समाचारं

रुइजिन् मिङ्गे |.सामान्यशल्यक्रिया: एवं “अन्त” अनुशासनस्य निर्माणं भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९०७ तमे वर्षे स्थापितं रुइजिन्-अस्पतालं न्यू-चीन-देशे शल्यक्रियायाः उद्भवः, विकासः च दृष्टः अस्ति । १९५३ तमे वर्षे रुइजिन् शल्यक्रियायाः सामान्यशल्यचिकित्साग्रन्थानां, शल्यचिकित्सामोनोग्राफानां च विकासाय स्पष्टा दिशा निर्धारिता, ततः शल्यक्रियायाः व्यावसायिकविकासः आकारं ग्रहीतुं आरब्धवान् अर्धशताब्द्याः अधिककालानन्तरं "नवीनीकरणस्य साहसं, आव्हानस्य साहसं, प्रथमः भवितुम् इच्छा, अन्येभ्यः च एकं पदं अग्रे" इति रुइजिन्-अस्पतालस्य सामान्यशल्यक्रियाविभागस्य सर्वाधिकं उत्कृष्टं लक्षणम् अस्ति अन्यः पक्षः रुइजिन्-महोदयस्य सामान्यशल्यक्रियाविभागे गभीररूपेण जडः अस्ति । कालस्य विकासस्य तरङ्गे बहुपक्षीयसामान्यशल्यक्रिया अनन्तदृढतायाः सह प्रवृत्तेः नेतृत्वं करोति, निरन्तरं च उत्तराधिकारं प्राप्नोति । एवं असंख्यरोगिभिः वर्णितः “अन्त” अनुशासनः विकसितः ।विचारधाराणां खण्डनं द लान्सेट् इत्यस्य आख्यायिकायाः ​​आरम्भं निर्मातिएकः लघुः शूलः गम्भीरस्थितौ रोगिणः उद्धारितवान्, प्रसिद्धानां वैद्यानाम् अनेकानि आख्यायिकाः च निर्मितवान् ।इतिहासं पश्यन् रुइजिन्-अस्पतालस्य शल्यचिकित्साविभागे न केवलं प्रसिद्धानां वैद्यानाम् अभावः नास्ति, अपितु प्रतिभानां, निरन्तरं उपलब्धीनां च बहूनां संख्या अस्ति एतस्य कारणं रुइजिन्-अस्पतालस्य शल्य-पूर्ववर्तीभिः अवशिष्टस्य अद्वितीयस्य शैक्षणिक-वातावरणस्य कारणम् अस्ति ।१९५६ तमे वर्षे शङ्घाई द्वितीयचिकित्सा महाविद्यालयः (शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयस्य पूर्ववर्ती) स्वस्य व्यावसायिकपरिवेशं समायोजितवान् "फाबी विद्यालयस्य" तथा "एङ्ग्लो-अमेरिकन विद्यालयस्य" चिकित्सकाः रुइजिन्-अस्पताले एकत्र कार्यं कर्तुं आनन्दं प्राप्नुवन्, तथा च... अत्र शल्यचिकित्साविभागस्य तीव्रगत्या विकासः अभवत् ।"फैबी विद्यालयस्य" प्रतिनिधित्वं अरोरा विश्वविद्यालयस्य चिकित्साविद्यालयस्य स्नातकैः तथा च सर्जनानां समूहेन क्रियते ये फ्रान्स-बेल्जियम-देशयोः अध्ययनात् प्रत्यागताः सन्ति ते कठोरः कर्तव्यनिष्ठाः च सन्ति, मानदण्डेषु ध्यानं ददति, मूलभूतकौशलस्य संवर्धनं च बोधयन्ति फ्रान्सदेशस्य लायन् विश्वविद्यालयस्य चिकित्साविद्यालयात् स्नातकपदवीं प्राप्तवान् जू बाओयी चीनदेशं प्रत्यागत्य गुआङ्गसी-अस्पताले (रुइजिन्-अस्पताले पूर्ववर्ती) शल्यक्रियानिदेशकरूपेण कार्यं कृतवान् प्रथमः चीनीयः अभवत् बेल्जियमदेशे अध्ययनं कृत्वा प्रत्यागताः फू पेइबिन्, चेङ्ग यिक्सिओङ्ग्, शे याक्सिओङ्ग्, अरोरा विश्वविद्यालयस्य चिकित्साविद्यालयात् स्नातकपदवीं प्राप्ताः शेन् योङ्गकाङ्ग्, शि जिक्सियाङ्ग्, लिन् यान्झेन् च शल्यक्रियायां मुख्यं चिकित्साकार्यं स्वीकृतवन्तौ"एङ्ग्लो-अमेरिकन विद्यालयः" "पूर्वस्य हार्वर्ड" इति नाम्ना प्रसिद्धस्य सेण्ट् जॉन्स् विश्वविद्यालयस्य चिकित्साविद्यालयात् स्नातकपदवीं प्राप्तवन्तः वैद्याः, संयुक्तराज्ये अमेरिकादेशे च अध्ययनात् प्रत्यागताः शल्यचिकित्सकाः च ते सक्रियचिन्तकाः सन्ति , नवीनतायाः प्रशंसाम् कुर्वन्ति, परम्परातः विच्छिद्य नूतनमार्गान् अन्वेष्टुं च कुशलाः सन्ति। तेषु उत्कृष्टप्रतिनिधिषु अमेरिकादेशे अध्ययनं कृतवन्तौ डोङ्ग फाङ्गझोङ्ग्, ली क्षिङ्गफाङ्ग च, संयुक्तराज्ये अध्ययनं कृतवन्तौ झोउ क्षिगेङ्ग्, सेण्ट् जॉन्स् विश्वविद्यालयस्य चिकित्साविद्यालयात् स्नातकपदवीं प्राप्तवन्तौ झोउ गुआङ्ग्यु, चाई बेन्फू, वाङ्ग डाओक्सिन् च सन्तिअद्यपर्यन्तं यत् प्रशंसनीयं तत् अस्ति यत् "फाबी-विद्यालयस्य" स्वामी फू पेइबिन्, "एङ्ग्लो-अमेरिकन-विद्यालयस्य" डोङ्ग-फाङ्गझोङ्ग-योः उत्तम-चिकित्सा-कौशलं, उदात्तव्यक्तित्वं च अस्ति, तेषां सर्वथा भिन्नं व्यक्तित्वं शल्यक्रियाशैल्याः च न केवलं प्रभावः न अभवत् विभागस्य विकासः, परन्तु परस्परं पूरकः अपि अभवत् तथा च संयुक्तरूपेण रुइजिन् शल्यक्रियायाः विकासे एकः गतिशीलः अध्यायः निर्मितवान् ।ततः परं रुइजिन् जनरल् सर्जरी इत्यस्य समावेशी उदारं च शैक्षणिकं वातावरणं उर्वरमृत्तिका इव अस्ति, निरन्तरं नूतनानां प्रौद्योगिकीनां नूतनानां च अवधारणानां संवर्धनं रुइजिन्-अस्पताले एकस्य पश्चात् अन्यस्य अग्रणी-अन्वेषणस्य अंकुरणं वर्धमानं च अभवत्वाचा कर्मणा उपदिशन्, स्कैलपेलः सर्वदा उष्णतां विसृजतुचिकित्साकौशलं परोपकारी कौशलम् अस्ति। "उपकरणं प्रेम्णा, यन्त्राणि प्रेम्णा, रोगिणः प्रेम्णा" फू इत्यस्य शल्यचिकित्साप्रौद्योगिक्याः मूलं भवति, अपि च रुइजिन्-अस्पतालस्य शल्यचिकित्साविभागः सदैव अनुसरणं करोति इति सिद्धान्तः अपि अस्ति "शल्यक्रियायाः चीरः मृदुः अस्ति, तस्य कठिनग्रन्थिः नास्ति, सिवनी च सुव्यवस्थिता अस्ति। एते शल्यचिकित्सकस्य हस्ताक्षराः सन्ति!"वचनं कर्म च उपदिशन् स्कैलपेल् सर्वदा उष्णतां विसृजतु। अपि च, एषा दया चिकित्सालयस्य भित्तिभ्यः परं विस्तृता अस्ति । १९५१ तमे वर्षे रुइजिन्-अस्पतालस्य शल्यचिकित्साविभागेन अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च स्वैच्छिक-चिकित्सा-शल्य-दले सम्मिलितुं उत्तरकोरिया-देशं गन्तुं बैच-रूपेण गन्तुं बहवः जनाः संगठिताः १९६६ तमे वर्षे रुइजिन्-चिकित्सादलः दक्षिण-अन्हुइ-नगरस्य पर्वतीयक्षेत्रे स्थितं शाङ्घाई-पृष्ठभागं गत्वा चिकित्सा-भ्रमणं कृतवान्, यत्र फू पेइबिन् स्वयमेव कप्तानरूपेण कार्यं कृतवान् १९९८ तमे वर्षे याङ्गत्से-नद्याः बेसिन्-मध्ये भयंकरः जलप्रलयः अभवत्रुइजिन् सामान्यशल्यचिकित्सकाः मोरक्कोदेशस्य सहायतायै चिकित्सादले, वेन्चुआन् भूकम्पस्य चिकित्साराहतस्य, "स्नो ड्रैगनस्य तृतीयस्य आर्कटिकवैज्ञानिकस्य अभियानस्य", युन्नानस्य सहायार्थं साम्यवादीयुवालीगसमितेः शङ्घाईयुवास्वयंसेवारिलेदलस्य च उपस्थिताः सन्ति , इत्यादि।नवीनता आत्मा, वीरतया गच्छ यत्र पूर्वं कोऽपि न गतःरुइजिन् जनरल् सर्जरी इत्यस्य नवीनतायाः नेतृत्वस्य च निरन्तरं अनुसरणं कृत्वा रुइजिन्-अस्पताले चीनीयचिकित्सायाः इतिहासे बहवः “प्रथमानि” निर्मातुं समर्थाः अभवन् ।
१९७७ तमे वर्षे अक्टोबर्-मासे लिन् यान्झेन् इत्यादयः चीनदेशे प्रथमं मानवीय-एलोजेनिक-आर्थोटोपिक् यकृत्-प्रत्यारोपणं सम्पन्नवन्तः, येन चीनदेशे अङ्गप्रत्यारोपणस्य पूर्वानुमानं स्थापितं १९७८ तमे वर्षे एशियादेशस्य प्रथमं एलोजेनिकहृदयप्रत्यारोपणं रुइजिन्-अस्पताले सम्पन्नम् । १९८१ तमे वर्षे रुइजिन्-अस्पताले एलोजेनिक-आर्थोटोपिक्-अग्नाशय-प्रत्यारोपणं प्रारब्धवान्, येन पुनः प्रवृत्तिः स्थापिता । २००२ तमे वर्षे रुइजिन्-दलेन चीनदेशे प्रथमं विभक्तं यकृत्-प्रत्यारोपणं सम्पन्नं कृतम् into the 2004 चीन चिकित्सा प्रौद्योगिकी दश।उल्लेखनीयं यत् १९९१ तमे वर्षे रुइजिन्-अस्पतालस्य तत्कालीनः अध्यक्षः ली होङ्ग्वेइ इत्यनेन फ्रान्स्-देशस्य प्रथम-फ्रेञ्च-वर्गस्य स्नातकस्य झेङ्ग-मिन्हुआ-इत्यस्य स्मरणं कृत्वा नूतनं शल्यक्रिया-प्रौद्योगिकीम् - न्यूनतम-आक्रामक-शल्यक्रिया - पुनः आनयत्१९९२ तमे वर्षे झेङ्ग मिन्हुआ इत्यनेन लेप्रोस्कोपी-संशोधनसमूहस्य स्थापनायां अग्रणीत्वं स्वीकृत्य चीनदेशे प्रथमः लेप्रोस्कोपिक्-प्रौद्योगिकी-प्रशिक्षणवर्गः आयोजितः । १९९३ तमे वर्षे झेङ्ग मिन्हुआ चीनदेशे प्रथमं लेप्रोस्कोपिक् गुदाकर्क्कटस्य शल्यक्रियां सम्पन्नवान्, अद्यपर्यन्तं सः रोगी जीवितः अस्ति । १९९८ तमे वर्षे रुइजिन्-अस्पताले चीनदेशे प्रथमं "न्यूनतम-आक्रामक-शल्यक्रिया-नैदानिक-अनुसन्धान-प्रशिक्षणकेन्द्रम्" स्थापितं, एशिया-प्रशांतक्षेत्रे न्यूनतम-आक्रामक-शल्यक्रिया-प्रशिक्षणकेन्द्रेषु अन्यतमं जातम्, यत् एशिया-सङ्घस्य लेप्रोस्कोपिक्-एण्डोस्कोपिक्-सर्जन-सङ्घेन निर्दिष्टं मान्यतां च प्राप्तवान् २००१ तमे वर्षे अक्टोबर्-मासे रुइजिन्-अस्पताले शङ्घाई-नगरस्य न्यूनतम-आक्रामक-शल्यक्रिया-क्लिनिकल्-मेडिसिन्-केन्द्रस्य स्थापना अभवत् ।अधुना "न्यूनतम-आक्रामक-शल्यक्रिया" इति गृहे एव नाम जातम्, चीनस्य न्यूनतम-आक्रामक-प्रौद्योगिकी च विश्वस्य अग्रणी-स्तरं प्राप्तवती अस्ति, अस्य नवीनतायाः स्फुलिङ्गस्य अन्वेषणं कृत्वा, रुइजिन्-शल्यक्रिया निश्चितरूपेण अपरिहार्यः भागः अस्ति २०१६ तमस्य वर्षस्य नवम्बरमासे चीनदेशे १५ तमे विश्वे एण्डोस्कोपिक-शल्यक्रियायाः काङ्ग्रेसः २०१६ तमे वर्षे च एशियाई-सम्मेलनम् अभवत् रुइजिन् अस्पताल, शङ्घाई न्यूनतम आक्रामक शल्य चिकित्सा नैदानिक ​​चिकित्सा केन्द्र द्वारा मेजबानी।उत्कृष्टतां सदा धारयन्तु, शिखरं धारयन्तु, शान्तिकाले संकटाय सज्जाः भवन्तुअसंख्यानि उपलब्धयः अभवन् अपि वयं शान्तिकाले संकटाय सज्जाः स्मः, एकं अनुशासनं "अन्तस्थानकं" इति निर्माय, "अन्ये चिकित्सां कर्तुं न शक्नुवन्ति इति रोगाः द्रष्टुं" च न वाक्पटुता, अपितु अस्य अनुशासनस्य महत्तमः स्नेहः जगतः जनानां कृते।न्यूनतम-आक्रामक-प्रौद्योगिक्याः अनन्तरं रोबोटिक-शल्यक्रिया विश्वस्य शल्यक्रियाक्षेत्रे नवीनतमः प्रौद्योगिकी-उन्नतिः अस्ति २०१० तमे वर्षे पेङ्ग चेन्होङ्ग् इत्यनेन दा विन्ची रोबोट् इत्यस्य उपयोगेन प्लीहा-संरक्षणार्थं अग्नाशयस्य दूरस्थ-च्छेदनं सम्पन्नम्, येन चीनदेशे रोबोट्-शल्यक्रियायाः विकासः आरब्धः पेङ्ग चेन्होङ्ग्, शेन् बैयोङ्ग् च विश्वस्य प्रथमेषु रोबोट्-शल्यक्रियासु बहवः अग्रणीः । सम्प्रति रुइजिन्-अस्पतालेन कृतानां रोबोट्-अग्नाशय-शल्यक्रियाणां संख्या १,००० अतिक्रान्तवती अस्ति, विश्वे द्वितीयस्थाने अस्ति ।पाचनमार्गस्य ऑन्कोलॉजी विषयसमूहः अपि रुइजिन्-अस्पतालस्य पारम्परिकः लाभप्रदः विषयः अस्ति । प्रोफेसर झू झेङ्गगङ्गस्य दलेन क्रमेण एकं व्यापकं जठरकर्क्कटस्य शल्यचिकित्साप्रणाली निर्मितवती यत् रोगीकेन्द्रितं, मञ्चन-उन्मुखं, पूर्वानुमान-आधारितं च "प्रत्येकं जठर-कर्क्कट-रोगिणं कदापि न त्यक्तव्यम्" इति उद्देश्येन, अस्य नामकरणं DRAGON" श्रृङ्खला, जठरकर्क्कटस्य व्यापकचिकित्सायाः अनेकानाम् अत्यन्तं उन्नतानां प्रमुखप्रौद्योगिकीनां कवरं करोति।२००९ तमे वर्षे रुइजिन्-अस्पतालस्य स्तनरोगनिदान-उपचार-केन्द्रस्य स्थापना अभवत् तथा कठिनरोगिणां कृते एकविरामसेवानिदानं चिकित्सामञ्चं च व्यापकं चिकित्सायोजनां प्रदातुं। एतत् निदानं चिकित्सां च प्रतिरूपं निदानस्य चिकित्सायाश्च गुणवत्तां रोगी चिकित्सानुभवं च अधिकं सुधारयति ।
लेखकः पान रुइजुन्
पाठः पान रुइजुन् चित्राणि : साक्षात्कारिणा प्रदत्तानि छायाचित्राणि सम्पादकः ताङ्ग वेन्जिया
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया