यादिषु अनेकव्यापारशाखासु अपि संलग्नः अस्ति, Meituan, Tencent, Baidu च इत्येतयोः कृते चुनौतीः प्रारभते

सारांशतः, Douyin घरेलुसूचनासेवाव्यापारस्य उत्तरदायी अस्ति, यदा तु TikTok विदेशेषु मञ्चव्यापारस्य उत्तरदायी अस्ति, विदेशेषु ई-वाणिज्यस्य अन्येषां विस्तारितव्यापाराणां च विकासाय समर्थनं करोति द्वौ, एकः आन्तरिकः, एकः बाह्यः च, ByteDance इत्यस्य यातायातपारिस्थितिकीशास्त्रस्य पक्षद्वयं इति गणयितुं शक्यते । सशक्तं एल्गोरिदम् वितरणप्रतिरूपं, अत्यन्तं उच्चयातायातरूपान्तरणदक्षता, अस्य आधारेण च "सीमापारगठबन्धनानां" अन्वेषणेन प्रयासेन च परिचालनस्य पुनरावृत्तेः च तीव्रवृद्धेः समर्थनं कृतम् अस्ति

"पुराणनवराजयोः" युद्धं समाप्तम् अस्ति चीनस्य अन्तर्जालस्य भविष्यं किम्?

परन्तु द्रुतगत्या वर्धमानः बाइट् अपि २०२४ तमे वर्षे संकटं अनुभविष्यति ।

“अस्माभिः संकटस्य भावः सुदृढः करणीयः, सर्वदा उद्यमिनः भवेयुः, मध्यमतायाः गुरुत्वाकर्षणात् पलायितुं च अर्हति।”

एतत् २०२४ तमे वर्षे वार्षिकसभायां ByteDance CEO Liang Rubo इत्यस्य भाषणम् आसीत् यत् एतत् उद्यमशीलतायाः प्रथमप्राथमिकतालक्ष्यरूपेण सूचीकृतम् आसीत्, तत्सह, पूर्वं यस्य विषये सः गर्वम् अनुभवति स्म तस्य OKR-व्यवस्थायाः समायोजनं कृतवान्

तस्मिन् एव काले मा हुआटेङ्ग् इत्यनेन २९ जनवरी दिनाङ्के टेन्सेन्ट् इत्यस्य वार्षिकसभायां "पुराणवृक्षाः नूतनानि अंकुराः अंकुरयन्ति" इति बोधयति स्म, विद्यमानसदाबहारव्यापारेभ्यः नूतनानि वृद्धिबिन्दून् अपि प्राप्नुवन्ति

चीनस्य अन्तर्जालस्य "पुराणराजा" "नवराजा" इति नाम्ना पूर्वं तयोः मध्ये विवादाः, सम्मुखीकरणानि च अभवन् इति द्रष्टुं न कठिनम् परन्तु अधुना नग्ननेत्रेण दृश्यमानवेगेन धूमः विसर्जितः अस्ति । तयोः मध्ये आक्रामकस्य रक्षात्मकस्य च स्थितिः क्रमेण स्थगितवती, प्रथमसङ्ख्यायाः प्रतिद्वन्द्वी परस्परं न भवति चक्रे परस्परं नूतनावकाशान् अन्वेष्टुं अग्रिमपदे उभयपक्षयोः सामान्यविषयः अभवत् ।

बाइट् इत्यस्य कृते ७ फरवरी दिनाङ्के झाङ्ग नान् इत्यनेन घोषितं यत् सः डौयिन् समूहस्य मुख्यकार्यकारीपदं त्यक्त्वा "कटनम्" इत्यत्र ध्यानं दातुं एआइ-सहायकसृष्टेः अन्वेषणं च आरब्धवान् तस्मिन् एव काले मोबी डिक् इत्यनेन संकलितसूचनानुसारं बाइट् इत्यनेन सी-एण्ड् उपयोक्तृणां कृते ११ स्वतन्त्राः उत्पादाः प्रारब्धाः, येषु प्लेटफॉर्म, चैट्, शिक्षा, इन्टरएक्टिव् प्लॉट्, तथा च फोटो एडिटिङ्ग् इत्यादीनि ५ श्रेणयः सन्ति एआइ युगे "किलर एप्" इति दौयिन्।


Tencent कृते WeChat इत्यस्य "पुराणवृक्षस्य" परितः विडियो खातानि, वित्तीयप्रबन्धनम् + क्रेडिट्, लघुक्रीडाः + अन्वेषणं च "नवीनअङ्कुराः" प्रफुल्लिताः सन्ति । विद्यमानप्रयोक्तृणां उपभोगशक्तेः अग्रे अन्वेषणं कृत्वा, "उच्चलाभयुक्तस्य मञ्चस्य उत्पादानाम्" अवधारणां कार्यान्वितुं, विद्यमानस्य मञ्चपारिस्थितिकीशास्त्रस्य रक्षणं कृत्वा, एतत् एव Tencent अग्रे करिष्यति

अस्मात् दृष्ट्या टेन्सेन्ट्, बाइट् च चीनीय-अन्तर्जाल-कम्पनीनां कृते आदर्शद्वयं भवितुम् अर्हति : एकः प्रकारः स्थिर-प्रगतेः विषये अधिकं ध्यानं ददाति, पारिस्थितिकी-विज्ञानं दीर्घकालीन-वादं च बोधयति, नूतनानां प्रौद्योगिकीनां पुरातनव्यापाराणां च एकीकरणे केन्द्रीभूय, स्थिरतां निर्वाहयन् प्रगतिम् अन्वेषयति च . अन्यः प्रकारः वेगस्य अनुरागस्य च अधिकं चिन्तां करोति, नवीनतायाः अन्तर्राष्ट्रीयदृष्ट्या च वैश्विकमञ्चे निरन्तरं विकासं अन्वेष्टुं आशां कुर्वन्।

यद्यपि पूर्वस्य वृद्धिः मन्दः अभवत् तथापि सः अधिकं प्रौढः स्थिरः च अस्ति, यत् च लभते तत् स्थिरं सुखम् । यद्यपि उत्तरार्द्धं अल्पकाले एव द्रुततरं वृद्धिं स्थापयितुं शक्नोति तथापि वैश्विकविपण्यतः जोखिमानां, प्रतिबन्धानां च सामना कर्तुं आवश्यकम् अस्ति ।

तयोः मध्ये न श्रेष्ठता न हीनता, न च सम्यक् न अयोग्यम्। चीनस्य अन्तर्जालस्य भविष्ये बाइट् इत्यादीनां कम्पनीनां द्वयोः अपि आवश्यकता भविष्यति ये मेटा इत्यादीनां अमेरिकनकम्पनीनां उपरि आक्रमणं कर्तुं त्वरितरूपेण बहिः गन्तुं साहसं कुर्वन्ति, तथा च टेन्सेन्ट् इत्यादीनां कम्पनीनां आवश्यकता भविष्यति ये उत्पादविकासे गभीररूपेण संलग्नाः सन्ति तेषां रक्षणार्थं। एवं एव वयं "अपराधं रक्षां च कृत्वा" वैश्विकस्पर्धायां अजेयः भवितुम् अर्हति ।