समाचारं

बैडु रोबिन् ली इत्यस्य सुझावः अस्ति यत् युवानां कृते ए.आइ

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १९ अगस्त दिनाङ्के ज्ञापितं यत् १८ अगस्त दिनाङ्के २८ तमे बैडु हैकथॉन् इत्यस्मिन् बैडु संस्थापकः, अध्यक्षः, मुख्यकार्यकारी चरोबिन् ली इत्यस्य सुझावः अस्ति यत् युवानां कृते एआइ विषये मुख्यशिक्षणं न करणीयम्


रोबिन् ली इत्यनेन व्याख्यातं यत् एआइ इत्यस्य एतावता महती क्षमता अस्ति इति कारणं अस्ति यत् कस्मिन् अपि उद्योगे तस्य महत् प्रभावः भवितुम् अर्हति ।केवलं स्वस्य प्रियं प्रमुखं अध्ययनं कुर्वन्तु तथा च एआइ-सम्बद्धानि कानिचन वस्तूनि ज्ञातुम्. विद्यालयनियुक्तेः विषये वदन् रोबिन् ली इत्यनेन उक्तं यत् सर्वाधिकं महत्त्वपूर्णं वस्तु ताजानां स्नातकानाम् आत्मप्रेरणक्षमता एव ताजाः स्नातकाः सर्वे "अज्ञातस्य" चरणं गतवन्तः, परन्तु स्वप्रेरिताः जनाः शीघ्रमेव शिक्षन्ति, महती क्षमता अस्ति,। अन्येभ्यः अपेक्षया शीघ्रं च प्रगतिः भवति।

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारं बैडु सम्प्रति एआइ इत्यस्मिन् बहुधा निवेशं कुर्वन् अस्ति । तदतिरिक्तं प्रायः एकलक्षकम्पनीभिः बैडु वेन्क्सिन्य्यान् इत्यस्य क्षमतायाः उपयोगः कृतः अस्ति ।

रॉबिन् ली अपि बन्द-स्रोत-प्रतिरूपस्य समर्थकः अस्ति, सः स्पष्टतया उल्लेखितवान् यत् "मम विचारेण मुक्त-स्रोतः वस्तुतः एकप्रकारस्य बुद्धि-करः अस्ति "यदा भवान् तर्कसंगतरूपेण तस्य विषये चिन्तयति तदा बृहत् मॉडलस्य किं मूल्यं भवितुम् अर्हति bring and in what way?" यदा मूल्यं मूल्यं आनयति तदा भवन्तः पश्यन्ति यत् भवन्तः सर्वदा बन्द-स्रोत-प्रतिरूपं चयनं कुर्वन्तु। अद्यत्वे, भवेत् तत् ChatGPT अथवा Wen Xinyiyan, बन्द-स्रोत-प्रतिरूपाः अधिकशक्तिशालिनः भवेयुः, तेषां अनुमानव्ययः अपि न्यूनः भवितुमर्हति मुक्त-स्रोतप्रतिमानाः” इति ।