पर्वताः नद्यः च परस्परं निर्भराः सन्ति, परस्परं रक्षन्ति: Vacheron Constantin’s Métiers d’Art master series नूतनं अध्यायं उद्घाटयति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दीर्घकालीन पारम्परिकचीनीसंस्कृतेः श्रद्धांजलिम् अर्पयितुं स्विस उच्चस्तरीयघटिकनिर्माता वाचेरोन् कॉन्स्टन्टिन् सावधानीपूर्वकं "यिंगहाई हेङ्गशान्, समुद्रजलं, नदीचट्टानानि तथा च समयस्य यात्रा" इति विषये विशेषप्रदर्शनीं निर्मितवती अस्ति, यत्... २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के बीजिंगनगरस्य प्राचीनपुडुमन्दिरस्य पर्दायां अनावरणं भविष्यति।
अस्मिन् विशेषप्रदर्शने "समुद्रजलस्य नदीप्रस्तरस्य च प्रतिमानस्य" उपयोगः भवति यत् मिंग-किङ्ग्-वंशस्य दरबारेषु प्रेरणा-कडिः इति अत्यन्तं गण्यते स्म तथा अन्तरिक्षम्।पूर्वपश्चिमयोः मिश्रणं कृत्वा कालयात्रा।
प्रदर्शनी त्रयः अध्यायाः विभक्ताः सन्ति: "लाइट् बट नॉट शाइनिंग्", "फुशान् लॉन्गएव्टी", "ए परफेक्ट् मेच" च, यत्र चीनस्य उत्तमपारम्परिकसंस्कृतेः, वचेरोन् कान्स्टन्टिनस्य घड़ीनिर्माणकलायाः च कुशलतापूर्वकं संयोजनं कृतम् अस्ति अत्र अतिथयः न केवलं वचेरोन् कान्स्टन्टिनस्य उत्तमघटिकानिर्माणशिल्पस्य प्रशंसाम् कर्तुं शक्नुवन्ति, अपितु “समुद्रजलनदीप्रस्तरप्रतिमानस्य” ऐतिहासिकविकासस्य दूरगामी अर्थस्य च विमर्शपूर्वकं अनुभवं कर्तुं शक्नुवन्ति
"समुद्रजलनद्याः चट्टानप्रतिमानम्" "जियाङ्ग्या समुद्रजलम्" अथवा "समुद्रजलजियाङ्ग्या" इति अपि कथ्यते । एतादृशस्य शुभप्रतिमानस्य, यस्य उपयोगः पूर्वं केवलं राजपरिवारेण, कुलीनैः, मिंग-किङ्ग्-वंशस्य अधिकारिभिः वा कर्तुं शक्यते स्म, तस्य अर्थः अस्ति यत् "पर्वताः, नद्यः च परस्परं निर्भराः सन्ति, परस्परं पश्यन्ति, रक्षन्ति च" इति समुद्रजलस्य चट्टानस्य प्रतिमानेन प्रेरिताः वाचेरोन् कान्स्टन्टिन् इत्यनेन निर्मितस्य मेटियर्स् डी आर्ट् मास्टर श्रृङ्खलायाः चत्वारि कृतिः प्रदर्शन्यां पदार्पणं कृतवन्तः । "सर्ज यूनिवर्स" घड़ी तथा "चन्द्रप्रकाश नदी तथा पर्वत" घड़ी क्रमशः "समुद्रजलनदी चट्टानप्रतिमानस्य" उफानतरङ्गानाम्, स्थायिपर्वतानां च सजीवरूपेण चित्रणार्थं तामचीनीचित्रकला, हस्तउत्कीर्णनम्, आभूषणजडना इत्यादीनां उन्नतघटिकनिर्माणप्रविधिनाम् उपयोगं कुर्वन्ति , gorgeous इदं "चीनीसांस्कृतिकचिह्नानां नमस्कार" इति विषयेण सह Métiers d'Art मास्टरश्रृङ्खलायाः अवधारणां प्रस्तुतं करोति ।
१७५५ तमे वर्षे स्थापनात् आरभ्य वाचेरोन् कान्स्टन्टिन् कलासंस्कृतेः क्षेत्रे गभीरं जडं धारयति, घड़ीनिर्माणकलानां समृद्धव्याप्तेः अन्वेषणाय च प्रतिबद्धः अस्ति १९ शताब्द्याः मध्यभागे चीनदेशेन सह अस्य ब्राण्डस्य अविच्छिन्नबन्धः आसीत्, अन्येषां सामर्थ्यात् शिक्षितुं रङ्गिणं अद्वितीयं च आकर्षणं वाचेरोन् कान्स्टन्टिनस्य कृते सृजनात्मकप्रेरणायाः अक्षयस्रोतः अभवत् विशेषप्रदर्शनस्य "प्रकाशः विना प्रकाशः" इति अध्याये वचेरोन् कान्स्टन्टिन् चीनीयकथापद्धतिं प्रवर्तयन् ब्राण्डस्य "प्रकाशस्य पुस्तकम्" मसिपुस्तकरूपेण प्रस्तुतवान् हस्ते ब्रशं धारयित्वा भिन्न-भिन्न-ऐतिहासिक-अध्यायानां चिह्नं कृत्वा वचेरोन्-कॉन्स्टन्टिन्-सम्बद्धाः ऐतिहासिकदस्तावेजाः समुद्रजलस्य, चट्टानानां च प्रतिमानस्य आच्छादने शनैः शनैः प्रकटिताः, ब्राण्डस्य उत्कृष्टः घड़ीनिर्माण-इतिहासः च कथितः
तदतिरिक्तं विशेषप्रदर्शनस्य "परफेक्ट् मैच" अध्याये चीनी सांस्कृतिकतत्त्वेभ्यः श्रद्धांजलिम् अयच्छन्ती Vacheron Constantin उत्पादानाम् एकः श्रृङ्खला, यथा Métiers d'Art मास्टर श्रृङ्खला Villes Lumières, चीनी राशिचक्रस्य आख्यायिका, "Temple of पुष्पाणि" चीनीयक्रेन आर्किड् इत्यादयः घडिकाः प्रदर्शिताः सन्ति, येषु ब्राण्डस्य घड़ीनिर्माणकलायां चीनस्य गहनसंस्कृतेः च गहनसम्बन्धः वर्ग-इञ्च-डायलद्वारा दर्शितः अस्ति
तथैव चीनस्य उत्तमपारम्परिकसंस्कृतेः वचेरोन् कान्स्टन्टिनस्य च अद्भुतसङ्घर्षेण प्राच्यसौन्दर्यशास्त्रं नूतनकलारूपेण उपस्थितं जातम्, यत् न केवलं घड़ीजगति अनन्तनवीनतां जीवन्ततां च प्रविशति, अपितु चीनीयसंस्कृतेः श्रद्धांजलिम् अपि ददाति, अन्तर्राष्ट्रीयमञ्चं च विस्तृतं करोति। विशेषप्रदर्शनस्य "फुशानदीर्घायुः" इति अध्याये प्रकाशस्य छायायाः च फ्रेमाः चीनीयसभ्यतायां "समुद्रजलं, नदीप्रस्तरप्रतिमानम्" इति अर्थं प्रवाहितप्रतिमानां माध्यमेन सजीवरूपेण वदन्ति, तस्मिन् अन्तिमकल्पनाम्, प्रबलसृजनशीलतां च प्रविशन्ति
तदतिरिक्तं, संग्रहकर्तृभ्यः उधारं गृहीतस्य प्रदर्शनस्य कृते ऐतिहासिकनिक्षेपैः परिपूर्णस्य प्रत्येकं सांस्कृतिकावशेषस्य खण्डः मूलपर्वतजलप्रतिमानात् आरभ्य शाश्वतभूमिसमृद्धपर्वतानां प्रतीकं यावत् "समुद्रजलस्य नदीप्रस्तरस्य च प्रतिमानस्य" पारम्परिकं अलङ्कारं सावधानीपूर्वकं प्रस्तुतं करोति तथा च rivers.वर्षेषु परिवर्तनं चीनस्य भव्यतायाः निरन्तरता अपि दृष्टा अस्ति।
"यदा भवन्तः पर्वतस्य प्रवाहितजलस्य च निकटमित्रं मिलन्ति तदा चीनस्य गुकिन् इत्यनेन सह मित्रतां कृत्वा सङ्गीतस्य माध्यमेन भावनां प्रकटयितुं दीर्घकालीनपरम्परा अस्ति अस्य विशेषप्रदर्शनस्य उद्घाटनसमारोहे गुकिन् वादकः याङ्ग झीजियान् महोदयः the China National Traditional Orchestra and a national first-level performer, played the famous guqin song "Flowing Water" , यस्य तात्पर्यं वचेरोन् कॉन्स्टन्टिनस्य चीनीयपारम्परिकसंस्कृतेः च निकटसङ्घर्षः अस्ति तस्मिन् एव काले चीनदेशे स्विसराजदूतः जुर्ग् बुर्री महोदयः, अस्याः प्रदर्शनस्य क्यूरेटरः सोङ्ग हैयाङ्ग् महोदयः, रिचेमोण्ट् ग्रुप् चीनस्य मुख्यकार्यकारी सुश्री गु जियालिन्, वाचेरोन् कॉन्स्टन्टिन् चीनस्य मुख्यकार्यकारी याङ्ग झेङ्गफेङ्ग् महोदयः च प्रदर्शनस्य भव्यक्षणस्य साक्षिणः भवितुं सर्वे व्यक्तिगतरूपेण उपस्थिताः आसन्।
अस्याः प्रदर्शन्याः माध्यमेन वाचेरोन् कान्स्टन्टिन् स्वयमेव चीनीयसंस्कृतेः ऐतिहासिकविरासतां च अनुभवितवान्, यत् ब्राण्डस्य दीर्घघटिकनिर्माण-इतिहासस्य सांस्कृतिकरूपेण समावेशी-वृत्तेः च सङ्गच्छते भविष्ये ब्राण्ड् कला-संस्कृतेः प्रति स्वस्य अक्षय-उत्साहं निरन्तरं धारयिष्यति, पारम्परिक-चीनी-संस्कृतेः सम्मानेन च कला-समयस्य सौन्दर्यं प्रसारयिष्यति |.
बाई रुइयी महोदयेन प्रदर्शन्याः उद्घाटनसमारोहे स्वभाषणे उक्तं यत्, “स्विस-घटिका-उद्योगस्य दीर्घः इतिहासः अस्ति, अत्यन्तं प्रतिनिधित्वं च करोति, यत् चीन-स्विस-सांस्कृतिक-आदान-प्रदानेषु उपेक्षितुं न शक्यते इति भूमिकां निर्वहति चीन-स्विट्ज़र्ल्याण्ड्-देशयोः उपलब्धीनां आदान-प्रदानं, तथैव संस्कृति-शिक्षा-सांस्कृतिक-अवशेष-संरक्षण-क्षेत्रेषु चीन-स्वीडेन्-देशयोः साधारणदृष्टिः च।"
इयं प्रदर्शनी केवलं आमन्त्रणेन एव अस्ति, २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्कात् आरभ्य, अगस्तमासस्य १८ दिनाङ्कपर्यन्तं भविष्यति । गहनसांस्कृतिकसंवर्धनस्य एषा यात्रा स्वस्य अद्वितीयघटिकनिर्माणकलाभिः सह कालातीतसांस्कृतिकसारं प्रदर्शयति, चीनीसंस्कृतेः प्रति वाचेरोन् कान्स्टन्टिनस्य निश्छलसम्मानं बोधयति, तथा च विश्वं दृष्ट्वा विविधसंस्कृतीनां श्रद्धांजलिप्रदानस्य वाचेरोन् कान्स्टन्टिनस्य दृष्टिः अपि प्रकटयति