2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
·एतत् अध्ययनं सिद्धयति यत् वृद्धाः प्रौढाः सङ्गीतस्मृतेः क्षेत्रे कनिष्ठप्रौढानां इव उत्तमं प्रदर्शनं कुर्वन्ति। शोधकर्तारः अग्रे दर्शितवन्तः यत् अनेके अध्ययने ज्ञातं यत् सङ्गीतप्रशिक्षणं सङ्गीतश्रवणे संज्ञानात्मककौशलं निर्वाहयित्वा अन्यक्षेत्रेषु संज्ञानात्मकक्षमतासु सुधारं कर्तुं संज्ञानात्मक "मचायाः" रूपेण अपि कार्यं कर्तुं शक्नोति। एतेन वृद्धानां कृते सङ्गीतपुनर्वासस्य, सङ्गीतप्रशिक्षणस्य च वैज्ञानिकः आधारः प्राप्यते ।
सामान्यतया मन्यते यत् जराप्रक्रियायां यथा यथा वयः वर्धते तथा तथा स्मृतिः इत्यादीनां संज्ञानात्मकक्षमतानां क्रमेण क्षयः भवति, जीवनं कार्यं च प्रभावितं भवति परन्तु वैज्ञानिकाः आविष्कृतवन्तः यत् जनाः "वृद्धावस्थायां अधिकं भ्रमिताः न भवन्ति" यदा कतिपयानि विशिष्टानि सामग्रीनि स्मर्तुं ज्ञातुं च प्रवृत्ताः भवन्ति एकः नूतनः अध्ययनः सूचयति यत् वृद्धाः प्रौढाः सङ्गीतस्मृतौ कनिष्ठप्रौढानां अपेक्षया दुष्टाः न भवेयुः, तथा च सङ्गीतेन सह परिचितता संज्ञानात्मकं समर्थनं प्रदाति इति भासते यत् वृद्धाः प्रौढाः सङ्गीतं श्रेष्ठतया स्मर्तुं ज्ञातुं च साहाय्यं कुर्वन्ति
"संगीतस्मृतौ आयुः परिचितता च प्रभावाः" इति शीर्षकेण अध्ययनं "PLOS ONE" इति पत्रिकायां २०२४ तमस्य वर्षस्य जुलैमासस्य २४ दिनाङ्के प्रकाशितम् ।लेखकः कनाडादेशस्य न्यूफाउण्ड्लैण्ड्-देशस्य अस्ति ।मेमोरियलतः सारा ए न्यूफाउण्ड्लैण्ड् विश्वविद्यालयः, संयुक्तराज्यस्य लिङ्कन् विश्वविद्यालयः च । शोधकर्तारः २० तः ८० वर्षपर्यन्तं वयसः १३९ प्रतिभागिभिः सह प्रयोगं कृतवन्तः, तेषां कृते श्रुतं सङ्गीतं चिन्तयितुं, प्रक्रियायां तेषां प्रदर्शनस्य रिकार्ड् कृत्वा विश्लेषणं कर्तुं च पृष्टवन्तः
यत् जनान् स्मर्तुं साहाय्यं करोति तत् केवलं कण्ठस्थीकरणस्य क्षमता एव न, अपितु पूर्वज्ञानम् अनुभवश्च जनान् सामग्रीं अधिकतया अवगन्तुं स्मर्तुं च साहाय्यं कर्तुं शक्नोति । पूर्वसंशोधनेन ज्ञातं यत् हस्ते स्थितं सङ्गीतकार्यं कर्तुं सामान्यसंज्ञानात्मकतन्त्राणां आवश्यकता भवति चेत् आयुःप्रभावाः प्रबलाः भवन्ति, यदा तु कार्यं कर्तुं सङ्गीतविशिष्टज्ञानस्य आवश्यकता भवति तदा अनुभवप्रभावाः प्रधानाः भवन्ति वृद्धाः प्रौढाः सङ्गीतप्रशिक्षणद्वारा सङ्गीतं यया दक्षतायाः सह कण्ठस्थं कुर्वन्ति, तत् सङ्गीतस्य एव (अर्थात् जटिलता, स्वरस्य) कार्यस्य प्रकारस्य (अर्थात् अल्पकालिकस्य वा दीर्घकालीनस्य) च निर्भरं दृश्यते, यत्र वृद्धाः प्रौढाः अल्पकालीनरूपेण उत्तमं प्रदर्शनं कुर्वन्ति जटिल, अपरिचितसङ्गीतस्य कृते स्मृतिः सरलस्य, परिचितस्य सङ्गीतस्य कृते दीर्घकालीनस्मृतिः च संगीतदृष्ट्या सामान्यतया युवानां अपेक्षया दुष्टतरं प्रदर्शनं कुर्वन्ति ।
अस्मिन् अध्ययने शोधकर्तारः जनानां सङ्गीत-अनुभवस्य वर्णनार्थं "परिचिततायाः" उपयोगं कृतवन्तः, तस्य संचालनं च द्वयोः मापनीय-आयामयोः कृतवन्तः: पिच (स्कीमा-स्मृतिः) तथा नवीनता (वास्तविक-स्मृतिः) इति षड्यन्त्रात्मकस्मृतौ गीतेन सह जनानां परिचितता तानात्मकतायाः रागनिर्देशनस्य च आधारेण भवितुमर्हति यदा सत्यस्मृतौ जनाः गीतं दृढतया स्मर्तुं स्मृतौ अवलम्बन्ते , यद्यपि अहं पूर्वं कदापि एतादृशस्य रागस्य सम्मुखीभूय न अभवम्।
एतयोः आयामयोः आधारेण शोधकर्तारः सङ्गीतस्य त्रीणि खण्डानि चयनं कृतवन्तः, यत्र एकः सुप्रसिद्धः मोजार्टस्य "Eine Kleine Nachtmusik" (Eine Kleine Nachtmusik) अस्ति, तथैव अध्ययनार्थं विशेषरूपेण आज्ञापितौ कार्यौ, एकः तानात्मकः "Pirates" अस्ति समुद्री डाकू वाल्ट्ज", अपरः च अटोनल "अप्रत्याशितरूपेण अनुपस्थितः" इति । प्रतिभागिनः प्रयोगप्रक्रियाम् अवगन्तुं शक्नुवन्ति इति सुनिश्चित्य नियन्त्रणसमूहसङ्गीतरूपेण "सेरेनेड" इत्यस्य उपयोगः कृतः ।
ततः शोधदलेन प्रयोगे भागं ग्रहीतुं स्वयंसेवकान् नियोजयित्वा तेषां सङ्गीतस्य त्रयाणां स्मृतिप्रदर्शनं अवलोकितम् । प्रयोगः लाइव् संगीतसङ्गीतं प्रयोगशाला च इति द्वयोः परिवेशयोः कृतः । संगीतसङ्गीतसमारोहे संगीतसङ्गीतभवने शोधदलस्य स्थापना अभवत्, प्रतिभागिनः संगीतसङ्गीतस्य पूर्वं पश्चात् वा विरामसमये वा प्रश्नावलीः संज्ञानात्मकपरीक्षाः च सम्पन्नवन्तः प्रयोगशालायाः परिवेशे प्रतिभागिनः शान्तप्रयोगशालास्थाने तदेव कार्यं सम्पन्नवन्तः । प्रतिभागिनां आयुःवितरणं २० वर्षाणां यावत् ८० वर्षाणां यावत् आसीत् ५०.७ वर्षीयः ।
प्रयोगस्य आरम्भात् पूर्वं प्रतिभागिनः प्रथमं वाद्यसमूहेन द्विवारं एकलवादकेन च प्रासंगिकं विषयं श्रुतवन्तः येन तेषां सङ्गीतेन परिचिताः भवेयुः तदनन्तरं औपचारिकपरीक्षा अभवत्, यस्मिन् प्रतिभागिनः मिश्रितं प्रदर्शनं श्रुतवन्तः यस्मिन् त्रीणि गीतधुनानि, केचन जामिंगधुनानि च आसन् । प्रत्येकं प्रतिभागी सङ्गीतविषयं श्रुत्वा प्रतिक्रियां दातुं क्लिकरेण सुसज्जितः आसीत् । प्रतिभागिनः सङ्गीतस्य विशिष्टं विषयं श्रुत्वा बटनं क्लिक् कर्तुं वा स्पेस बारं नुदन्तु इति आहूताः आसन् । क्लिकरः प्रतिक्रियासमयं ग्राहकं प्रति वायरलेस् संकेतद्वारा प्रेषयति । मनोविज्ञाने सूचनापरिचयसिद्धान्तस्य आधारेण एतेषां प्रतिक्रियासमयदत्तांशस्य उपयोगेन प्रतिभागिनां रागसंवेदनशीलतायाः गणना कर्तुं शक्यते ।
अध्ययनेन प्रतिभागिनां जनसांख्यिकीयसूचनाः श्रवणस्वमूल्यांकनं च प्राप्तुं संज्ञानात्मकपरीक्षाः प्रश्नावली च परिकल्पिताः। प्रयोगाय कार्यस्मृतेः सामान्यसंज्ञानात्मककार्यक्षमतायाः च सहसंबन्धस्य आधारेण द्वे संज्ञानात्मकपरीक्षायाः चयनं कृतम्, तथैव लाइव् संगीतस्य सरलतायाः आधारेण, अल्फान्यूमेरिक सीक्वेंसिंग् उपपरीक्षा तथा च वेक्सलर एडल्ट् इंटेलिजेन्स स्केल, तृतीयसंस्करणस्य प्रक्षेपवक्रता। प्रश्नावलीयां औसतवर्षेषु शिक्षा, साप्ताहिकक्रियाकलापसमयः, साप्ताहिकसामाजिकसमयः, साप्ताहिकसङ्गीतश्रवणसमयः, सङ्गीतप्रशिक्षणसमयः, अनुकूलश्रवणपरीक्षणमापः इत्यादयः समाविष्टाः आसन् यथा- किं भवन्तः कदापि अन्येषां विषये श्रुतवन्तः यतोहि भवन्तः अनुभवन्ति यत् भवतः श्रवणशक्तिः उत्तमः नास्ति ? यदा त्वं पाकशालायां भवसि तदा घटे क्वथनजलस्य शब्दः श्रूयते वा ?
एतस्य दत्तांशस्य उपयोगेन शोधकर्तारः आयुः, सङ्गीतपरिचयः, पर्यावरणीयपरिवेशः च मध्ये सहसम्बन्धान् अन्वेष्टुं प्रयतन्ते स्म । अध्ययनस्य परिणामाः दर्शयन्ति यत् सङ्गीतस्मृतौ वयसः कोऽपि महत्त्वपूर्णः प्रभावः नास्ति, सङ्गीतपटलस्य एव कठिनता च प्रतिभागिनां सङ्गीतपरिचयप्रदर्शनं प्रभावितं करोति यदा नियन्त्रणसमूहः "सेरेनेड" उपस्थितः आसीत् तदा समग्रतया सर्वोत्तमः प्रदर्शनः परिचितस्वरस्य "Eine Kleine Nachtmusik" इति सेरेनेडः आसीत् । नियन्त्रणसमूहं "सेरेनेड" इत्येतत् विहाय, अपरिचितरेपर्टरीमध्ये प्रतिभागिनां सङ्गीतपरिचयप्रदर्शने महत्त्वपूर्णः अन्तरः आसीत् - तानात्मकानि कार्याणि ("Pirate Waltz") तथा स्वरकार्यं ("अप्रत्याशितरूपेण अनुपस्थितम्"), तथा च सङ्गीतस्वरता मान्यतालाभान् दत्तवती
तदतिरिक्तं प्रतिभागिनां सङ्गीतप्रशिक्षणं आसीत् वा न वा इति किञ्चित् परिचयप्रदर्शने सुधारः अभवत् । औपचारिकसङ्गीतप्रशिक्षणयुक्ताः प्रतिभागिनः विषयगतरागरूपेण अप्रासंगिकधुनानि न्यूनतया श्रुतवन्तः, यदा तु अनौपचारिकसङ्गीतप्रशिक्षणयुक्ताः प्रतिभागिनः रागस्य परिचये अधिकं सटीकाः आसन्
अस्मिन् अध्ययने ज्ञायते यत् वृद्धाः प्रौढाः सङ्गीतस्मृतिक्षेत्रे कनिष्ठप्रौढानां इव उत्तमं प्रदर्शनं कुर्वन्ति । शोधकर्तारः अग्रे दर्शितवन्तः यत् अनेके अध्ययने ज्ञातं यत् सङ्गीतप्रशिक्षणं सङ्गीतश्रवणे संज्ञानात्मककौशलं निर्वाहयित्वा अन्यक्षेत्रेषु संज्ञानात्मकक्षमतासु सुधारं कर्तुं संज्ञानात्मक "मचायाः" रूपेण अपि कार्यं कर्तुं शक्नोति। एतेन वृद्धानां कृते सङ्गीतपुनर्वासस्य, सङ्गीतप्रशिक्षणस्य च वैज्ञानिकः आधारः प्राप्यते ।