समाचारं

डौ फेङ्गचाङ्गः - विगतदशवर्षेषु दपेपरेन किं सम्यक् कृतम्? "नवशीशीषु पुरातनं मद्यं"!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः:Dou Fengchang (प्रोफेसर, पत्रकारिताविद्यालयः, फुडान विश्वविद्यालयः, वरिष्ठः संवाददाता; अस्य प्रकाशनस्य शैक्षणिकसल्लाहकारः)
स्रोतः:"युवा पत्रकार पत्रिका" WeChat official account
आमुख:
नवीनमाध्यमचैनलाः नूतनाः प्रस्तुतिविधयः च “नवीनपुटाः” सन्ति, यदा तु वार्ताः सामग्रीः च “पुराणमद्यम्” । एकीकृतविकासे उत्तमपरिणामयुक्ताः माध्यमाः ते एव सन्ति ये "नवीनशीशी" "पुराणमद्यम्" च सम्यक् कृतवन्तः, विशेषतः "पुराणमद्यम्", अन्यथा ते एकं आकर्षकं "मिथ्या एकीकरणं" प्रति नेष्यन्ति
अगस्तमासस्य प्रथमे दिने अपराह्णे लेखकः कार्यालये प्रवेशमात्रेण आन्तरिकमङ्गोलियादेशस्य मीडियाप्रतिनिधिमण्डलस्य साक्षात्कारं कृतवान्, लाइवप्रसारणचैनलस्य प्रभारी व्यक्तिः च व्यापारपरिचयं ददाति स्म द पेपरस्य मुख्यसम्पादकः लियू योङ्गाङ्गः अवदत् यत् देशस्य सर्वेभ्यः भागेभ्यः अनुसन्धानस्य, आगन्तुकानां च समूहानां अनन्तधारा वर्तते, प्रतिदिनं अनेकाः समूहाः यतः एतावन्तः आगन्तुकाः सन्ति, तस्मात् तस्य कृते तान् प्राप्तुं कठिनम् अस्ति एकैकं । यदा अन्तः मङ्गोलियादेशस्य समूहः आगतः तदा सः परदिने सम्मेलनस्य भाषणसामग्रीः सज्जीकरोति स्म, तस्य विषयः च द पेपरस्य अन्तर्राष्ट्रीयप्रभावः आसीत् ।
२०१४ तमस्य वर्षस्य जुलैमासे जन्मनः अनन्तरं दशवर्षेषु द पेपरः घरेलुमाध्यमसमायोजनस्य आदर्शः जातः, देशीयविदेशीयसमवयस्कैः च स्वीकृतः इति न संशयः समाचारानुसारं ThePaper क्लायन्ट् इत्यस्य वर्तमानकाले डाउनलोड्-सङ्ख्या २६८ मिलियनं प्राप्तवती अस्ति, तथा च प्रत्येकस्मिन् मञ्चे प्रायः ११० नूतनानि मीडिया-खातानि सन्ति, येषु ३२.४३ मिलियनं वेइबो-उपयोक्तारः, २४.३६ मिलियनं टौटियाओ-उपयोक्तारः, ४१.८ मिलियन-डौयिन्-उपयोक्तारः च सन्ति The daily reading volume सम्पूर्णे जालपुटे उपयोक्तृणां ४५ कोटिभ्यः अधिकाः सन्ति । शङ्घाई नगरसमितेः साइबरस्पेस् प्रशासनस्य मूल्याङ्कनप्रतिवेदनानुसारं कुलसञ्चारशक्तिः, कुलप्रभावः अन्यसूचकाः च इति दृष्ट्या द पेपरः प्रमुखकेन्द्रीयमाध्यमेन सह “शीर्ष”शिबिरेषु स्थानं प्राप्नोति विगतदशवर्षेषु द पेपर इत्यनेन ५०० तः अधिकाः मानदपुरस्काराः प्राप्ताः, येषु ५० तः अधिकाः अन्तर्राष्ट्रीयपुरस्काराः, १०० तः अधिकाः राष्ट्रियपुरस्काराः च सन्ति
अतः, द पेपरस्य सफलः अनुभवः कः ? अनेके विशेषज्ञाः, विद्वांसः, पीएचडी, मास्टर्स्, उद्योगविश्लेषकाः च शोधं कृतवन्तः, पत्राणि वा प्रतिवेदनानि वा लिखितवन्तः, विविधदृष्ट्या उत्तराणि च दत्तवन्तः मम मते सहस्राणि वस्तूनि एकस्मिन् वर्गे पतन्ति, यत् "नवशीशीषु पुरातनं मद्यं" नवीनमाध्यमचैनलानि नूतनानि प्रस्तुतिविधयः च "नवीनपुटकानि" सन्ति, यदा तु वार्ताः सामग्री च "पुराणमद्यम्" इति।
अनेकेषां शोधकर्तृणां कृते एतत् उत्तरम् अति "सामान्यम्" भवितुम् अर्हति: पत्रं प्रसिद्धम् अस्ति, तस्य दशवर्षीयः विकासानुभवः च एतादृशे वाक्ये सारांशतः वक्तुं शक्यते? मम मते सत्यं तावत् सरलम् अस्ति। विगतदशवर्षेषु मीडिया-एकीकरणस्य असंख्य-माध्यमेन अन्तर्जाल-चिन्तनस्य पुनः आकारः कृतः, अङ्कीय-प्रौद्योगिक्याः अनुसरणं कृतम्, बुद्धिमान्-शृङ्खलाः च निर्मिताः, परन्तु एतानि सर्वाणि "नवीन-पुटकानि" सन्ति, यदा तु "नवीन-पुटकानि" सम्यक् क्रियन्ते , तेषां "वार्ता" "इदं "पुराणमद्यम्" न विस्मर्तव्यम्। तत्र आडम्बरपूर्णाः तथाकथिताः "नवीनताः" बहु सन्ति, परन्तु उत्तमं सामग्रीसमर्थनं विना पाठकाः उपयोक्तारश्च नष्टाः भविष्यन्ति, "चत्वारि शक्तिः" च नष्टाः भविष्यन्ति ।
लियो टाल्स्टॉयः अवदत् यत्, "सुखानि कुटुम्बाः सर्वे समानाः सन्ति, प्रत्येकं दुःखितं कुटुम्बं च स्वकीयेन प्रकारेण दुःखी भवति" इति । घरेलुमाध्यमानां एकीकृतविकासस्य दशवर्षं दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् उत्तमसमेकितविकासप्रभावयुक्ताः माध्यमाः द पेपर इव सन्ति, "नवीनशीशी" "पुराणमद्यम्" च द्वौ अपि सम्यक् कुर्वन्ति, विशेषतः "पुराणमद्यम्", अन्यथा इदं नेतृत्वं करिष्यति एकं आकर्षकं “मिथ्या एकीकरणं” प्रति ।
वस्तुतः समाचार-उद्योगे बहवः जनाः एतस्याः समस्यायाः विषये बहुकालात् अवगताः सन्ति, परन्तु ते अद्यापि "पुराण-मद्यस्य" पक्वीकरणस्य अपेक्षया "नवीन-पुटस्य" निर्माणे बहु ऊर्जां, आर्थिक-सम्पदां च व्यययन्ति is largely a "helpless move" because उत्तमं सामग्रीं कर्तुं भवन्तः बहु दबावस्य अनियंत्रितकारकाणां च सामनां कुर्वन्ति । तस्य विपरीतम् "नवीनशीशी" निर्मातुं सुकरं भवति: नूतनग्राहकस्य प्रारम्भः नवीनता, नूतनसामग्रीप्रसारपद्धतिं च प्रक्षेपणं नवीनता अपि अस्ति अस्मात् दृष्ट्या रूपेण "नवीनता" सामग्रीतः "संरक्षणात्" अधिकः "प्रभावः" च भवति । परन्तु यदि एकीकरणे परिवर्तने च बहुफलं प्राप्तवान् इति दावान् कुर्वन् एकः माध्यमः एकस्मिन् वर्षे कतिपयान् शिष्टान् प्रभावशालिनः च लेखाः अपि निर्मातुं न शक्नोति तर्हि तस्य परिवर्तनं सफलं जातम् इति केन अर्थे मन्यते?
पत्रकारिता सुकरं न भवति इति तथ्यं, परन्तु "न सुकरं कर्तुं" इत्यस्य अर्थः "न कर्तुं न शक्यते" इति न प्रत्युत "किमपि कठिनत्वात् मूल्यवान्" इति । विगतदशवर्षेषु ThePaper इत्यनेन सामग्रीविषये बलं दत्तस्य कारणेन एव अद्यतनस्य उल्लेखनीयाः एकीकरणसाधनाः प्राप्ताः । तदनन्तरं The Paper कथं वार्ताम् करोति इति समीपतः अवलोकयामः ।
सर्वप्रथमं मूल्याङ्कनव्यवस्थायाः दृष्ट्या सम्पादकाः सम्पादकाः च व्यावसायिककार्यं न गृह्णन्ति तथा च केवलं सुसमाचारस्य निर्माणे एव एकाग्रतां दातुं प्रवृत्ताः भवन्ति एतेन वार्तानिर्माणस्य विकासाय उत्तमं संस्थागतं वातावरणं प्राप्यते।
सामान्यतया सम्पादनस्य प्रबन्धनस्य च पृथक्करणं मीडिया-उद्योगे मूलभूतं मानदण्डं भवितुमर्हति, परन्तु अद्यतन-माध्यम-उद्योगे बहवः जनाः यथार्थतया एतत् न कुर्वन्ति इति वक्तुं नावश्यकता वर्तते The interviewed institutions discussed सहकार्यं परियोजनां च। द पेपर इत्यत्र यद्यपि सम्प्रति परिचालनेषु महत् दबावस्य सामनां कुर्वन् अस्ति तथा च विविधसरकारीव्यापारसहकार्यं सक्रियरूपेण कुर्वन् अस्ति तथापि सम्पादकीयव्यापारसञ्चालनयोः पृथक्करणस्य सिद्धान्तस्य सख्यं पालनम् अस्ति, सम्पादकीयकर्मचारिभिः पाण्डुलिपिनां चयनं उपयोगः च मूलतः भवति न किमपि प्रतिबन्धस्य अधीनं संचालनविभागस्य प्रभावात् सामग्रीयाः विश्वसनीयतां निर्वाहयितुं तावत्पर्यन्तं लाभप्रदं न भवेत्।
द्वितीयं, वयं सामग्रीनिर्माणे मौलिकतायाः आग्रहं कुर्मः तथा च मौलिकसामग्रीनिर्माणं सुदृढं कर्तुं बहुजनशक्तिं भौतिकसंसाधनं च निवेशयामः येन प्रत्येकं पाण्डुलिपिः सख्यं समीक्षां कृत्वा सावधानीपूर्वकं पालिशं करोति इति सुनिश्चितं भवति।
अगस्तमासस्य प्रथमे दिने अपराह्णे प्रायः ३ वादने बृहत्पटले दर्शितं यत् तस्मिन् दिने द पेपर इत्यस्मिन् मूलवार्तानां संख्या ८५० अधिका अभवत् ।तत्सहकालं द पेपर इत्यत्र विभिन्नैः सामग्रीनिर्मातृभिः प्रकाशितलेखानां संख्या १० गुणा आसीत् ८,००० तः अधिकाः । एकत्र गृहीत्वा, ThePaper प्रतिदिनं प्रायः १०,००० मौलिकसामग्री-उत्पादानाम् आरम्भं करोति ।
प्रतिदिनं प्रकाशितानां ८०० तः अधिकानां मौलिकलेखानां मध्ये अन्तर्राष्ट्रीयवार्तानां बृहत् भागः अन्तर्भवति । अधुना पत्रं न केवलं चीनदेशे प्रभावशाली माध्यमम् अस्ति, अपितु अन्तर्राष्ट्रीयस्तरस्य अपि महत् प्रभावः अस्ति अनेके अन्तर्राष्ट्रीयपर्यवेक्षकाः द पेपरस्य माध्यमेन चीनदेशं जानन्ति, अवगच्छन्ति च। लियू योङ्गाङ्ग् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयसमाचारं कर्तुं द पेपर इदानीं प्रतिवर्षं बहुविधविदेशसाक्षात्कारस्य व्यवस्थां करोति।
अवगम्यते यत् द पेपर इत्यत्र अधुना कुलम् प्रायः ७०० कर्मचारीः सन्ति, येषु ४०० तः अधिकाः सम्पादककर्मचारिणः, प्रायः १०० तकनीकीकर्मचारिणः, प्रायः २०० परिचालनकर्मचारिणः, लघुः सक्षमः च प्रशासनिकदलः च सन्ति अस्मात् कार्मिकसंरचनातः द्रष्टुं शक्यते यत् द पेपर इत्यनेन मौलिकवार्तानां निर्माणार्थं महत् मानवसंसाधनव्ययः कृतः । क्षैतिजरूपेण तुलनां कर्तुं घरेलुमाध्यमेषु अन्येषु कति घरेलुमाध्यमेषु ४०० जनानां सम्पादकदलः अस्ति ? परन्तु यदि मानवसंसाधनेषु एतादृशः निवेशः नास्ति तर्हि वयं कथं उच्चगुणवत्तायुक्तानि वार्तानि निर्मातुं शक्नुमः?
तृतीयम्, अस्माभिः सामग्रीगुणवत्तायाः यातायातस्य च सम्बन्धं सम्यक् सम्पादनीयं, उच्चस्तरीय-गम्भीर-वार्तासु ध्यानं दातव्यं, तत्सहकालं च भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये विविध-सामग्री-उत्पादाः प्रदातव्याः |.
समसामयिकसमाचारवार्ता सर्वदा एकः वार्ताप्रकारः एव अस्ति यस्य कृते द पेपरः पूर्वमेव राष्ट्रियद्वयसत्रम् इत्यादिषु समसामयिकसमाचारस्य मुख्ययुद्धक्षेत्रे सर्वाधिकसक्रियमाध्यमेषु अन्यतमः अस्ति। आँकडानुसारं २०१७ तमे वर्षात् आरभ्य राष्ट्रियद्वयसत्रेषु द पेपर इत्यस्य ४२ प्रश्नाः पृष्टाः सन्ति, यत् देशस्य स्थानीयमाध्यमेषु प्रथमस्थानं प्राप्तवान्, पीपुल्स डेली, सिन्हुआ न्यूज एजेन्सी, सीसीटीवी इति त्रयाणां केन्द्रीयमाध्यमानां पश्चात् द्वितीयस्थानं प्राप्तवान्
पत्रं जनमतपरिवेक्षणप्रकारस्य गहनप्रतिवेदनस्य अपि महत्त्वं ददाति, २०२४ तमे वर्षे "कोलाहलात् परं च" इति उद्देश्यं कृत्वा रचनात्मकजनमतपरिवेक्षणस्य ब्राण्ड्-विषये केन्द्रितं नूतनं "कागद-अनुसन्धानम्" इति स्तम्भं प्रारब्धवान् दृश्यं प्रति प्रत्यागत्य", तथा च सामग्री प्रमुखविषयैः, सार्वजनिकवेदनाबिन्दवैः, शासनस्य कठिनताभिः च निकटतया सम्बद्धा अस्ति। "पै इन्वेस्टिगेशन" इत्यस्य प्रारम्भात् मासत्रयेषु १६ प्रमुखाः स्थले अन्वेषणलेखाः प्रकाशिताः, ये २३ कोटिभ्यः अधिकवारं ऑनलाइन पठिताः सन्ति ३० जुलै दिनाङ्के प्रकाशितस्य "पै इन्वेस्टिगेशन | निंग्क्सिया जिंगयुआन्: दशसहस्राणि एकरस्य कालाफलरोवनवनपरियोजनायाः "कट्टरपंथी कार्यान्वयनस्य परिणामाः"" इति उदाहरणरूपेण गृहीत्वा संवाददाता निवेशस्य आकर्षणस्य विकासस्य च स्थानीयप्रक्रियायाः अन्वेषणार्थं स्थले एव अन्वेषणं कृतवान् दरिद्रतानिवारणोद्योगाः उत्पद्यमानानां विविधानां समस्यानां गहनविश्लेषणम्। प्रतिवेदनस्य प्रकाशनानन्तरं जिंग्युआन्-मण्डलेन शीघ्रमेव समस्यायाः सूचकानि व्यवस्थितुं विशेषकार्यदलं स्थापितं ।
तदतिरिक्तं द पेपर् इति पत्रिका वार्तासामग्रीणां विविधतायां समावेशं च केन्द्रीक्रियते । न केवलं राजनीतिः, अर्थव्यवस्था, समाजः इत्यादिषु गम्भीरविषयेषु केन्द्रितं भवति, अपितु भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये संस्कृतिः, मनोरञ्जनम्, जीवनम् इत्यादिषु लघुविषयेषु अपि केन्द्रितं भवति इयं विविधसामग्रीरणनीतिः द पेपरं व्यापकं उपयोक्तृसमूहं आकर्षयितुं तथा च माध्यमानां समग्रप्रभावं वर्धयितुं समर्थयति।
वयं किमपि वार्ता न कुर्मः, द पेपरः एकस्य सिद्धान्तस्य पालनम् करोति, यत् "यातायातस्य विषये ध्यानं ददातु, परन्तु यातायातस्य आधारेण नायकानां विषये ध्यानं न ददातु" अतः वयं अश्लीलवार्तानां प्रचारस्य प्रवृत्तिं न अनुसरिष्यामः, न च करिष्यामः यातायातप्राप्त्यर्थं विशुद्धहास्यं वार्ताम् कुर्वन्तु। मूल्याङ्कने पठनस्य राशिः केवलं सन्दर्भमानकः एव, न तु कठोरसूचकः । तेषां मतं यत् यथार्थतया सुसमाचारः एव वार्ता अस्ति या महत्त्वपूर्णा अपि च यातायातस्य आनेतुं शक्नोति।
अन्ते द पेपर इत्यनेन आन्तरिकरूपेण एकं व्यापारिकं वातावरणं निर्मितम् यत् पत्रकारितायाः उत्कृष्टतां साधयति प्रत्येकस्मिन् व्यावसायिक-एकके सम्पादकीय-कर्मचारिणः विचारयन्ति यत् प्रत्येकं वार्ता-खण्डं कथं सम्यक् उत्पादयितव्यम्, न तु विज्ञापनस्य प्रचारः कथं करणीयः, सहकार्यस्य वार्तालापः च। एतादृशं व्यापारवातावरणं बहुषु माध्यमेषु पूर्वमेव दुर्लभम् अस्ति ।
यथा, द पेपर न्यूज विभागे द्वौ दर्जनाधिकाः सम्पादकाः "सटीकतया शीघ्रं च" वार्तानां निर्माणं कथं करणीयम् इति चिन्तयन्ति स्म । सर्वं कार्ये आगमिष्यति इति प्रतीक्षमाणः। एतेषां मूलभूतकौशलानाम् प्रशिक्षणं विना एतेषां सम्पादकानां कृते बहुसंख्याकानां आधिकारिकदस्तावेजानां, सभायाः मसौदे च शीघ्रमेव बहुमूल्यं वार्ताबिन्दून् आविष्कर्तुं असम्भवम्।
तस्मिन् एव काले आगामिवार्तासु पूर्णतया सज्जतायाः महत्त्वं द पेपर् इति पत्रिकायां ददाति । समाचारविभागे बहवः सम्पादकाः लेखकं कथितवन्तः यत् सुसमाचारं कर्तुं एकस्मात् उदाहरणात् अनुमानं कर्तुं अन्येभ्यः प्रकरणेभ्यः अनुमानं कर्तुं च क्षमता भवितुमर्हति यदा वार्ताखण्डं दृष्ट्वा तत्क्षणमेव अन्यवार्तासम्बद्धानि चिन्तनीयानि अस्याः वार्तायां, अस्य आधारेण च तत्सम्बद्धाः विषयाः एकस्मिन् वार्ताखण्डे अतिरिक्तं मूल्यं योजयितुं शक्यन्ते ।
पेपर करंट अफेयर्स विभागे अपि एतादृशं व्यापारिकं वातावरणं वर्तते। अस्मिन् वर्षे फरवरीमासे वाहाहा-संस्थायाः संस्थापकः ज़ोङ्ग-किङ्ग्हो-इत्यस्य गम्भीररूपेण रोगी आसीत् तथापि वहाहा-समूहात् अन्येभ्यः चॅनेलेभ्यः तस्य पुष्टिं कर्तुं वा मिथ्याकरणं कर्तुं वा असमर्थः अभवत् । परन्तु द पेपर-पत्रिकायाः ​​संवाददाता अनेकेषां प्रयत्नानाम् अनन्तरं झेजियांग-विश्वविद्यालयस्य शौ-अस्पतालात् पुष्टिं प्राप्तवान् यत्र ज़ोङ्ग-किंग्होउ-इत्यस्य प्रवेशः अभवत् ततः शीघ्रमेव एषा प्रतिवेदना लिखिता, तस्मिन् समये "हॉट्-हिट्" अभवत्
एकस्मिन् दिने एव पिरामिडस्य निर्माणं न कृतम् । अस्याः निरन्तर-अनुसन्धानस्य, एकस्य पश्चात् अन्यस्य उत्तम-लेखानां पालिश-करणस्य च माध्यमेन एव द पेपरः दशवर्षपर्यन्तं निरन्तरं उच्चगुणवत्तायुक्तानि वार्तानि निर्मातुम् अर्हति, अस्य आधारेण च उत्तमं मीडिया-ब्राण्ड् निर्मातुम् अर्हति
अतः, विगतदशवर्षेषु ThePaper इत्यनेन किं सम्यक् कृतम्? एकस्मिन् वाक्ये वक्तुं ते “वार्तायां निहिताः कदापि आरामं न कुर्वन्ति” “वार्तामात्रे एव ध्यानं ददति” इति । यदि भवान् तस्य व्याख्यानार्थं सिद्धान्तं अन्वेष्टुम् इच्छति तर्हि सः "तुलनात्मकलाभस्य" सिद्धान्तः अस्ति । अद्यतन-अन्तर्जालयुगे यद्यपि सामग्री-आपूर्तिः अत्यन्तं प्रचुरः अस्ति तथापि विश्वसनीय-गहन-गम्भीर-सामग्रीणां गम्भीरः अभावः अस्ति विविधाः "स्व-माध्यमाः" एतादृशी सामग्रीं दातुं न शक्नुवन्ति, न च केवलं मञ्च-आधारित-माध्यमाः एकः नूतनः प्रकारः मुख्यधारामाध्यमः, एतत् प्रदातुं शक्नोति। नूतनमाध्यमवातावरणे मुख्यधारामाध्यमानां सापेक्षिकं लाभः एषः एव ।
अयं लेखः सामग्रीरूपेण "पुराणमद्यस्य" निर्माणे बलं ददाति, यस्य अर्थः न भवति यत् "नवीनशीशी" इति प्रौद्योगिक्याः विकासे ध्यानं न ददाति वस्तुतः, द पेपर इत्यनेन प्रौद्योगिकीसंशोधनविकासाय सर्वदा महत्त्वं दत्तम्, तथा च प्रायः शतजनानाम् एकं तकनीकीदलं स्थापितं यत् अस्य मञ्चनिर्माणस्य, एल्गोरिदमस्य अनुशंसायाः, बुद्धिमान् उत्पादनस्य च क्षेत्रेषु अग्रणीक्षमता अस्ति, तथा च एकः... द पेपरस्य विकासाय अनिवार्यं महत्त्वपूर्णं च समर्थनम्। परन्तु "तुलनात्मकलाभस्य" समानविचारस्य कारणात्, प्रौद्योगिकी कियत् अपि उन्नता भवतु, तस्याः तुलना BAT इत्यादिभिः अन्तर्जालविशालकायैः सह कर्तुं असम्भाव्यम् प्रौद्योगिकी "मात्रं पर्याप्तं भवितुम् आवश्यकम्
दशवर्षेभ्यः अभिसरणस्य अनन्तरं केचन माध्यमाः वार्तासामग्रीणां गुणवत्तां मूल्यं च अवहेलितवन्तः, अपि च माध्यमरूपेण वेषं धारयन्तः सांस्कृतिककम्पनयः अपि अभवन् । पत्रस्य अनुभवः अस्मान् वदति यत् मीडियारूपाः यथापि परिवर्तन्ते तथापि समाचारसामग्रीणां गुणवत्ता मीडियायाः अस्तित्वस्य विकासाय च सर्वदा मौलिकः भवति
इदं केवलं सरलं सामान्यज्ञानं, परन्तु दुर्भाग्येन, इदं बहुभिः माध्यमैः इच्छया वा अनभिप्रेतं वा परित्यक्तम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया