उत्तमसमीक्षायै २ युआन् पुनः प्राप्नुवन्तु, पसन्दस्य कृते उपहारं प्राप्नुवन्तु..."उत्तमसमीक्षायै नगदं पुनः प्राप्तुं" किमर्थम् एतावत् सामान्यम्?
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : "कैशबैक" न सल्लाहः, उत्तमसमीक्षाः वास्तविकतां प्रति आगच्छन्तु (जनाः ध्यानं ददति)
"2 yuan back for good reviews", "gifts for likes"... अनेके उपभोक्तृभ्यः एतादृशानि कार्डाणि वा स्मरणं वा प्राप्तवन्तः। अन्तर्जालयुगे "उच्चरेटिंग्" इत्यस्य अर्थः प्रायः "सद्प्रतिष्ठा" "उच्चयातायात" च भवति । स्वस्य भण्डारस्य रेटिंग्-सुधारार्थं बहवः व्यापारिणः उपभोक्तृभ्यः सकारात्मकसमीक्षां दातुं प्रेरयितुं "सकारात्मकसमीक्षायाः कृते कैशबैक" इत्यादीनां पद्धतीनां उपयोगं कुर्वन्ति, एतेन न केवलं अनुचितप्रतिस्पर्धायाः शङ्का भवति, अपितु अन्येषां उपभोक्तृणां भ्रमः अपि भवति, विश्वसनीयता च प्रभाविता भवति मञ्चस्य रेटिंग् प्रणाल्याः।
पूर्वं यत्र “सद्समीक्षाय नगदं पुनः” इत्यादीनि शब्दानि मुखपृष्ठे प्रकटतया प्रदर्शितानि आसन्, तत्र व्यापारिणः अधुना अधिकं गुप्तं दृष्टिकोणं स्वीकुर्वन्ति, “सद्समीक्षाय नगदं पुनः” इति सूचनां उत्पादपैकेजिंग् मध्ये लघुकागजस्य स्लिप्स् माध्यमेन संलग्नं कुर्वन्ति, लघुपत्तेः इत्यादयः । "अहं प्रायः एतादृशं कार्डं प्राप्नोमि यदा अहं ऑनलाइन शॉपिङ्ग् करोमि। यद्यपि अहं उत्पादेन सन्तुष्टः नास्मि तथापि कदाचित् अहं पश्यामि यत् ते विनयशीलाः सन्ति, वैसे पुस्तकं प्रत्यागन्तुं शक्नुवन्ति, अतः अहं तस्मै पञ्चतारकं रेटिंग् ददामि .
कदाचित्, व्यापारिणः "आदेशं पोस्ट् करणं" इति नाम्ना उपभोक्तृन् नियामकप्रधिकारिणश्च भ्रमम् अपि करिष्यन्ति । यदा अहं ई-वाणिज्य-मञ्चे एकस्य मोबाईल-फोन-विक्रेतुः उत्पाद-पृष्ठे क्लिक् कृतवान् तदा शीर्षके "आदेशं दत्तुं १०-युआन्-रूप्यकाणां रक्त-लिफाफस्य आनन्दं लभत" इति नारा नेत्रयोः आकर्षकम् आसीत् तथापि ग्राहकसेवायाः परामर्शं कृत्वा ते नगदं पुनः प्राप्तुं पञ्चतारकरेटिंग् आवश्यकम् आसीत् । "उत्पादस्य क्रयणकाले अहं स्वस्य अनुभवस्य आधारेण सत्यं मूल्याङ्कनं करिष्यामि। व्यापारिणः उपभोक्तृभ्यः अनुकूलसमीक्षां दातुं वञ्चयितुं एतस्याः प्रेरणापद्धतेः उपयोगं न कुर्वन्तु।" असहायः ।
ऑनलाइन-शॉपिङ्ग् इत्यस्य तुलने अफलाइन-भोजन-व्यापारिणः सकारात्मकसमीक्षायाः विनिमयरूपेण निःशुल्कं पेयं, जलपानम् इत्यादीनि प्रदास्यन्ति, येन जनानां कृते अस्वीकारः कठिनः भवति हुबेई-प्रान्तस्य हुआङ्गगङ्ग-नगरस्य पाठिका सुश्री पान इत्यस्याः कथनमस्ति यत्, "मम प्रायः कष्टं भवति यत् ऑनलाइन 'उत्तमसमीक्षाणां कृते कैशबैक्' इति कार्यक्रमे भागं ग्रहीतुं कष्टं भवति, परन्तु ऑफलाइन् इत्यत्र परिचारकाः सन्ति ये मम कृते तत् कुर्वन्ति, अतः अहं प्रायः तत् स्वीकुर्वन् अस्मि यतोहि अहं मन्ये बहु परिश्रमं विना निःशुल्कं उपहारं प्राप्तुं शक्नोमि " इति ।
“उत्तमसमीक्षाणां कृते कैशबैक्” इत्यस्य प्रसारणेन केचन उपभोक्तारः रेटिंग्-व्यवस्थायां विश्वासं न कुर्वन्ति । केचन पाठकाः अवदन् यत् ते मूलतः उच्चरेटिंग् युक्ते भोजनालये भोजनं सुरक्षितं भविष्यति इति चिन्तयन्ति स्म, परन्तु ते बहुवारं निराशाः अभवन्, व्यञ्जनानां स्वादः च तेषां अपेक्षितापेक्षया दूरम् आसीत् केचन युवानः विद्रोही मानसिकतां अपि विकसितवन्तः, "रिवर्स चेक-इन" इत्यस्य वकालतम् कुर्वन्ति, न्यून-रेटिङ्ग्-व्यापारिणां सक्रियरूपेण प्रयासं कुर्वन्ति च । "अधुना वयं टेकआउट् आदेशयन्ते सति कदाचित् प्रायः ४ अंकानाम् स्कोरं युक्तं भण्डारं जानी-बुझकर चिनोमः, येन जनाः पूर्णाङ्कस्य समीपे स्कोरस्य भण्डारस्य अपेक्षया अधिकं सहजतां अनुभवन्ति, यः शेन्झेन्-नगरे निवसति। गुआङ्गडोङ्ग इति निष्कपटतया अवदत्।
एतेषां व्यवहारानां प्रतिक्रियारूपेण केचन मञ्चग्राहकसेवाकर्मचारिणः अवदन् यत् मञ्चः व्यापारिभ्यः उपभोक्तृभ्यः "उत्तमसमीक्षायै नगदपुनर्दानं" अथवा वेषधारिणं "उत्तमसमीक्षायै नगदप्रतिक्रिया" वा क्रियाकलापानाम् नामधेयेन प्रदातुं न अनुमन्यते यदि समस्याः लभ्यन्ते तर्हि मञ्चः तदनुरूपं उपायं करिष्यति। कस्मिन्चित् मञ्चे व्यापारिकशिकायत-अन्तरफलके क्लिक् कृत्वा "व्यापारिणः उत्तमसमीक्षायाः विनिमयरूपेण उपहारं, छूटं, उन्नतसेवा इत्यादीनि प्रदास्यन्ति" इति शिकायतविकल्पः खलु अस्ति, परन्तु केचन व्यापारिणः अद्यापि उत्तमसमीक्षां प्राप्तुं अन्यथा छूटस्य उपयोगं कुर्वन्ति . "बहवः उपभोक्तारः केवलं उच्च-रेटेड्-भण्डारेषु विश्वासं कुर्वन्ति, तेषां समवयस्काः च दुर्भावनापूर्वकं समये समये दुष्टसमीक्षां लिखिष्यन्ति। तेषां भण्डारविक्रयणं सुनिश्चित्य एतत् कर्तव्यम् अस्ति।
पेकिङ्ग् विश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः पेकिङ्गविश्वविद्यालयस्य ई-वाणिज्यविधिसंशोधनकेन्द्रस्य निदेशकः च Xue Jun इत्यनेन उक्तं यत् व्यापारिणः उपभोक्तृभ्यः विभिन्नरूपेण लाभं प्रदातुं अनुकूलटिप्पणीं दातुं मार्गदर्शनं कुर्वन्ति एतत् "परस्परलाभः" इति प्रतीयते, परन्तु वस्तुतः उपभोक्तृणां ज्ञातुं चयनस्य च अधिकारस्य उल्लङ्घनं करोति, अन्येषां संचालकानाम् विरुद्धं अन्यायपूर्णं स्पर्धां अपि भवति । “अनलाईन-शॉपिङ्ग् करणसमये उपभोक्तारः प्रायः उपयोक्तृसमीक्षाभिः प्रसारितानां सूचनानां उपरि अवलम्बन्ते लाभद्वारा उपभोक्तृणां प्रेरणादायिनीः मालस्य सेवानां च सामान्यमूल्यांकनं प्रभावितं करिष्यति, येन मूल्याङ्कनस्य मूलकार्यं मालस्य सेवानां च अनुभवं प्रदर्शयिष्यति निराकृताः भवेयुः, सम्भाव्यग्राहकाः च भ्रमिताः भवेयुः” इति ।
अस्मिन् वर्षे सितम्बर्-मासस्य प्रथमदिनाङ्के कार्यान्वितानां "अन्तर्जाल-उपरि अनुचित-प्रतिस्पर्धायाः विषये अन्तरिम-विनियमाः" स्पष्टतया उक्ताः यत् संचालकाः उपयोक्तृभ्यः एतादृशेषु अन्तरक्रियाशील-व्यवहारेषु प्रवृत्तुं प्रेरयितुं नकद-छूटस्य, रक्त-लिफाफस्य, कार्डस्य, कूपनस्य इत्यादीनां उपयोगं न करिष्यन्ति | यथा निर्दिष्टप्रशंसा, पसन्दः, लक्षितमतदानं च। Xue Jun इत्यस्य मतं यत् मञ्चानां व्यापारिक-उल्लङ्घनानां निवारणस्य दायित्वं भवति तथा च सहपाठिनां प्रतिवेदनानि स्वीकुर्वन्तु, अनुपालनेन कार्यं कर्तुं व्यापारिणः शिक्षितुं मार्गदर्शनं च कुर्वन्तु, तथा च उपयोक्तृमूल्यांकनेषु हस्तक्षेपं न कुर्वन्तु येन उपभोक्तृमूल्याङ्कनं यथार्थतया मालस्य अथवा सेवानां गुणवत्तां प्रतिबिम्बयितुं शक्नोति।
सत्यं असत्यं च भेदं कर्तुं कठिनं समीक्षाणां सम्मुखे उपभोक्तृभिः उत्पादानाम् सेवानां वा कथं चयनं कर्तव्यम्? बीजिंग तिआन्ची जुन्टाई लॉ फर्म इत्यस्य वरिष्ठः भागीदारः ली फाङ्ग इत्यस्य मतं यत् यदा ऑनलाइन समीक्षायाः उल्लेखं कुर्वन्ति तदा उपभोक्तारः बहुविधमञ्चानां तुलनां कर्तुं शक्नुवन्ति तथा च "शुष्कसूचना" समाविष्टा सामग्रीषु ध्यानं दातुं शक्नुवन्ति। तत्सह, उपभोगं कुर्वन् उत्तरदायी मूल्याङ्कनानि अपि दातव्यानि। तदतिरिक्तं यदि कश्चन व्यापारी "चित्रं पोस्ट् कृत्वा उपहारं ददातु" इति वदति परन्तु वास्तवतः प्रतिज्ञां पूर्णं कर्तुं पूर्वं सकारात्मकसमीक्षायाः आवश्यकता भवति तर्हि तस्य मिथ्याप्रचारद्वारा उपभोक्तृअधिकारस्य उल्लङ्घनस्य शङ्का भवति तथा च तदनुरूपं नागरिकदायित्वं वहितुं अर्हति "यदि कश्चन व्यापारी बहुवारं उत्पीडयति, सकारात्मकसमीक्षां च याचते तर्हि उपभोक्तारः अपि स्वस्य अधिकारस्य हितस्य च रक्षणार्थं मञ्चं प्रासंगिकविभागं च शिकायतुं शक्नुवन्ति।
विशेषज्ञाः अवदन् यत् यदा ऑनलाइन-अफलाइन-उपभोगं कुर्वन्ति तदा उपभोक्तृभिः प्रामाणिकताम् चिन्तयितुं सावधानाः भवेयुः, लघुलाभैः प्रलोभिताः न भवेयुः, मिथ्यासमीक्षाः न करणीयाः। तदतिरिक्तं नियामकप्रधिकारिणां स्वप्रबन्धनदायित्वं निर्वहणार्थं मञ्चानां मार्गदर्शनं कर्तुं, व्यापारिणां उल्लङ्घनानां शीघ्रं अन्वेषणं दण्डं च कर्तुं, निष्पक्षप्रतिस्पर्धायाः, ईमानदारसञ्चालनस्य च भावः विकसितुं व्यापारिणां प्रचारः अपि आवश्यकः अस्ति उपभोक्तृमूल्यांकनतन्त्रं निर्वाहयितुम् उपयोक्तृमूल्यांकनं अधिकं प्रामाणिकं विश्वसनीयं च कर्तुं सर्वेषां पक्षैः मिलित्वा कार्यं कर्तव्यम्।