समाचारं

FAW Audi स्वस्य उत्पादपङ्क्तौ पुनर्गठनं करोति, आगामिवर्षे गहनं उत्पादप्रक्षेपणस्य अवधिं प्रविशति च

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"भविष्यत्काले विद्युत्वाहनानि विश्वे आधिपत्यं न प्राप्नुयुः। शुद्धविद्युत्वाहनानि, प्लग-इन् संकरवाहनानि, पेट्रोलवाहनानि च त्रयः भागाः विभक्ताः भविष्यन्ति। गैसवाहनानि अद्यापि अतीव सुलभं, किफायती, विश्वसनीयं, सुरक्षितं च यात्रायाः मार्गः अस्ति। अधुना दशपञ्चदशवर्षेभ्यः परं गैसवाहनानां न्यूनातिन्यूनं ३०% भागः भविष्यति be the most important part of sales." Sales Co., Ltd. इत्यस्य कार्यकारी उपमहाप्रबन्धकः ली फेङ्गाङ्गः अद्यैव पत्रकारैः उक्तवान्।
ऑडी नूतनानां उत्पादपङ्क्तयः विस्तारं त्वरयति तथा च नूतनमञ्चाधारितं अग्रिमपीढीयाः उत्पादानाम् आरम्भं कृत्वा विपण्यस्य विस्तारं कुर्वती अस्ति। वर्तमान समये ऑडी इत्यनेन वैश्विकरूपेण भविष्य-उन्मुखं ब्राण्ड्-परिवर्तनं प्रारब्धम् अस्ति तथा च "ऑडी भविष्य-योजना" (Audi Agenda) इति निर्मितम् अस्ति .अत्यन्तदक्षस्य आन्तरिकदहनइञ्जिनवाहनानां पीढी। ऑडी ब्राण्ड् वैश्विकरणनीत्यां "ऑडी भविष्ययोजनायाः" कार्यान्वयनार्थं चीनीयविपण्यं मूलकार्यक्षेत्रम् अस्ति ।
ऑडी ब्राण्ड् इत्यस्य अग्रिमपीढीयाः उत्पादाः मुख्यतया उच्चस्तरीयविलासिता-इन्धनवाहनानां कृते पीपीसी-मञ्चे तथा च पीपीई-विलासिता-शुद्ध-विद्युत्-मञ्चे आधारिताः भविष्यन्ति, यस्य उत्तरं ऑडी-पोर्शे-योः संयुक्तरूपेण विकसितम् वर्तमान समये पीपीसी मञ्चे आधारितं प्रथमं उत्पादं ऑडी ए 5 इति विदेशेषु अनावरणं कृतम् अस्ति यत् एतत् कारं आगामिवर्षे विस्तारिते संस्करणरूपेण FAW Audi इत्यनेन स्वदेशीयरूपेण निर्मितं भविष्यति, तस्य नामकरणं घरेलु उत्पादनस्य अनन्तरं A5L इति भविष्यति। ली फेङ्गाङ्ग इत्यनेन पत्रकारैः उक्तं यत् २०२५ तः आरभ्य FAW Audi नूतनपीढीयाः उत्पादानाम् एकाग्रप्रक्षेपणस्य अवधिं प्रविशति, तथा च क्रमशः नूतनानां Audi A5L, Q5L, Q6L e-tron, A6L e-tron इत्यादीनां उत्पादानाम् आरम्भं करिष्यति यत् द्वयोः नूतनयोः मञ्चयोः आधारेण भवति , तथा च तान् Audi A5 Avant, S5, S5 Avant इत्यादीनां मॉडल्-इत्यस्य आयातं परिचयं च करिष्यति ।
पीपीसी मञ्चस्य प्रथमः उत्पादः इति नाम्ना ऑडी ए५एल नूतनं इलेक्ट्रॉनिकं विद्युत् च वास्तुकलाम् अङ्गीकुर्वति, यत् डिजाइनस्य प्रौद्योगिकीपरिवर्तनस्य च दृष्ट्या युवानां उपभोक्तृणां आवश्यकतां पूरयति अस्य कारस्य दीर्घता प्रायः ५ मीटर् अस्ति तथा च तस्य चक्रस्य आधारः प्रायः ३ मीटर् अस्ति, यः C-वर्गस्य कारस्य मानकं प्राप्नोति, एतत् क्रीडास्थापनं प्रति केन्द्रितं भविष्यति तथा च BMW 5 Series इत्यस्य मानकचक्रस्थानसंस्करणेन सह स्पर्धां करिष्यति
ज्ञातव्यं यत् ऑडी इत्यस्य नूतनवैश्विकनामकरणनियमानुसारं समसङ्ख्याः विद्युत्माडलस्य प्रतिनिधित्वं करिष्यन्ति, विषमसङ्ख्याः च ईंधनमाडलस्य प्रतिनिधित्वं करिष्यन्ति । परन्तु चीनीयविपण्ये भविष्ये FAW Audi इत्यनेन प्रवर्तितस्य नवमपीढीयाः A6 सेडान् इत्यस्य घरेलुसंस्करणस्य नाम Audi A6L इति निरन्तरं भविष्यति, तथा च Audi A6 e-tron इत्यनेन सह द्विकारसंयोजनं निर्मास्यति यत् अस्ति वैश्विकरूपेण अनावरणं कृतम्। ली फेङ्गाङ्ग इत्यनेन उक्तं यत् चीनीयविपण्ये ए६एल इत्यस्य अतीव विशेषः स्थितिः अस्ति तथा च सः सर्वाधिकं महत्त्वपूर्णः ब्राण्ड् सम्पत्तिः अस्ति तदतिरिक्तं "६" इति संख्या चीनीय पारम्परिकसंस्कृतौ शान्तिस्य सफलतायाः च अनेके सुन्दराणि अर्थानि प्रतिनिधियति, अतः ईंधनवाहनस्य नाम A6L आरक्षितः भविष्यति।
FAW Audi द्वारा नूतनपीढीयाः उत्पादानाम् प्रक्षेपणस्य पृष्ठतः विलासिताकारक्षेत्रे स्पर्धा तीव्रा अस्ति अस्य वर्षस्य प्रथमार्धे सम्पूर्णस्य विलासिताकारविपण्यस्य माङ्गल्याः अधः गमनप्रवृत्तिः दर्शिता अस्ति, मूल्ययुद्धं च... वाहन-उद्योगेन विलासिताकारक्षेत्रं अपि प्रभावितम् अस्ति । एबीबी (ऑडी, मर्सिडीज-बेन्ज तथा बीएमडब्ल्यू) इत्यनेन विगतमासेषु अनेकेषां उत्पादानाम् टर्मिनल्-मूल्यानां महती न्यूनता अभवत् ब्राण्ड्स् हानिस्थितिः। विशेषतः विलासिता-ब्राण्ड्-विद्युत्वाहनानां कृते तेषां टर्मिनल्-मूल्यानि क्षीणानि अभवन्, यत्र प्रायः एकलक्ष-युआन्-अधिकं छूटं भवति ।
जुलैमासे डीलर-भण्डारेषु हानिः भवति स्म, विलासिता-ब्राण्ड्-संस्थाः मूल्ययुद्धात् निवृत्तिम् आरब्धवन्तः । उदाहरणार्थं पूर्वचीनदेशस्य बहवः बीएमडब्ल्यू-विक्रेतारः संवाददातृभिः सह साक्षात्कारे अवदन् यत् तृतीयत्रिमासे आरभ्य बीएमडब्ल्यू-चीन-बीएमडब्ल्यू-ब्रिलियन्स्-इत्यनेन पूर्वक्षेत्रस्य विक्रेतृणां विक्रयलक्ष्यमूल्यांकनं रद्दं कृतम् अस्ति एतेन प्रभाविताः, केषाञ्चन उत्पादानाम् टर्मिनल्-विक्रयमूल्यानि वर्धिताः सन्ति।
"मूल्ययुद्धं कम्पनीनां कृते स्पर्धायां विजयस्य एकः उपायः अस्ति। तैलवाहनानां उद्योगस्य सीमा अधिका अस्ति, नूतनाः प्रवेशकाः न्यूनाः सन्ति, मूलप्रतियोगिनः च तुल्यकालिकरूपेण अधिकं स्थिराः सन्ति। यतः मोटराः, इलेक्ट्रॉनिकनियन्त्रणानि, बैटरी च सार्वत्रिकाः सन्ति, इलेक्ट्रिकः वाहनैः उद्योगस्य सीमा न्यूनीकृता, तथा च अनेके नूतनाः प्रवेशकाः सन्ति, तान्त्रिकस्थितौ, सीमासु च पर्याप्तपरिवर्तनं विना भविष्ये विद्युत्वाहन-उद्योगे प्रतिस्पर्धा अद्यापि तीव्रा भविष्यति, मूल्ययुद्धानि च सामान्यं भविष्यन्ति” इति ली फेङ्गाङ्गः पत्रकारैः उक्तवान् .युद्धं बहुभिः कारकैः निर्मितं भवति, अल्पकालीनरूपेण, मात्रायाः मूल्यसम्बन्धस्य च दृष्ट्या, एकस्याः OEM विक्रयकम्पन्योः रूपेण, विक्रयकम्पनी व्यावसायिकसञ्चालनद्वारा विक्रेतृभिः सह अन्तरक्रियातन्त्रं कार्यनिर्धारणं च शीघ्रं लचीलतया च समायोजितुं शक्नोति। तस्मिन् एव काले वयं दीर्घकालीनवादस्य महत्त्वं ददामः, तस्य पालनञ्च कुर्मः तथा च ग्राहकानाम् स्थिराः उच्चगुणवत्तायुक्ताः च सेवाः प्रदातुं आशास्महे, वयं केवलं मूल्ये स्पर्धां कर्तुम् न इच्छामः, अपितु प्रणालीबलं, उत्पादबलं, सेवा च अधिकं स्पर्धां कर्तुम् इच्छामः बलः। "विशेषज्ञचिन्तनस्य" अन्तर्गतं कारनिर्माणस्य अनुभवः FAW Audi इत्यस्य मूललाभः अस्ति यदा प्रतिस्पर्धायाः सामना भवति तदा प्रथमं स्वस्य लाभं स्थिरं कर्तव्यं ततः स्वस्य दुर्बलतानां पूर्तिः करणीयः ।
"प्रतिस्पर्धायां वयं यत् वातावरणं सम्मुखीकुर्वन्ति तत् जटिलं भवति, अस्माकं कृते भागधारकाणां, अपस्ट्रीम-डाउनस्ट्रीम-साझेदारानाम्, ग्राहकानाञ्च इत्यादीनां भिन्न-भिन्न-हितधारकाणां आवश्यकतानां सन्तुलनं करणीयम्। FAW Audi दीर्घकालीन-वादस्य उपरि बलं ददाति तथा च अस्मिन् वर्षे प्रथमं विलासितायाः परिचालन-तर्कस्य सुदृढीकरणे आग्रहं करोति ब्राण्ड्-विलासिता-ब्राण्ड्-मानकानां अनुरूपं वयं प्रदास्यामः टर्मिनल्-अग्रपङ्क्तिः आन्तरिक-व्यापार-प्रक्रियाः च क्षेत्रीयपरिवर्तनानां माध्यमेन, वर्धितायाः शक्ति-द्वारा च, वयं मानकानां अन्तिम-माइलस्य कार्यान्वयनस्य निरीक्षणं करिष्यामः।" ली फेङ्गाङ्गः पत्रकारैः सह उक्तवान् यत् अत्यन्तं प्रवृत्तेः सन्दर्भे लक्ष्यं प्राप्तुं अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीभ्यः परिश्रमं कर्तव्यं भवति एतादृशेषु परिस्थितिषु व्ययस्य न्यूनीकरणं निरन्तरं कर्तुं सम्बन्धितपक्षेभ्यः अतीव कठिनम् अस्ति तथा सम्पूर्णे विक्रेतापक्षे शुल्कम्। यथा, कार्यदक्षतायाः उन्नयनार्थं विक्रेतृणां कृते बहुसंख्याकाः सूचनाप्रौद्योगिकीसाधनाः विकसिताः, येन श्रमव्ययस्य दबावः न्यूनीकरोति, तथा च विक्रयणस्य, विक्रयोत्तरसेवासञ्चालनस्य च समुचितरूपेण न्यूनीकरणेन केषाञ्चन बृहत्भण्डारस्य परिचालनव्ययः न्यूनीकृतः तदतिरिक्तं विक्रेताजालं तुल्यकालिकरूपेण सौम्यसङ्ख्यायां नियन्त्रितं भवति, एकभण्डारस्य विक्रयणं कार्यक्षमतां च अधिकं ध्यानं दत्तं भवति
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया