यूरोपीयविद्युत्कारविक्रये मन्दता
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १९ दिनाङ्के समाचारः प्राप्तःस्पेनस्य एल पेस् इत्यस्य जालपुटे अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीयकारनिर्मातृभिः सम्पूर्णे यूरोपीयकारनिर्माणशृङ्खलायां परिवर्तनार्थं अरबौ यूरो निवेशः कृतः, परन्तु विभिन्नब्राण्ड्-विद्युत्वाहनानां विक्रये सुधारः न अभवत् पुरातनविश्वस्य वाहन-उद्योगः तस्य उड्डयनस्य असफलतायाः कारणेन कुण्ठितः अभवत् । केषुचित् देशेषु विपणयः अपि संकुचन्ति । जर्मन-वाहननिर्मातृसङ्घस्य आँकडानि दर्शयन्ति यत् यूरोपीय-वाहन-विपण्यस्य बृहत्तमः भागः (विद्युत्-वाहन-क्रयण-अनुदानं २०२३ तमस्य वर्षस्य अन्ते समाप्तं भविष्यति) जर्मनी-देशे विद्युत्-वाहन-विक्रये वर्षे वर्षे ३७% न्यूनता अभवत् जुलैमासे, अस्मिन् वर्षे एतावता विक्रयः वर्षे वर्षे २०% न्यूनः अभवत् । जर्मनीदेशस्य वाहनविपण्ये शुद्धविद्युत्वाहनानां भागः सम्प्रति १२.६% अस्ति । यूरोपीयवाहननिर्मातृसङ्घस्य अनुमानं यत् जूनमासपर्यन्तं वर्षे सम्पूर्णे यूरोपीयसङ्घदेशे विद्युत्वाहनानां विपण्यभागः वर्षे वर्षे एकप्रतिशतबिन्दुना न्यूनः अभवत्
स्पेनदेशे फोक्सवैगनसमूहेन निर्मितानाम् इत्यादिषु उद्योगे अरबौ यूरो निवेशस्य स्थितिः खतरे स्थापयति यतः अत्र तया उत्पादितानां कारानाम् एकः बृहत् भागः जर्मनीदेशं प्रति निर्यातितः भवति स्पेनदेशे फोक्सवैगन-कम्पनी स्पेनदेशे निर्मितानाम् कारानाम् विद्युत्करणाय, वैलेन्सिया-देशस्य सगुन्टो-नगरे बैटरी-कारखानस्य निर्माणार्थं च स्वस्य औद्योगिकसाझेदारैः सह प्रायः १० अरब-यूरो-रूप्यकाणि संग्रहयति
“अहं प्रतिदिनं चिन्तितः अस्मि यदा अहं मार्टोरेल्-नगरस्य कारखानम् गच्छामि, यत्र वयं बैटरी-संयोजन-संयंत्रे ३० कोटि-यूरो-रूप्यकाणि निवेशितवन्तः यत् आगामिवर्षे कार्यरतं भविष्यति परन्तु अहं पश्यामि यत् सम्प्रति स्पेनदेशे विद्युत्-कारानाम् विपण्यभागः केवलं अस्ति | प्रायः ५% सौभाग्येन अस्माकं कृते अद्यापि गैस-सञ्चालित-कारानाम् एकः उत्पाद-पङ्क्तिः अस्ति, यस्मिन् अद्यतन-जगति भविष्ये च अस्माकं निवेशः निरन्तरं कर्तव्यः" इति सीट्-क्यूप्रा-ब्राण्ड्-सङ्घस्य मुख्यकार्यकारी वेन् गे अवदत् ।रिफेथ् अवदत् अस्मिन् वर्षे एप्रिलमासे स्पेनदेशस्य एल पेस् इति वृत्तपत्रेण आयोजिते सम्मेलने।
तस्य विपरीतम् पारम्परिकसंकरस्य मृदुसंकरस्य च विक्रयः (ये विद्युत्प्रवाहेन कारं न चालयन्ति, परन्तु अतिरिक्तं लघुशक्तिबैटरीयुक्ताः सन्ति) द्रुततरं वर्धमानाः सन्ति, जुलैमासे तेषां नूतनकारपञ्जीकरणं पेट्रोलकारानाम् अपि अतिक्रान्तम् एतां स्थितिं दृष्ट्वा स्टेलान्टिस् समूहः घोषितवान् यत् अस्मिन् वर्षे यूरोपे ३० मृदुसंकरमाडलं प्रक्षेपयिष्यति, २०२६ तः पूर्वं च अन्ये ६ मॉडल् प्रक्षेपयिष्यति ।
पुरातनमहाद्वीपे विद्युत्कारानाम् दुर्गतिः भवति इति एकं ज्वलन्तं उदाहरणं गतमासे ऑडी इत्यस्य घोषणा अस्ति। वक्तव्ये ऑडी इत्यनेन उक्तं यत् सः "ब्रुसेल्स्-नगरे स्वस्य उत्पादनकेन्द्रस्य पुनर्गठनं कर्तुम् इच्छति" इति । तत्र ऑडी स्वस्य विद्युत् मॉडल्, Q8 e-tron, Q8 Sportback e-tron च उत्पादयति । यदि ऑडी कार्ययोग्यं समाधानं न प्राप्नोति तर्हि पुनर्गठनस्य अर्थः भवितुम् अर्हति यत् कम्पनी संयंत्रं बन्दं करोति, यत्र प्रायः ३,००० जनाः कार्यरताः सन्ति ।
अन्यः जर्मन-वाहननिर्माता मर्सिडीज-बेन्ज् इत्यनेन घोषितं यत् २०२५ तमे वर्षे संकरवाहनसहितं विद्युत्वाहनानां कुलविक्रयस्य ५०% भागं प्राप्तुं कम्पनीयाः मूललक्ष्यं संशोधितम् अस्ति, यत् एतत् इदं लक्ष्यं २०३० पर्यन्तं प्राप्तुं न शक्यते इति अस्य वैश्विकः मुख्यकार्यकारी कल्लेनियस् अस्मिन् वर्षे फेब्रुवरीमासे अवदत् यत् कम्पनी ईंधनस्य इञ्जिनस्य उन्नयनार्थं कार्यं निरन्तरं करिष्यति इति।
जूनमासे मर्सिडीज-बेन्ज्-स्टेलान्टिस्-समूहेन समर्थितेन बैटरीनिर्मातृकम्पनी एसीसी इत्यनेन इटली-जर्मनी-देशयोः बैटरी-कारखानद्वयस्य कार्यं स्थगितम् । स्टेलान्टिस् समूहस्य मुख्यकार्यकारी कार्लोस् टावारेस् इत्यनेन उक्तं यत्, "विद्युत्वाहनानां निवेशयोजनानि वयं विपण्यां विद्युत्वाहनविक्रयस्य वृद्धिदरस्य आधारेण समायोजयिष्यामः।
इदानीं वैलेन्सिया-नगरे संयंत्रं विद्यमानस्य अमेरिकी-वाहननिर्मातृकम्पनी फोर्ड-कम्पनी अपि स्पष्टतया पश्चात्तापं कुर्वन् अस्ति । कम्पनी स्वस्य स्पेन्-देशस्य कारखाने विद्युत्-कार-उत्पादन-मञ्चस्य स्थापनायाः योजनां परित्यज्य तस्य स्थाने स्वस्य वैलेन्सिया-संयंत्रे नूतन-माडलस्य उत्पादन-योजनां आवंटितवती यस्य संकर-संस्करणं भविष्यति फोर्डः प्रतिज्ञायते यत् एतत् मॉडलं सर्वोत्तमविक्रेता भविष्यति तथा च वार्षिकं उत्पादनं ३,००,००० यूनिट् यावत् भविष्यति। तथापि २०२७ तमवर्षपर्यन्तं एतत् मॉडलं न प्रक्षेप्यते । तावत्पर्यन्तं संयंत्रं "नवमाडलस्य कृते रिक्तम्" एव तिष्ठति । फोर्डस्य विद्युत्वाहनविभागस्य मुख्यकार्यकारी मालिन् जया गतमासे ऑटोकार इत्यस्मै अवदत् यत् "२०३० तमवर्षपर्यन्तं सर्वविद्युत्युक्तं गमनम् अस्माकं व्यवसायाय उत्तमः विकल्पः इति वयं न मन्यामहे। एतत् विशेषतया ग्राहकानाम् कृते सत्यम् अस्ति (तियान सीई इत्यनेन संकलितम्)।
२०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के ब्रसेल्स्-नगरस्य ऑडी-कारखाने ऑडी-क्यू८-स्पोर्ट्बैक्-इ-ट्रॉन्-माडलस्य उत्पादनं आरब्धम् । (एएफपी सञ्चिकाचित्रम्)