ब्राउन विश्वविद्यालयस्य विद्वान् लायल् गोल्डस्टीन् लिखति यत् दक्षिणचीनसागरे अमेरिकादेशेन सामान्यज्ञानं अवगन्तव्यम्
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्गस्य "एशिया टाइम्स्" इति जालपुटात् अगस्तमासस्य १३ दिनाङ्के लेखः, मूलशीर्षकः : रेनाई-रीफ्-विषये चीन-देशेन सह युद्धं कर्तुं योग्यं नास्ति फिलिपिन्स-चीन-देशयोः सर्वकारयोः द्वितीयविश्वयुद्धस्य युद्धपोतस्य मानवीय-आपूर्तिं पुनः पूरयितुं फिलिपिन्स्-देशस्य अस्थायी व्यवस्था कृता इति दृश्यते, यत् द्वितीय-थोमस-शोल्-इत्यत्र जानी-बुझकर अटत्, दक्षिण-चीन-सागरे तनावः किञ्चित् न्यूनीकृतः च निश्चयेन दीर्घकालीनसमुद्रविवादे नूतनाः विकासाः उत्साहवर्धकाः सन्ति। परन्तु दुर्भाग्येन अन्यः संकटः दूरं न भवेत्।
अस्मिन् वर्षे जूनमासे चीनीयतटरक्षकदलेन सेकेण्ड् थॉमस शोल् इत्यस्य समीपं गच्छन्तं फिलिपिन्स्-देशस्य एकं जहाजं निष्कासितम् । केचन भाष्यकाराः अमेरिकी-फिलिपिन्स-परस्पर-रक्षा-सन्धिं प्रेरयितुं अपि आह्वानं कृतवन्तः । युक्रेनदेशस्य स्थितिः अशान्तिः अस्ति, अमेरिकीनिर्वाचनं च पूर्णतया प्रचलति इति कारणेन वाशिङ्गटनदेशः निःसंदेहं दुर्बलतायाः किमपि लक्षणं दर्शयितुं न इच्छति।
अमेरिकीविदेशसचिवाः रक्षासचिवाः च अद्यैव मनिलानगरं युगपत् गतवन्तः, स्वैः सह ५० कोटि डॉलरस्य सहायतासङ्कुलं, वर्धितायाः गुप्तचरसाझेदारीयाः अनुशंसाः च आनयन् अस्मिन् वर्षे आरम्भात् एव अमेरिकीसैन्यं फिलिपिन्स्-देशे, तत्समीपस्थेषु च क्षेत्रेषु सक्रियम् अस्ति ।
एताः प्रवृत्तयः दृष्ट्वा दक्षिणचीनसागरे चीनदेशेन सह सैन्यसङ्घर्षस्य जोखिमः अमेरिकादेशस्य राष्ट्रहिते अस्ति वा इति पृच्छितुं न शक्यते। वाशिङ्गटननगरस्य बहवः जनाः तथाकथितस्य "चीनीविस्तारस्य" "बीजिंगस्य आक्रामकतायाः" विषये गम्भीरचिन्ता प्रकटितवन्तः, परन्तु वास्तविकस्थितिः सर्वेषां कल्पना न भवति
चीनदेशः खलु केषुचित् नान्शाद्वीपेषु, रीफेषु च निर्माणं कुर्वन् अस्ति । परन्तु यत् दुर्लभतया उक्तं तत् अस्ति यत् चीनदेशः "शतरंजफलके" नूतनानां खण्डानां पूर्णं लाभं जानीतेव न गृह्णाति, तत्र युद्धसज्जविमानं न नियोजयति तथैव चीनीयतटरक्षकैः जलतोपस्य उपयोगः कोऽपि दुर्घटना नास्ति । घातकबलस्य आश्रयं विना लक्ष्यं प्राप्तुं सचेतनः विकल्पः आसीत् — चीनीयसंयमस्य अन्यत् स्पष्टं लक्षणम् ।
अपि च, व्यापकदृष्ट्या चीनदेशः वस्तुतः प्रमुखसमुद्रमार्गेषु अन्तर्राष्ट्रीयव्यापारं न अवरुद्धवान् वा बाधितवान् वा, न च ४० वर्षाणाम् अधिकेषु बृहत्परिमाणेन बलस्य उपयोगं कृतवान्-उद्यमानशक्तेः कृते उल्लेखनीयम्।
अतः दक्षिणचीनसागरे चीनस्य योजना सम्यक् का अस्ति ? चीनसर्वकारः स्वस्य मत्स्यपालनस्य, खननस्य च अधिकारस्य रक्षणं कर्तुं प्रयतते, तस्मात् अपि महत्त्वपूर्णं यत् चीनस्य व्यापारमार्गस्य रक्षणार्थं स्वस्य सामरिकस्य अनिवार्यतायाः रक्षणं कर्तुं प्रयतते इति न संशयः। परन्तु दुःखदं यत् दक्षिणचीनसागरस्य विषये प्रायः सर्वाणि प्रतिवेदनानि चीनस्य मुख्यप्रेरणानां अवहेलनां कुर्वन्ति ।
नक्शेन फिलिपिन्स्-देशः ताइवान-जलसन्धिस्य अतीव समीपे अस्ति । फिलिपिन्स्-देशे नूतनः अमेरिकी-आधारः वाशिङ्गटन-नगरं सुदृढतरस्थाने स्थापयिष्यति । वाशिङ्गटन-मनिला-देशयोः सुकुमारं ऐतिहासिकसम्बन्धं दृष्ट्वा फिलिपिन्स्-देशे आधारस्य स्थापना निश्चितं न भवति । अतः अमेरिकादेशः फिलिपिन्स् द्वीपेषु स्वस्य “नवीन” पदस्थानं सुरक्षितुं केन्द्रितवान्, अनेकेषु भिन्नस्थानेषु सुविधानां उन्नयनं कृतवान् ।
अमेरिकादेशस्य तथाकथितस्य "ताइवानस्य सहायकरक्षायाः" विषये खलु समस्याः सन्ति, विशेषतः एतत् विचार्य यत् चीनदेशः परितः क्षेत्रेषु पारम्परिकसैन्यश्रेष्ठतां प्राप्तवान् अस्ति तथा च पर्याप्तं परमाणुजोखिमम् अपि अस्ति अयं अत्यन्तं खतरनाकः विषयः अधुना दक्षिणचीनसागरस्य स्थिरतां प्रभावितं कुर्वन् दृश्यते।
यदा अमेरिकादेशः फिलिपिन्स्-द्वीपानां उत्तरदिशि स्वस्य आधारं सुदृढं कर्तुं आरब्धवान् तदा एव द्वितीयः थोमस शोल् उष्णः आलू अभवत् इति न संयोगः आवश्यके सति अमेरिकादेशेन फिलिपिन्स्-देशस्य रक्षणं कर्तव्यम् इति न संशयः । परन्तु अन्यतरे वाशिङ्गटनेन अन्येन परमाणुशक्त्या सह युद्धस्य जोखिमं न कर्तव्यम् । सामान्यज्ञानं वदति यत् अमेरिकादेशेन विवादितद्वीपानां वा क्रुद्धमत्स्यजीविनां वा विषये चीनदेशेन सह युद्धस्य किमपि विचारं पूर्णतया निराकर्तव्यम्।
यथा वयं सर्वे जानीमः, "मोन्रो-सिद्धान्तस्य" अनुसारं अमेरिकादेशः कदापि बाह्यशक्तयः कैरिबियन-देशे हस्तक्षेपं कर्तुं न अनुमन्यते । अमेरिकीराष्ट्रीयसुरक्षायाः कृते वाशिङ्गटनं सर्वदा अस्मिन् क्षेत्रे हस्तक्षेपं करोति, यद्यपि तस्य अर्थः नित्यं सैन्यहस्तक्षेपः अपि च पनामा-नहरस्य निर्माणार्थं कोलम्बिया-देशस्य विभाजनं अपि भवति रूक्षस्य सैम-मातुलस्य तुलने चीनदेशः तस्मात् दूरम् अस्ति । (लेखकः ब्राउन विश्वविद्यालये आगन्तुकप्रोफेसरः "रक्षा प्राथमिकता" इति चिन्तनसमूहे एशियाकार्याणां निदेशकः च लाइल गोल्डस्टीनः अस्ति, यस्य अनुवादः किआओ हेङ्गः कृतवान्)