समाचारं

भारतस्य प्रधानमन्त्री नरेन्द्र मोदी यूक्रेन भ्रमणं करिष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के मीडिया-समाचारानुसारं भारतस्य विदेशमन्त्रालयेन १९ दिनाङ्के उक्तं यत् भारतीयप्रधानमन्त्री मोदी युक्रेनदेशं गमिष्यति इति।

समाचारानुसारं भारतस्य विदेशमन्त्रालयेन मोदी इत्यस्य पोलैण्ड्-युक्रेन-देशयोः भ्रमणस्य विशिष्टा तिथिः न दत्ता, परन्तु भारतीयमाध्यमेन अस्मिन् सप्ताहे अन्ते भ्रमणं भविष्यति इति सूचनाः दत्ताः।

प्रतिवेदने दर्शितं यत् मोदी एकतः मास्को-देशेन सह पारम्परिकं मैत्रीपूर्णं सम्बन्धं धारयति, अपरतः च पाश्चात्य-देशैः सह निकटतरं सुरक्षा-साझेदारी स्थापयितुं प्रयतते |.

समाचारानुसारं रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य मोदी-सर्वकारः रूस-देशस्य स्पष्टनिन्दां परिहरति, तस्य स्थाने उभयपक्षेभ्यः संवादद्वारा स्वमतभेदानाम् समाधानं कर्तुं आग्रहं कृतवान्

दत्तांशमानचित्रम् : १.मोदी

समाचारानुसारं द्वन्द्वस्य प्रारब्धस्य अनन्तरं रूसदेशः भारतस्य मुख्यः आपूर्तिकर्ता अभवत् पश्चिमैः रूसस्य अनुमोदनानन्तरं भारतं रूसस्य कृते बहु आवश्यकं निर्यातविपण्यं जातम् ।

एतेन द्वयोः देशयोः आर्थिकसम्बन्धस्य महती परिवर्तनं जातम् इति प्रतिवेदने मन्यते यदा भारतेन मास्कोनगरं धनं प्रदत्तं तथापि स्वस्य कोटिकोटिरूप्यकाणां रक्षणमपि अभवत् ।

स्रोतः सन्दर्भवार्ता

प्रतिवेदन/प्रतिक्रिया