न्यूजलेटर |. पारम्परिक चीनी चिकित्सा जर्मनजनानाम् स्वास्थ्यं कल्याणं च आनयति
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणजर्मनीदेशस्य बवेरियानगरस्य नूरेम्बर्ग्-नगरस्य बहिः जर्मनीदेशस्य चीनीयजडीबुटीनां बृहत्तमस्य आपूर्तिकर्तायाः डेझोङ्गटाङ्गस्य गोदामे कर्मचारीः अलमारयः आदेशार्थं आवश्यकान् चीनीयजडीबुटीनां खण्डान् चिन्वन् व्यस्ताः सन्ति अत्र यूरोपे २०० तः अधिकाः प्रकाराः सामान्यतया प्रयुक्ताः चीनीयजडीबुटी औषधानि पुटैः समायोज्य सम्पूर्णे जर्मनीदेशे अन्येषु यूरोपीयदेशेषु अपि विक्रीयन्ते
गतशताब्द्याः अन्ते जर्मनीदेशे "पारम्परिकचीनीचिकित्सा उन्मादः" उद्भूतः, पारम्परिकचीनीचिकित्साखण्डानां विपण्यं च तीव्रगत्या विकसितम् डेझोङ्गटाङ्गस्य संस्थापकः झोङ्ग वेन्जुन् इत्यनेन उक्तं यत् तस्मिन् समये बहवः सुस्थापिताः जर्मन-वनस्पति-औषध-कम्पनयः पारम्परिक-चीनी-औषध-खण्ड-विपण्ये प्रवेशं कर्तुं उत्सुकाः आसन् “बहवः जर्मन-जनाः पारम्परिक-चीनी-चिकित्सायाः अतीव रुचिं लभन्ते चीनदेशे यात्रायां औषधं गृहं प्रत्यागत्य अपि स्वपरिसरस्य जनानां चिकित्सां कर्तुं आरब्धवन्तः।
आधुनिकजैवचिकित्सायाः जीवनविज्ञानसंशोधनस्य च क्षेत्रे उन्नतदेशेषु अन्यतमः इति नाम्ना जर्मनीदेशः यूरोपे पारम्परिकपूरकचिकित्सायाः अभ्यासे, अनुसन्धाने च प्रतिनिधिः अस्ति सांख्यिकी दर्शयति यत् पारम्परिकपूरकचिकित्साशास्त्रस्य उपयोगं कुर्वन्तः जर्मनीदेशिनः अनुपातः यूरोपीयदेशेषु प्रथमस्थाने अस्ति । जर्मन-चिकित्सासमुदायस्य सामान्यतया मतं यत् जर्मनीदेशे पारम्परिक-पूरक-चिकित्सायाः महत्त्वपूर्णः भागः जातः इति पारम्परिक-चीनी-चिकित्सा । वर्तमान समये कटि-जानु-सन्धिषु एक्यूपंक्चर-उपचार-परियोजनानि जर्मन-सार्वजनिक-चिकित्सा-बीमायाः प्रतिपूर्ति-व्याप्ति-मध्ये समाविष्टानि सन्ति, तथा च केचन वाणिज्यिक-बीमा-कम्पनयः टीसीएम-निदानस्य, उपचार-परियोजनानां च प्रतिपूर्तिं कर्तुं आरब्धाः सन्ति
तस्मिन् एव काले जर्मनीदेशः पारम्परिकचीनीचिकित्साशास्त्रे प्रयुक्तानां वनस्पतयः स्थानीयकृषेः अन्वेषणमपि कुर्वन् अस्ति । बवेरियाराज्यस्य कृषिसंशोधनसंस्थायाः २० तः अधिकप्रकारस्य पारम्परिकचीनी औषधीयवनस्पतयः क्षेत्रसंवर्धनपरीक्षणं कृतम् अस्ति । वर्तमान समये परिपक्वरोपणप्रौद्योगिकीयुक्ताः ११ प्रजातयः बृहत्परिमाणेन प्रचारार्थं उपयुक्ताः च एन्जेलिका डाहुरिका, आर्टेमिसिया वल्गेरिस्, एस्ट्रागलस् मेम्ब्रेनेसियस् च सन्ति
बवेरियादेशे स्थितं लघुनगरं बैड् कुइट्स्टिङ्ग् जर्मनीदेशे यूरोपदेशे अपि अधिकाधिकजनानाम् प्रसिद्धं जातम् यतः अन्तिमेषु वर्षेषु पारम्परिकचीनीचिकित्साचिकित्सालयः अस्ति लघुनगरस्य केन्द्रे मार्गस्य पार्श्वे जर्मनशैल्याः भवनस्य द्वारस्य बहिः द्वौ भव्यौ चीनीयशिलासिंहौ कूपौ स्तः जर्मनीदेशे प्रथमं पारम्परिकं चीनीयचिकित्सालयं ।" स्थापनायाः ३३ वर्षाणाम् अनन्तरम् अपि एतत् चिकित्सालयं यूरोपे एकमात्रं पारम्परिकं चीनीयचिकित्सालयं वर्तते यत् चिकित्साबीमस्य भुक्तिं करोति, आन्तरिकरोगिणां चिकित्सां च करोति
११ जुलै दिनाङ्के जर्मनीदेशस्य बवेरियादेशस्य बाड् कुइत्ज्टिङ्ग्-नगरे चीन-चिकित्साविश्वविद्यालयस्य बीजिंग-विश्वविद्यालयस्य कुइत्ज्टिङ्ग्-अस्पताले चीनीयचिकित्सावैद्याः रोगीनां सूचनां अभिलेखयन्ति स्म । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिया जिनमिंग इत्यस्य फोटो
क्वेत्जिन्-अस्पतालस्य सल्लाहकारः, चीन-चिकित्साविश्वविद्यालयस्य बीजिंग-विश्वविद्यालयस्य डोङ्गझिमेन्-अस्पतालस्य पूर्व-उपाध्यक्षः च दाई-जिंगझाङ्ग-महोदयः अस्य चिकित्सालयस्य विकासस्य, विकासस्य च साक्षी अभवत् "चिकित्सालयस्य स्थापनायाः आरम्भे वयं चिकित्सापरिचर्यायां ध्यानं दत्तवन्तः। अधिकतया कष्टप्रदरोगयुक्तानां रोगिणां लक्षणानाम् आधारेण वयं पूर्णक्रीडां दत्त्वा रोगिभिः, पाश्चात्यचिकित्सावैद्यैः अन्यैः च सर्वेषां वर्गानां प्रशंसाम् अवाप्तवन्तः to the advantages of traditional Chinese medicine in medical treatment and health care." Dai Jingzhang सः पत्रकारैः उक्तवान् यत् वर्तमानकाले क्वेत्जिंग्-अस्पताले मुख्यतया आन्तरिकरोगिणां चिकित्सा भवति, सर्वेषां रोगिणां च पारम्परिक-चीनी-चिकित्सा, एक्यूपंक्चर-उपचारः च मालिशः अथवा क्यूगोङ्ग-उपचारः अपि प्राप्यते। औसतेन ४ सप्ताहाणां चिकित्सालये निहितस्य समग्रचिकित्सायाः प्रभावशीलता ७०% भवति ।
अस्पतालस्य स्थापनायाः अनन्तरं क्वेत्जिङ्गेन्-अस्पताले ताईची-क्युगोङ्ग-स्वास्थ्यव्यायामानां प्रशिक्षणं निरन्तरं प्रदाति, प्रतिदिनं प्रातःकाले सायं च द्वौ सत्रौ भवति, अस्मिन् वर्षे जुलैमासे एव १२०० तः अधिकाः जनाः स्वास्थ्यव्यायामेषु भागं गृहीतवन्तः
कुएट्सिन्-अस्पतालस्य चीनीय-प्रबन्धन-निदेशकः याङ्ग-लिकुनः एकदा सर्बिया-देशस्य एकस्य रोगी-रोगस्य दीर्घकालीन-त्वक्-रोगस्य तीव्र-आक्रमणेन चिकित्सां कृतवान्, तस्य रोगिणः बहुविध-त्वक्-एरिथेमा, लघु-फोडाः, पप्युल्स् च आसीत्, तस्य सह जानु-कोणयोः वेदना अपि आसीत् . याङ्ग लिकुन् आर्द्रतां, तापं, स्थिरतां च दूरीकर्तुं, यकृत् शान्तं कर्तुं प्लीहां च सुदृढं कर्तुं एक्यूपंक्चरस्य उपयोगं करोति, मनः शान्तं कर्तुं मनः शान्तं कर्तुं च एक्यूपंक्चर-बिन्दून् उपयुज्यते रोगी एक्जिमेटस चर्मशोथः चिकित्सायाः अनन्तरं महतीं सुधारं प्राप्तवान् सः अतीव प्रसन्नः अभवत्, बहुवारं कृतज्ञतां च प्रकटितवान् ।
"यदा चिकित्साप्रभावः ज्ञायते तदा एव वयं पारम्परिकचीनीचिकित्सायां जर्मनजनानाम् विश्वासं अधिकतया निर्मातुं शक्नुमः तथा च पारम्परिकचीनीचिकित्सायाः चीनीयसंस्कृतेः च प्रभावीरूपेण प्रचारं कर्तुं शक्नुमः।
चीनीय-टीसीएम-वैद्यानां प्रयत्नाः, टीसीएम-इत्यस्य प्रभावशीलता च जर्मन-वैद्याः अपि सम्मिलितुं आकर्षितवन्तः । क्वेट्जस्टिन्-अस्पतालस्य जर्मन-निदेशकः स्टीवेन् हेगेल् इत्यनेन उक्तं यत् सः क्वेट्जस्टिन्-अस्पताले स्थापनात् एव कार्यं कुर्वन् आसीत्, सः मूलतः केवलं एकवर्षद्वयं यावत् अत्र कार्यं कर्तुम् इच्छति स्म, परन्तु चीनीयजडीबुटी-चिकित्सायाः, एक्यूपंक्चर-चिकित्सायाः च प्रभावशीलतायाः विषये सः प्रभावितः अभवत् अहं तावत् प्रभावितः अभवम् यत् अहम् अत्र सदा स्थातुं निश्चितवान्।
जर्मनीदेशस्य ब्राण्डेन्बर्ग्-नगरे जर्मन-मालिश-अकादमी अपि अस्ति यत्र १०,००० तः अधिकाः जर्मन-चिकित्साकर्मचारिणः प्रशिक्षिताः सन्ति । महाविद्यालयस्य संस्थापकस्य चिकित्साशास्त्रस्य वैद्यस्य च सन वेइझोङ्गस्य मार्गदर्शनेन जर्मनवैद्याः पुनर्वासभौतिकचिकित्सकाः च टीसीएम-मालिश-प्रविधिं ज्ञात्वा स्नातकपदवीं प्राप्त्वा रोगिणां वेदनानिवारणाय दैनिकचिकित्सायां तानि प्रयुक्तवन्तः
"पाश्चात्यचिकित्साशास्त्रे वेदनानिवारणाय बहवः पद्धतयः नास्ति। औषधस्य सेवनस्य अतिरिक्तं केवलं शल्यक्रियाद्वारा एव चिकित्सा कर्तुं शक्यते, परन्तु तस्य मूलकारणस्य अन्वेषणं न भवति तथा च चिकित्साप्रभावः सीमितः अस्ति इति attention to the integrity and uses different massage techniques for different parts of the body , अनेकेषां जर्मनरोगिणां स्वागतम्। अधुना यावत् १८ वर्षाणि यावत् स्थापितः अयं महाविद्यालयः जर्मनीदेशस्य १५ पाश्चात्यचिकित्साप्रशिक्षणकेन्द्रैः सह सहकार्यं कृतवान् अस्ति ।
११ जुलै दिनाङ्के जर्मनीदेशस्य बवेरियादेशस्य बाड् कुइत्ज्टिङ्ग्-नगरे बीजिंग-चीन-चिकित्सा-विश्वविद्यालयस्य कुइत्ज्टिङ्ग्-अस्पताले चीनीय-चिकित्सा-वैद्याः रोगिणां मालिश-चिकित्सां कर्तुं साहाय्यं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिया जिनमिंग इत्यस्य फोटो
जर्मन-चीनी-नर्सिंग-सङ्घस्य अध्यक्षा मैरी-लुईस् मुलरः ३० वर्षाणाम् अधिककालात् चीनदेशस्य प्रासंगिकविभागैः संस्थाभिः च सहकार्यं कुर्वती अस्ति चीनदेशे अध्ययनं कृत्वा संवादं कुर्वती सा पारम्परिकचीनीचिकित्सायाः एक्यूपॉइण्ट् मालिशः मानवशरीरस्य कृते लाभप्रदः इति आविष्कृतवती, जर्मन-नर्स-भ्यः एतां पद्धतिं शिक्षयति स्म सा मन्यते यत् पारम्परिकचीनीचिकित्सा, पाश्चात्यशैक्षणिकचिकित्सा च उत्तमं पूरकं भवितुम् अर्हति ।
बीजिंग-विश्वविद्यालयस्य चीनीय-चिकित्सा-विश्वविद्यालयस्य कार्यकारी-उपाध्यक्षः झाङ्ग-लिपिङ्ग्-इत्यनेन उक्तं यत् वयं पारम्परिक-चीनी-चिकित्सायाः उत्तम-विकासं करिष्यामः, विदेशेषु च प्रसारयिष्यामः | चीनीराष्ट्रस्य कृते ।
स्रोतः - सिन्हुआनेट्