अधुना अपराह्णात् रात्रौ यावत् बीजिंगनगरे वर्षायाः "उच्चप्रसङ्गः" किमर्थम् अस्ति ?
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : अधुना अपराह्णात् रात्रौ यावत् बीजिंगनगरे वर्षायाः “उच्चप्रकोपः” किमर्थम् अस्ति ?
राष्ट्रीयमौसमसूचनाकेन्द्रस्य विश्लेषणानुसारं बीजिंगनगरे जुलै-अगस्तमासेषु १७:०० तः १९:०० वादनपर्यन्तं २०:०० तः २१:०० पर्यन्तं च सर्वाधिकं वर्षा भवति
अधुना बीजिंग-नगरे बहुधा वर्षा भवति, अपराह्णात् रात्रौ यावत् वर्षाणां "उच्चप्रकोपकालः" च । मौसमविज्ञानस्य आँकडानि दर्शयन्ति यत् उत्तरचीनदेशे जुलै-अगस्त-मासेषु वर्षा प्रायः सायंकाले वा रात्रौ वा भवति, तथा च बीजिंग, तियानजिन्, ताङ्गशान् इत्यादिषु समतलनगरेषु "ग्रीष्मकाले बहुरात्रौ वर्षा" इति घटना भवति
बीजिंग-मौसम-वेधशालायाः पूर्वानुमानेन अद्य (२० तमे) दिने मेघयुक्तं भविष्यति, अद्यापि विकीर्णवृष्टिः वा गरज-वृष्टिः वा वर्तते
"बहुरात्रौ वर्षा" इति उत्तरचीनमैदाने ग्रीष्मकालीनवृष्टेः एकं लक्षणम् अस्ति
अन्तिमकालप्रवेशानन्तरं बीजिंगनगरे वर्षा अद्यापि सक्रियः अस्ति । गतसप्ताहे "अपराह्णात् रात्रौ यावत् विकीर्णवज्रवृष्टिः" इति पूर्वानुमानसूचना आसीत् या प्रायः प्रतिदिनं दृश्यते स्म । बीजिंग-नगरस्य अनेकेषु जिल्हेषु वज्रपाताः, प्रचण्डवृष्टि-चेतावनी च प्रायः निर्गताः भवन्ति, स्थानीय-अल्पकालीन-वृष्टिः च तुल्यकालिकरूपेण प्रबलः भवति ।
अद्यतनवृष्टेः लक्षणात् न्याय्यं चेत्, वर्षा प्रायः सर्वदा रात्रौ "वास्तविकं भवति", तथा च स्थानीयतया प्रतिघण्टावृष्टिः भविष्यति यत् प्रचण्डवृष्टेः परिमाणं प्राप्स्यति
यथा, गतशनिवासरस्य (अगस्ट-मासस्य १७ दिनाङ्के) अपराह्णे बीजिंग-नगरस्य केषुचित् नगरीयक्षेत्रेषु दक्षिणपश्चिमपर्वतक्षेत्रेषु च वर्षाजलं केवलं अल्पमात्रायां सिञ्चति स्म, अधिकांशनागरिकाः वर्षाम् अनुभूय न अनुभवन्ति स्म रात्रौ गतं च सहसा वर्षा प्रचण्डा अभवत् । १७ दिनाङ्के २०:०० वादनतः २१:०० वादनपर्यन्तं चाओयांग् किआन्मु-सरोवर-उद्याने ५८.८ मि.मी., शिजिङ्गशान्-नगरस्य वुलितुओ-नगरे ५३.१ मि.मी १८ दिनाङ्के ०:०० वादने टोङ्गझौ-नगरे वर्षा गृहे एव आसीत् ६०.३ मिलीमीटर् आसीत्, यत् गतशनिवासरे वर्षाणां तीव्रतमघण्टा अपि आसीत् उपर्युक्तेषु क्षेत्रेषु १ घण्टायाः वर्षा सर्वेषु प्रचण्डवृष्टिस्तरं प्राप्तवती ।
कालस्य अपराह्णात् रात्रौ यावत् पुनः बीजिंगनगरे विकीर्णाः वज्रवृष्टयः अभवन् । फाङ्गशान्, पिङ्गु, मियुन् च नीलगर्जनस्य, विद्युत्प्रवाहस्य च चेतावनीम् अयच्छन् । केन्द्रीयमौसमवेधशालायाः पीतवर्णीयवृष्टि-तूफान-चेतावनीतः न्याय्यं यत् १९ अगस्त-दिनाङ्के १४:०० वादनतः २० अगस्त-मासस्य १४:०० वादनपर्यन्तं पूर्वी-बीजिंग-नगरे महतीतः अधिकापर्यन्तं वर्षा अभवत्
जनानां भावनाभिः सह सङ्गतरूपेण मौसमविज्ञानस्य आँकडानि दर्शयन्ति यत् उत्तरचीनदेशे जुलै-अगस्त-मासेषु वर्षा प्रायः सायं वा रात्रौ वा भवति, ग्रीष्मकाले च वर्षा प्रायः रात्रौ भवति राष्ट्रीयमौसमसूचनाकेन्द्रस्य विश्लेषणस्य अनुसारं बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रस्य अधिकांशनगरेषु जुलै-अगस्त-मासेषु १९:०० तः २२:०० पर्यन्तं वर्षाप्रवणकालः भवति तेषु बीजिंगनगरे वर्षाप्रवणकालः १७:०० तः १९:०० पर्यन्तं २०:०० तः २१:०० पर्यन्तं च भवति हेबेई प्रान्त। "दीर्घरात्रिवृष्टिः" उत्तरचीनमैदाने ग्रीष्मकालीनवृष्टेः महत्त्वपूर्णलक्षणेषु अन्यतमम् अस्ति ।
अनेकरात्रयः वर्षा ग्रीष्मकाले उच्चतापमानेन, भूभागवितरणेन इत्यादिभिः सह सम्बद्धाः भवन्ति ।
उत्तरचीनमैदाने ग्रीष्मकाले रात्रौ किमर्थम् एतावत् वर्षा भवति ? एतस्य सम्बन्धः ग्रीष्मकाले उच्चतापमानेन सह अस्ति । ग्रीष्मकाले सौरविकिरणं प्रबलं भवति, भूमौ तापमानं दिवसे तीव्रगत्या वर्धयितुं शक्नोति सीमास्तरस्य वायुमण्डलीयः अशान्तिक्रियाकलापः तुल्यकालिकरूपेण प्रबलः भवति, तथा च उपरितनवायुना सह मिश्रणप्रभावः प्रबलः भवति वायुः, न्यून-उच्चतायाः जेट्-प्रवाहस्य तीव्रता दुर्बलतां जनयति यदा रात्रौ निम्नस्तरीयं जेट्-विमानं सुदृढं भवति तदा उपोष्णकटिबंधीय-उच्चस्य वायव्य-प्रान्ते निम्नस्तरीय-विमानस्य वाम-अग्रभागस्य पुरतः च स्थितः बीजिंग-तिआन्जिन्-हेबे-प्रदेशः निम्नस्तरीयः भवति वायुसमागमक्षेत्रं वर्धमानस्य वायुस्य कारणात् रात्रौ वर्षा भवति ।
तदतिरिक्तं भूभागवितरणस्य अपि निश्चितः प्रभावः भवति । चीन-मौसम-प्रशासनस्य मौसमविज्ञान-दत्तांशकेन्द्रस्य अनुसारं दक्षिण-हेबे-नगरात् बीजिंग-पर्यन्तं ताइहाङ्ग-पर्वताः पश्चिमदिशि, मैदानाः च पूर्वदिशि सन्ति अतः उपत्यकावायुसदृशः तापसञ्चारः निर्मितः भविष्यति पर्वतवायुः डुबति, साधारणवायुः च उत्तिष्ठति, वायुमण्डलीयतापस्य वायुस्य च प्रभावेण न्यूनोच्चतायाः जेट्-प्रवाहः सुदृढः भवति, तस्मात् रात्रौ वर्षायाः घटनां प्रवर्धयति
ग्रीष्मकाले रात्रौ वर्षा अधिका भवति, येन जनानां "ग्रीष्मकाले वर्षारात्रयः" इति भावः अपि गभीरा भवति । चीन-मौसम-प्रशासनस्य सार्वजनिक-मौसम-सेवायाः पूर्व-प्रमुखः झू डिंग्जेन् इत्यनेन स्पष्टीकरोति यत्, अत्यधिकवृष्टेः घटने अस्थिरवायुमण्डलीयस्तरीकरणं, जलवाष्पस्य स्थिरधारा, वायुमण्डलीयस्तरीकरणस्य संवहनस्य च अस्थिरता च भवति related to "ताप" "सम्बन्धी।
"ग्रीष्मकाले दिवा तुल्यकालिकरूपेण सूर्य्यः, उष्णः च भवति, अतः तापसञ्चयः अधिकः स्पष्टः भवति । सायंकाले वा रात्रौ वा संवहनस्य तीव्रताम् अङ्गीकुर्वितुं अनुकूलः भवति । अस्मिन् समये ऊर्ध्वस्तरयोः वायुः आरभते get colder again.
मौसमविभागः जनान् स्मारयति यत् मौसमपूर्वसूचनासु चेतावनीसूचनासु च ध्यानं दातव्यं, वर्षासाधनं पूर्वमेव सज्जीकरोतु, रात्रौ वर्षणस्य परिवहनस्य प्रभावे ध्यानं दातव्यम् इति च। अधुना बहुधा वर्षा अभवत्, अतः नद्यः, पर्वतीयक्षेत्राणि च इत्यादिषु सम्भाव्यभूवैज्ञानिकसंकटयुक्तेषु क्षेत्रेषु क्रियाकलापं परिहरितुं प्रयतध्वम्