समाचारं

जापानी-कार्यकारी-वेतनं वर्षे वर्षे अभिलेख-उच्चतमं स्तरं प्राप्तवान्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १९ दिनाङ्के समाचारः प्राप्तः अगस्तमासस्य ६ दिनाङ्के निहोन् केइजाई शिम्बन् इत्यस्य प्रतिवेदनानुसारं जापानीयानां निगमकार्यकारीणां वेतनं निरन्तरं वर्धते। २०२३ तमे वर्षे ८२ प्रमुखकम्पनीनां कार्यकारीक्षतिपूर्तिः २८ कोटि येन् (प्रायः १.९ मिलियन अमेरिकीडॉलर्) आसीत्, यत् २०२२ तमे वर्षे २% वृद्धिः अभवत्, येन त्रयः वर्षाणि यावत् क्रमशः अभिलेखः उच्चतमः अभवत् बहुराष्ट्रीयनिगमेषु केन्द्रीकृत्य, प्रदर्शनसम्बद्धानि वेतनव्यवस्थानि, इक्विटीप्रोत्साहनप्रणाली च निरन्तरं प्रवर्तन्ते, परिणामाः कम्पनीयाः उत्तमप्रदर्शने, उच्चेषु स्टॉकमूल्येषु च प्रतिबिम्बिताः सन्ति तथापि साधारणकर्मचारिणां व्यवहारे सुधारः भविष्यस्य विषयः अभवत्

विलिस टावर्स् वाट्सन् इति प्रसिद्धा परामर्शदातृकम्पनी जापान, अमेरिका, यूरोपदेशेषु पञ्चसु देशेषु १ खरब येन् तः अधिकस्य परिचालनआयस्य ५९१ कम्पनीनां मुख्याधिकारिणां अन्येषां वरिष्ठकार्यकारीणां च क्षतिपूर्तिविषये आँकडानि कृतवती

जापानीकम्पनीषु नित्यं नियतपारिश्रमिकस्य तुल्यकालिकः उच्चः अनुपातः आसीत्, निवेशकानां मतं यत् एतेन निगममूल्यं वर्धयितुं पर्याप्तं प्रबन्धनं न उत्तेजितं भवति यथा यथा प्रबन्धनप्रतिभायाः वैश्विकयुद्धं तीव्रं भवति तथा तथा अधिकाधिकाः कम्पनयः कार्यप्रदर्शनाधारितवेतनं, इक्विटीप्रोत्साहनं इत्यादीनां वितरणपद्धतीनां विस्तारं कर्तुं आरब्धाः सन्ति

टोयोटा मोटरस्य अध्यक्षस्य अकिओ टोयोडा इत्यस्य २०२३ तमस्य वर्षस्य वेतनं १.६२२ अरब येन् अस्ति, यत् पूर्ववर्षस्य अपेक्षया ६२% अधिकम् अस्ति । अस्मिन् १ अर्ब येन् मूल्यस्य स्टॉक् अन्तर्भवति, यस्य भागः प्रायः ६०% भवति । एतत् यूरोपीयकम्पनीनां मानकानुसारं निर्धारितं भवति ।

हिताची मैन्युफैक्चरिंग् अध्यक्षस्य केजी कोजिमा इत्यस्य वेतनं ६०७ मिलियन येन् यावत् अभवत्, यत् २०२२ तमे वर्षे ३८% अधिकम् अस्ति ।

कम्पनीनां मध्ये वेतनान्तरम् अपि वर्धमानम् अस्ति । विलिस टावर्स वाट्सन् इत्यस्य आँकडानुसारं शीर्ष १०% कम्पनीनां कार्यकारीक्षतिपूर्तिः ७६ कोटि येन् भवति, यत् मध्यमापेक्षया ४८ कोटि येन् अधिकं भवति

तस्मिन् एव काले निगमकार्यकारीणां साधारणकर्मचारिणां च वेतनान्तरं विस्तारितम् अस्ति । Deloitte Touche Tohmatsu Certified Public Accountants इत्यस्य आँकडानुसारं 2023 तमे वर्षे 1 खरब येन तः अधिकं परिचालन-आयस्य जापानी-कम्पनीषु राष्ट्रपतिस्य साधारणकर्मचारिणां वेतनस्य मध्यम-अनुपातः 12.6 गुणा अस्ति, यत् 2019 तमे वर्षे 10.4 गुणाधिकं भवति (संकलित/ली जियुए) २.