समाचारं

शान्तः भवन्तु, विद्यालयस्य आरम्भे मा आतङ्किताः भवन्तु! कृपया विद्यालयस्य आरम्भार्थं "कूलिंग बैक" इत्यस्य एतत् मार्गदर्शकं पश्यन्तु।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dahe Net News (Reporter Liu Gaoya) Didi - ग्रीष्मकालीनावकाशस्य उल्टागणना आरब्धा, नूतनः सेमेस्टरः च ऑनलाइन गन्तुं प्रवृत्तः अस्ति यत् भवतः बालकाः प्रभाविताः भवितुम् अर्हन्ति इति "ग्रीष्मकालीनावकाशस्य सिण्ड्रोम" कथं समाधानं कर्तुं शक्यते? १९ अगस्त दिनाङ्के झेङ्गझौ-नगरस्य गुआनचेङ्ग-हुई-मण्डलस्य शिक्षा-ब्यूरो-संस्थायाः "हृदय-ग्राहकं" उपहार-सङ्कुलं प्रकाशितम्, यत् एकेन क्लिक्-द्वारा बालकानां ऊर्जां पुनः चार्जं कर्तुं शक्नोति - अवलोकयामः -
शिक्षकाणां कृते अवश्यं पठनीयः मार्गदर्शकः - स्वस्य मनोदशां स्वच्छं कुर्वन्तु तथा च नूतनसत्रस्य सज्जतायां सहायतां कुर्वन्तु
छात्राणां ध्यानं नियन्त्रयितुं शिक्षकाः प्रमुखाः खिलाडयः सन्ति यत् सेमेस्टरस्य कालखण्डे प्रयुक्ताः शैक्षिकपद्धतयः उचिताः सन्ति वा न वा इति छात्राणां शैक्षणिकप्रदर्शनं स्वस्य शिक्षणप्रदर्शनं च प्रत्यक्षतया प्रभावितं कर्तुं शक्यते। अध्यापकाः निम्नलिखितत्रयपक्षेभ्यः मनःकेन्द्रितं शिक्षां कर्तुं शक्नुवन्ति- १.
उदाहरणेन नेतृत्वं कुरुत, प्रथमं "हृदयं संग्रहयतु" च। ग्रीष्मकालीनावकाशस्य अन्ते न केवलं छात्राः, अपितु बहवः शिक्षकाः अपि अध्यापनस्य लयस्य मध्ये प्रवेशं कर्तुं कष्टं अनुभवन्ति। विद्यालयस्य आरम्भात् पूर्वं स्वस्य कार्यक्रमस्य समायोजनं महत्त्वपूर्णं भवति, यत्र विद्यालयस्य प्रथमसप्ताहः अपि अस्ति। प्रातः शयनं कृत्वा प्रातः उत्थानस्य पालनं कुर्वन्तु, अवकाशकाले यत् जैविकघटिका बाधितं भवति तत् समायोजयन्तु तदा एव भवन्तः विद्यालयस्य आरम्भात् शीघ्रं कार्यविधाने प्रवेशं कर्तुं शक्नुवन्ति, तथा च स्वस्य शिक्षणकार्यं सुखेन सुचारुतया च कर्तुं शक्नुवन्ति।
गृहकार्यस्य स्मरणं मनः “आरामं” कर्तुं साहाय्यं करोति । विद्यालयस्य पूर्वसंध्या एव केषाञ्चन छात्राणां कृते ग्रीष्मकालीनगृहकार्यं ग्रहीतुं अन्तिमवारं भवेत्। शिक्षकाः कक्षासमूहे उष्णस्मरणपत्राणि स्थापयितुं शक्नुवन्ति, येषु सूचितं भवति यत् मातापितरः बालकाः च विद्यालयस्य आरम्भात् पूर्वं समयस्य योजनां यथोचितरूपेण व्यवस्थापयन्तु, लोपानां जाँचं कुर्वन्तु तथा च समये अन्तरालं पूरयन्तु, उच्चगुणवत्तायुक्तं गृहकार्यं सम्पन्नं कुर्वन्तु, स्मरणं च कुर्वन्तु छात्रान् अन्यकोणात् - यदा विद्यालयः आरभ्यते तदा शान्ततायाः समयः अस्ति ला।
विद्यालयस्य प्रथमपाठस्य कृते सज्जाः भवन्तु। उत्तमः आरम्भः अर्धः युद्धः एव विद्यालयस्य प्रथमश्रेणी अतीव महत्त्वपूर्णा अस्ति। अवकाशकाले न मिलितानां छात्राणां सह नूतनसत्रस्य, नूतनविद्यालयवर्षस्य, नूतनविद्यालयकालस्य च लक्षणविषये चर्चां कर्तुं शक्नुवन्ति, येन छात्राः यथाशीघ्रं नूतनजीवने अनुकूलतां प्राप्तुं शक्नुवन्ति यदि केचन शिक्षकाः नूतनवर्गस्य नेतृत्वं कुर्वन्ति , ते शिक्षकाणां सुविधायै सरलं स्वपरिचयं दातव्यम्।
मातापितृणां कृते अवश्यं पठनीयः मार्गदर्शकः-हृदयकेन्द्रितशिक्षायाः अग्रणीः
मातापितरौ न केवलं स्वसन्ततिपालकाः, अपितु तेषां बालकानां प्रथमगुरुः अपि तेषां वचनं कर्म च स्वसन्ततिषु सूक्ष्मभूमिकां निर्वहति। विद्यालयः आरभ्यतुं प्रवृत्तः अस्ति, मातापितरः स्वसन्ततिनां शारीरिक-मानसिक-स्थितिं स्थिरं कुर्वन्तु, वैज्ञानिकतया प्रभावीरूपेण च स्वसन्ततिं अराजकतातः क्रमं प्रति, यादृच्छिकतातः आत्मसंयमं प्रति, आरामात् आरामं प्रति परिवर्तनं कर्तुं साहाय्यं कुर्वन्तु, आशावादी मनोवृत्त्या सकारात्मकं मार्गदर्शनं च दातव्यम्, सम्यक् पद्धतयः, प्रोत्साहनवचनानि च बालकान् आरामेन स्थापयन्तु तथा च नूतनसत्रस्य कृते मनोवैज्ञानिकरूपेण अपेक्षाभिः आत्मविश्वासेन च परिपूर्णाः कुर्वन्तु।
कार्यस्य विश्रामस्य च समयसूचीं समायोजयन्तु तथा च “मनः आरामं कर्तुं” सज्जाः भवन्तु। अवकाशजीवनं तुल्यकालिकरूपेण शिथिलं भवति यत् पूर्वमेव विद्यालयस्य आरम्भात् परं बालकानां असुविधां परिहरितुं मातापितरः स्वसन्ततिं ग्रीष्मकालस्य अन्तिमपदे नियमितकार्यं विश्रामस्य च आदतं विकसितुं मार्गदर्शनं कर्तुं शक्नुवन्ति, येन तेषां दैनन्दिनजीवनं व्यवस्थितं भवति, प्रतिदिनं त्रीणि भोजनानि खादन्ति समये, क्रमेण च विद्यालयस्य आरम्भस्य अवस्थायां संक्रमणं भवति। तस्मिन् एव काले बालकानां सम्मुखे मातापितरः स्वसन्ततिभ्यः उत्तमं उदाहरणं स्थापयितुं न्यूनानि मोबाईलफोनानि क्रीडितुं न्यूनतया टीवीं पश्यितुं च प्रयतन्ते, गृहे मनोरञ्जनक्रियाः न आयोजयन्तु, दिने त्रीणि भोजनानि समये एव सज्जीकुरुत, बालकान् आग्रहं कुर्वन्तु समये शयनं कुर्वन्तु, प्रातः शयनं कृत्वा प्रातः उत्तिष्ठन्तु, जैविकघटिकां समायोजयन्तु, तदनन्तरं "समयान्तरं" परिवर्तयति।
बालकैः सह अधिकं समयं व्यतीतवान्, तेषां बालकानां दुर्भावं च स्वीकुरुत । यदा बालकाः अवकाशदिनानि समाप्ताः इति अवगच्छन्ति तदा तेषां विषादः, क्रोधः इत्यादीनि लक्षणानि भवन्ति । अस्मिन् समये मातापितरौ स्वसन्ततिभिः सह अधिकं समयं व्यतीतुं, स्वसन्ततिभावनानि स्वीकुर्वन्तु, तेषां भावानाम् उपशमनस्य उपायान् ज्ञातुं मार्गदर्शनं कर्तुं, बालकानां भावानाम् तीव्रीकरणं परिहरितुं, मातापितृ-बाल-विग्रहं परिहरितुं च प्रार्थ्यन्ते
अधिकं मार्गदर्शनं दत्त्वा नूतनं सत्रं सुचारुतया आरभत। नूतनं सत्रं आरब्धम् अस्ति, शिक्षणस्य विषये सम्यक् दृष्टिकोणं च विशेषतया महत्त्वपूर्णम् अस्ति। विद्यालयस्य आरम्भात् पूर्वं मातापितरः स्वसन्ततिभिः सह शान्ततया नूतनसत्रस्य नूतनलक्ष्याणां विषये गपशपं कर्तुं शक्नुवन्ति येन तेषां शिक्षणस्य जीवनस्य च शीघ्रं अनुकूलनं भवति। मातापितरः स्वसन्ततिभिः सह शिक्षणस्थितौ प्रवेशं कुर्वन्तु, अधिकं प्रोत्साहयितुं संवादं च कुर्वन्तु, तथा च तेभ्यः सकारात्मकमनोवैज्ञानिकसङ्केतान् दातव्याः येन ते विद्यालयजीवनं प्रति उत्सुकाः भवेयुः।
आरामं कृत्वा बफरिंग् चरणं अनुमन्यताम्। बालकाः शारीरिकरूपेण मानसिकरूपेण च अपरिपक्वाः भवन्ति, बालानाम् मनोवैज्ञानिकविपरीतता महती भवति यदि ते समायोजने ध्यानं न ददति तर्हि तेषां भावनात्मकविकाराः भवन्ति, यथा तेषां अध्ययनेन श्रान्तता एतासां समस्यानां नियन्त्रणं नियमनं च बालकानां कृते कठिनम् अस्ति । मातापितरः स्वसन्ततिनां सामान्यस्थानं प्राप्तुं बहु त्वरिततां न कुर्वन्तु, तथा च नूतनसत्रे जीवने शनैः शनैः अनुकूलतां प्राप्तुं विद्यालयस्य आरम्भानन्तरं संक्रमणकालीनबफरकालं व्यतीतुं शक्नुवन्ति।
छात्राणां कृते अवश्यं पठनीयः मार्गदर्शकः - मनःनियन्त्रणस्य सक्रियः अभ्यासकः भवतु
छात्राणां कृते सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् ते नूतनसत्रस्य संक्रमणकालं सफलतया उत्तीर्णं कर्तुं शक्नुवन्ति वा, केवलं विद्यालयात् पूर्वं चिन्तायां निराकरणं कृत्वा एव ते विचारेषु, कार्येषु, शैक्षणिकऋणेषु, तथा च तालमेलं न स्थापयितुं शक्नुवन्ति new semester प्रक्रिया। अतः छात्राः केवलं तदा एव सर्वाधिकं लाभार्थिनः भविष्यन्ति यदा ते मनःसन्तोषस्य सक्रिय-अभ्यासकारिणः भविष्यन्ति।
जैविकघटिकां नियन्त्रयन्तु। अवकाशदिनेषु बहवः छात्राः टीवी-श्रृङ्खलां दृष्ट्वा विलम्बेन जागरन्ति, विलम्बेन च उत्तिष्ठन्ति तेषां जैविकघटिका विद्यालयस्य आरम्भात् पूर्वं समायोजितव्या तथा विद्यालयस्य समयसूचनानुसारं दैनन्दिनजीवनं विद्यालयस्य आरम्भात् त्रयः दिवसाः पूर्वं गृहकार्यऋणानां कारणात् अर्धरात्रे तैलं न दहन्तु , जीवनस्य स्वरूपस्य निर्माणं प्रभावितं कुर्वन्ति। प्रातः उत्थाय विद्यालयस्य आरम्भात् परं भवतः दृढशक्तिः भवतु इति समुचितं शारीरिकव्यायामं कुर्वन्तु।
सर्वाणि अध्ययनसामग्रीणि सज्जीकरोतु। विद्यालयस्य आरम्भात् पूर्वं भवान् संस्कारस्य भावेन अपि शॉपिङ्गं कर्तुं शक्नोति - आवश्यकानि सन्दर्भपुस्तकानि, शिक्षणसाधनं, लेखनसामग्री इत्यादीनि सर्वाणि अध्ययनस्य दैनन्दिनस्य च आवश्यकताः सज्जीकृत्य भवान् मानसिकरूपेण स्वयमेव वक्तुं शक्नोति यत् भवान् विद्यालयस्य आरम्भार्थं सज्जः अस्ति। तदतिरिक्तं विद्यालयस्य आरम्भात् पूर्वं विविधाः सज्जताः कर्तुं भवन्तः पूर्वमेव वस्त्राणि, जूताः, टोप्याः इत्यादीनि अपि प्रक्षालितुं शक्नुवन्ति।
ध्यानं विमुखयति। अधिकांशः छात्रः मुख्यतया विश्रामार्थं मनोरञ्जनार्थं च अवकाशं यापयति, अध्ययनेन पूरितं भवति, शिक्षकाः मातापितरः च अधिकं हस्तक्षेपं न कुर्वन्ति । विद्यालयस्य आरम्भात् पूर्वं छात्राः प्रायः टीवी-कार्यक्रमैः क्रीडाभिः च असन्तुष्टाः भवन्ति अस्मिन् समये छात्राः स्वमातापितृणां मतं स्वीकुर्वन्तु, स्वस्य संयमस्य उपक्रमं कुर्वन्तु, अध्ययनं प्रति ध्यानं प्रेषयन्तु, कस्य गृहकार्यस्य सुधारस्य आवश्यकता अस्ति इति पश्यन्तु यच्च ज्ञानम् अद्यापि अस्पष्टम् अस्ति। गृहकार्यस्य समाप्तेः अनन्तरं भवन्तः पुरातनज्ञानस्य समीक्षां कर्तुं शक्नुवन्ति, नूतनसत्रस्य कृते ज्ञानस्य पूर्वावलोकनं कर्तुं शक्नुवन्ति, विद्यालयस्य आरम्भात् पूर्वं तापयितुं केचन उपयोगिनो पुस्तकानि पठितुं च शक्नुवन्ति।
नूतनसत्रस्य योजनाः लक्ष्याणि च निर्मायताम्। नूतनः सत्रः अत्र अस्ति तथा च चिन्ता भ्रान्तिः च अनुभवति? भवन्तः गतसत्रे अवकाशदिनेषु च स्वस्य अध्ययनस्य स्थितिं विश्लेषितुं सारांशं च कर्तुं प्रयतितुं शक्नुवन्ति, केषु विषयाङ्केषु पक्षेषु च सुधारः करणीयः, केषां पुस्तकानां पठनं करणीयम्, नूतनसत्रे किं किं पूर्णं कर्तव्यम् इत्यादीनि। सर्वेषां पक्षानाम् योजनां कुर्वन्तु, नूतनसत्रे प्रयत्नानाम् दिशां चिन्वन्तु, लक्ष्याणि निर्धारयन्तु, बृहत् लक्ष्याणि व्यवहार्यलघुलक्ष्येषु विभजन्तु, नूतनसत्रे शिक्षणप्रेरणाम् उत्तेजयन्तु च।
प्रतिवेदन/प्रतिक्रिया