2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ५ दिनाङ्के निहोन् केइजाई शिम्बन् इत्यस्य प्रतिवेदनानुसारं खाद्यविशालकायैः खाद्यसंकटं निवारयितुं जैवप्रौद्योगिक्याः आरम्भः कृतः । मेजी होल्डिङ्ग्स् इति संस्था चॉकलेटस्य कच्चामालस्य कोको इत्यस्य कृषिं कर्तुं कोशिकाप्रौद्योगिक्याः उपयोगं करोति, अजिनोमोटो च आहारस्य सूक्ष्मजीवैः उत्पादितानां प्रोटीनानां उपयोगं करोति । जलवायुविषमतायाः, जनसंख्यावृद्धेः च कारणेन अन्नस्य आपूर्तिः अभावः भवितुम् अर्हति । स्वावलम्बनस्य दरः न्यूनः जापानदेशस्य कृते जैवप्रौद्योगिक्याः अपि खाद्यसुरक्षायाः सम्बन्धः अस्ति ।
प्रशिक्षणप्रौद्योगिकी इत्यादिषु खाद्यप्रौद्योगिक्याः दृष्ट्या यूरोपदेशः, अमेरिकादेशः च अग्रणीः सन्ति, तेषां नियमाः अपि दिने दिने सुधरन्ति जापानदेशेन अद्यापि कोशिका-आधारित-आहार-आदिषु सुरक्षा-मानकाः, लेबल-नियमाः च न निर्मिताः, तत्सम्बद्धानि खाद्यानि च विक्रेतुं न शक्नुवन्ति । प्रौद्योगिकीविकासाय अनुकूलं वातावरणं निर्मातुं जापानसर्वकारेण स्वकायदासु सुधारः करणीयः ।
मेइजी अमेरिकनस्टार्टअप-कैलिफोर्निया-इन्क्यूबेशन-कम्पनीयाः प्रौद्योगिक्याः उपयोगं करोति । कैलिफोर्निया-संस्कृति-कम्पनी प्राकृतिक-कोको-तः कोशिकानां निष्कासनं करोति, कोशिकानां प्रसारणार्थं च संवर्धन-यन्त्रस्य उपयोगं करोति । अस्य संवर्धितं कोकोचूर्णं २०२४ तमे वर्षे अमेरिकादेशे विक्रयणार्थं अनुज्ञापत्रं प्राप्स्यति इति अपेक्षा अस्ति ।
संवर्धित-कोको-मध्ये प्राकृतिक-कोको-अपेक्षया एण्टीऑक्सिडेण्ट्-कोको-फ्लेवानोल्-इत्यस्य एकः प्रकारः पॉलीफेनोल्-इत्येतत् अधिकं भवति । संवर्धितचूर्णस्य उपयोगेन निर्मिताः चॉकलेटस्वादयुक्ताः आहाराः २०२५ तमे वर्षे अमेरिकादेशे विक्रीयन्ते । मुख्योत्पादकक्षेत्रे पश्चिमाफ्रिकादेशे जलवायुविषमतायाः कारणात् कोकोबीजस्य अभावः अस्ति, मूल्यानि च वर्धन्ते । मेइजी इत्यनेन कैलिफोर्निया-संस्कृति-कम्पनीयां अतिरिक्तनिवेशः कृतः यत् उत्तरस्य संस्कृति-उपकरण-वर्धनस्य समर्थनं कृतम् ।
अजिनोमोटो प्रोटीनस्य उत्पादनार्थं सूक्ष्मजीवानां पोषकरूपेण कार्बनडाय-आक्साइड् प्रदातुं एतत् प्रौद्योगिकीम् आहारस्य उपरि प्रयोजयति । अस्मिन् न्यूनपर्यावरणभारः दृश्यते ।
अस्य भागीदारः फिन्निश्-देशस्य स्टार्टअप-संस्था सोलर-फूड्स्-इत्यनेन चूर्ण-प्रोटीनस्य विकासः कृतः, सिङ्गापुर-सर्वकाराद् विक्रय-अनुमोदनं च प्राप्तम् । सौर खाद्यस्य प्रोटीनचूर्णस्य कच्चामालस्य एकं कृत्वा अजिनोमोटो इत्यनेन नूतनं जलपानं विकसितं यत् अस्मिन् ग्रीष्मकाले परीक्षणविपणनं भविष्यति। जलपानानाम् उमामी, गन्धः च उन्नतः भवति, तस्य पोषणमूल्यं च अधिकं भवति इति कथ्यते ।