समाचारं

दक्षिणकोरियादेशे एआइ-शिक्षणसामग्रीयुक्तानि टैब्लेट्-सङ्गणकानि प्रवर्तयितुं योजना अस्ति, तस्य विरोधार्थं ५०,००० तः अधिकाः मातापितरः याचिकायां हस्ताक्षरं कृतवन्तः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १९ दिनाङ्के ज्ञापितं यत् ब्रिटिश फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अनुसारं दक्षिणकोरियासर्वकारः कृत्रिमबुद्धिशिक्षणसामग्रीभिः सुसज्जितानि टैब्लेट् कक्षासु आनेतुं योजनां करोति।


चित्र स्रोतः Pexels

आगामिवर्षे अस्य कार्यक्रमस्य आरम्भं कर्तुं सर्वकारस्य योजना अस्ति, २०२८ तमे वर्षे शिक्षकाः एतासां कृत्रिमबुद्धिशिक्षणसामग्रीणां उपयोगेन सङ्गीतं, कला, शारीरिकशिक्षा, नीतिशास्त्रं च विहाय सर्वान् विषयान् पाठयिष्यन्ति

आईटी हाउस् इत्यनेन अवलोकितं यत् सर्वकारेण तावत्पर्यन्तं विशिष्टविवरणानि न घोषितानि, केवलं एतानि इति उक्तम्भिन्न-भिन्न-शिक्षण-प्रगतेः अनुसारं शिक्षण-सामग्रीणां अनुकूलनं कर्तुं शक्यते, शिक्षकाः छात्राणां शिक्षणस्य स्थितिं पश्यितुं शक्नुवन्ति।

तस्य प्रतिक्रियारूपेण दक्षिणकोरियादेशे ५०,००० तः अधिकाः मातापितरः याचिकायां हस्ताक्षरं कृतवन्तः ।नूतनप्रौद्योगिकीषु न्यूनं छात्राणां समग्रकल्याणं च अधिकं ध्यानं दातुं सर्वकारेण आग्रहः: "मातापितरौ वयं बहुधा एतादृशान् विषयान् सम्मुखीकृतवन्तः ये (बालानां) डिजिटलयन्त्राणां संपर्कात् उत्पद्यन्ते।"

द्वयोः बालकयोः माता ली सन-युन् प्रतिवदति यत् "अहं चिन्तितः अस्मि यत् डिजिटलयन्त्राणां अत्यधिकप्रयोगेन तेषां मस्तिष्कविकासे, ध्यानस्य अवधिः, समस्यानिराकरणक्षमता च नकारात्मकः प्रभावः भविष्यति - ते पूर्वमेव अतिशयेन कुर्वन्ति। स्मार्टफोनस्य उपयोगं कुर्वन्तु तथा च पट्टिकाः” इति ।