समाचारं

तरङ्गाः अनन्ताः सन्ति : BYD चङ्गनस्य नेतृत्वं कृत्वा क्षयः भवति, पारम्परिकनवीनशक्तिस्रोतानां भेदः च तीव्रः भवति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि चीनीयब्राण्डानां भागेन नूतनाः सफलताः प्राप्ताः तथापि पारम्परिकनवीनऊर्जावाहनकम्पनीभिः निर्मितस्य विपण्यसंरचनायाः सूक्ष्मपरिवर्तनं जातम् जुलैमासे प्रथमवारं शीर्षदशसु प्रविष्टः लीप्मोटरः ग्रेट् वालमोटरं निपीडितवान्, येन शीर्षदशसु पारम्परिकब्राण्ड्-सङ्ख्या अष्टतः सप्तपर्यन्तं न्यूनीभूता यद्यपि सूचीयां पारम्परिककारकम्पनीनां संख्या न्यूनीकृता अस्ति तथापि गतमासस्य तुलने सप्तकम्पनीनां कुलविक्रयः वर्धितः अस्ति।
अनेकपारम्परिकनवीनऊर्जावाहनकम्पनीषु BYD इत्यनेन DM-i मॉडलेन सह स्वस्य अग्रणीलाभस्य अधिकं विस्तारः कृतः । निकटतया पृष्ठतः अनुसृत्य, सम्भवतः वाहनबाजारस्य पारम्परिक-अति-ऋतु-प्रभावितौ जीली-चाङ्गन्-योः खुदरा-विक्रयणं विकासश्च जुलै-मासे मन्दं जातम् चेरी, यथा उक्तं, नूतनशक्तिक्षेत्रे अधिकाधिकं "भवतः स्वागतम्" भवति।
नूतनानां ऊर्जावाहनानां तीव्रविकासेन चीनदेशस्य वाहनब्राण्ड्-संस्थाः स्वस्य विपण्यभागस्य अधिकं विस्तारं कृतवन्तः ।
यात्रीकारसङ्घेन प्रकाशितानां तथ्यानां अनुसारं जुलैमासे घरेलुनवीनशक्तियात्रीवाहनानां खुदराप्रवेशस्य दरः प्रथमवारं ५०% अतिक्रान्तवान्, चीनीयब्राण्ड्यात्रीवाहनानां खुदराभागः अपि ६१.८% यावत् अधिकः अभवत्
यद्यपि चीनीयब्राण्डानां भागेन नूतनाः सफलताः प्राप्ताः तथापि पारम्परिकनवीनऊर्जावाहनकम्पनीभिः निर्मितस्य विपण्यसंरचनायाः सूक्ष्मपरिवर्तनं जातम्
यात्रीकारसङ्घेन प्रकाशितस्य जुलैमासस्य नूतन ऊर्जानिर्मातृखुदराक्रमाङ्के प्रथमवारं शीर्षदशसु प्रविष्टः लीपमोटरः ग्रेट् वालमोटर्स् इत्यस्य निपीडनं कृतवान्, येन शीर्षदशसु पारम्परिकब्राण्ड्-सङ्ख्या मूल-८ तः न्यूनीभूता ७.
यद्यपि सूचीयां पारम्परिककारकम्पनीनां संख्या न्यूनीकृता अस्ति तथापि सप्तकम्पनीनां कुलविक्रयः पूर्वमासात् ९,००० वाहनैः वर्धितः ५६०,४०२ वाहनानि यावत् अभवत्
अस्मिन् विषये यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः विश्लेषितवान् यत् चीनीयब्राण्ड्-संस्थाभिः नूतन-ऊर्जा-निर्यात-बाजारेषु महती वृद्धिः प्राप्ता, तथा च प्रमुखाः पारम्परिक-कार-कम्पनयः परिवर्तन-उन्नयनयोः उत्तमं प्रदर्शनं कृतवन्तः
प्रथमसप्तमासेषु सञ्चितविक्रयात् न्याय्यं चेत्, पारम्परिकनवीनऊर्जावाहनकम्पनयः अद्यापि स्वस्य मूलप्रतिमानं निर्वाहयन्ति, शीर्षदशसूचौ शॉर्टलिस्ट् कृतानां अष्टानां ब्राण्डानां कुलविक्रयमात्रा ३.३३ मिलियनवाहनाधिका अस्ति, यत् वर्षे वर्षे वृद्धिः अस्ति ३९.७% विक्रयस्य प्रायः ७०% भागं भवति ।
निगमस्तरस्य DM-i मॉडलविन्यासस्य गभीरतायाः सह नूतन ऊर्जाक्षेत्रे BYD इत्यस्य अग्रणीलाभः अधिकं विस्तारितः अस्ति । जुलैमासे BYD इत्यस्य खुदराविक्रयः अस्मिन् वर्षे प्रथमवारं ३,००,००० वाहनानां अतिक्रान्तवान् । थोकदत्तांशतः न्याय्यं चेत्, जुलैमासे BYD इत्यस्य विक्रयः ३४०,००० वाहनानां अतिक्रान्तवान्, पञ्चममासे क्रमशः ३,००,००० वाहनानि अतिक्रान्तवान्, मासिकविक्रयः च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् प्रथमसप्तमासेषु BYD इत्यस्य संचयी थोकविक्रयः १,९५५,३६६ वाहनानां यावत् अभवत्, येन पूर्णवर्षस्य विक्रयलक्ष्यस्य ५४.३% भागः ३६ लक्षवाहनानां पूर्णः अभवत्
तस्मिन् एव काले BYD इत्यनेन अस्मिन् वर्षे अपि स्वस्य "गोइंग ग्लोबल" प्रक्रियायाः त्वरितता निरन्तरं कृता अस्ति । जुलैमासपर्यन्तं BYD इत्यस्य विदेशेषु विक्रयः २३३,००० वाहनानां अतिक्रान्तः अस्ति, यत् गतवर्षस्य विदेशविक्रयस्य समीपे अस्ति । जुलैमासस्य ४ दिनाङ्के BYD इत्यस्य ८० लक्षतमं नूतनं ऊर्जावाहनं आधिकारिकतया तस्य थाईलैण्ड्-कारखाने उत्पादनपङ्क्तौ लुठितम् ।
BYD इत्यस्य तीव्रप्रगतेः तुलने, Geely तथा Changan, ये निकटतया पृष्ठतः आसन्, ते वाहनविपण्यस्य पारम्परिकस्य off-season इत्यनेन प्रभाविताः भवितुम् अर्हन्ति, तथा च जुलाईमासे तेषां खुदराविक्रयस्य विकासस्य च दराः पूर्वमासस्य तुलने मन्दाः अभवन्
अस्मिन् वर्षे आरम्भात् एव जिक्रिप्टन्, गैलेक्सी इत्यादीनां ब्राण्ड्-समूहानां उत्तमप्रदर्शनेन पारम्परिक-नवीन-ऊर्जा-स्रोतेषु क्रमेण उपविजेता अभवत् विशेषतः, जिक्रिप्टन ब्राण्ड् न केवलं मेमासे न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृतः, नूतन-कार-निर्मातृणां कृते द्रुततम-आईपीओ-इत्यस्य नूतन-अभिलेखं स्थापितवान्; जिक्रिप्टन 001 के विक्रय। तथ्याङ्कानि दर्शयन्ति यत् जुलैमासे जिक्रिप्टन्-नगरे १५,७०० नूतनानि काराः विक्रीताः, प्रथमसप्तमासेषु वर्षे वर्षे ३०% वृद्धिः, जिक्रिप्टन्-नगरेण १०३,५०० नूतनानि काराः वितरितानि, विगत-३३ मासेषु सञ्चित-वितरण-मात्रा ३,००,००० वाहनानि अतिक्रान्तवती
परन्तु “सद्यः एव प्रक्षेपितेन २०२५ जी क्रिप्टन् ००१ तथा ००७ इत्यनेन केषाञ्चन पुरातनजी क्रिप्टन् कारस्वामिनः संयुक्ताधिकारसंरक्षणप्रयासः आरब्धः” इति केचन माध्यमाः ज्ञापयन्ति अवगम्यते यत् जिक्रिप्टन् ००१ मॉडल् अर्धवर्षात् न्यूनेन समये द्विवारं संशोधितः, जिक्रिप्टन् ००७ इत्यस्य अन्तिमसंशोधनं केवलं ८ मासाः पूर्वं कृतम्, अतिरिक्तसाधनानाम् कारणेन मूल्यं न्यूनीकृतम्, येन बहवः महतीं असन्तुष्टिः उत्पन्ना पुरातनकारस्वामिनः। पुरातनकारस्वामिनः प्रसन्नं कर्तुं जी क्रिप्टन् १०,००० युआन् कारक्रयणवाउचरं प्रदास्यति, ये उपयोक्तारः उत्पादनं न निर्धारितवन्तः ते तत्सम्बद्धं २०२५ मॉडलं निःशुल्कं उन्नयनं कर्तुं शक्नुवन्ति
केचन विश्लेषकाः मन्यन्ते यत् नूतन-ऊर्जा-वाहन-विपण्ये वर्तमान-प्रतिस्पर्धा अत्यन्तं तीव्रा अस्ति, तथा च नूतन-उत्पाद-परिवर्तनस्य गतिः क्षमता च प्रतियोगितायाः महत्त्वपूर्णः पक्षः अभवत् यत् नूतन-पुराण-कार-स्वामिनः हितस्य सन्तुलनं कथं करणीयम् इति महत् भविष्यति | कारकम्पनीनां कृते परीक्षणम्।
तस्य तुलने चङ्गन्-नगरं बहिः ऋतुकाले अधिकं प्रभावितं दृश्यते, समग्रविक्रयः १७.८६% इत्येव तीव्ररूपेण न्यूनीकृत्य जुलैमासे १७०,६०० यूनिट् यावत् अभवत् । स्वतन्त्रनवीनशक्तेः दृष्ट्या अविटा, कियुआन्, डीप् ब्लू इत्यादीनां अनेकानाम् ब्राण्ड्-प्रयत्नानाम् अभावे अपि समग्रविक्रये तस्य योगदानं केवलं २६.१% आसीत् सन्दर्भरूपेण जीली इत्यस्य नूतनानां ऊर्जा-उत्पादानाम् विक्रयस्य प्रायः ४०% भागः भवति ।
वर्षस्य उत्तरार्धे चङ्गन् नूतनऊर्जाक्षेत्रे नूतनानां उत्पादानाम् आरम्भं करिष्यति, यत्र चङ्गन् कियुआन् ई०७, डीप् ब्लू एल०७, डीप् ब्लू एस०५ च सन्ति तदतिरिक्तं अविता पूर्णतया विस्तारित-परिधिक्षेत्रे प्रवेशं करिष्यति, "EV+REEV एकत्र उड्डीयमानः, ४ मॉडल् ८ उत्पादाः च" इति मैट्रिक्सं निर्मास्यति तथा च वर्षस्य अन्तः एकं नूतनं सेडान-उत्पादं प्रक्षेपणं भविष्यति नूतनानां उत्पादानाम् क्रमेण प्रक्षेपणेन चङ्गनस्य स्वतन्त्रा नूतना ऊर्जा कीदृशं प्रदर्शनं आनयिष्यति इति प्रतीक्षा कर्तुं योग्यम् अस्ति।
शीर्षत्रयस्य पारम्परिकनवीनऊर्जावाहनानां अतिरिक्तं SAIC-GM-Wuling, Thalys, Chery, GAC Aian च सर्वेषु जुलैमासे विक्रयक्रमाङ्कने परिवर्तनं दृष्टम् तेषु साइरसः अन्तिमेषु मासेषु उच्चवृद्धिप्रवृत्तिं निरन्तरं कृतवती, जुलैमासे वर्षे वर्षे ८ गुणाधिकं वृद्धिः, जूनमासस्य तुलने १९३.४ प्रतिशताङ्कानां वृद्धिः तथापि तस्य विक्रयः मासे ३.१% न्यूनः अभवत् -मासः, येन जुलैमासे तस्य श्रेणी ६ क्रमाङ्कस्य जनानां कृते पतिता ।
स्वस्य वेन्जी मॉडल् इत्यस्य उष्णविक्रयेण साइरसः अन्तिमेषु मासेषु बहुवारं वर्षे वर्षे सशक्तं वृद्धिप्रवृत्तिं निर्वाहितवान् अस्ति । परन्तु केचन विश्लेषकाः सूचितवन्तः यत् चेरी तथा बीएआईसी इत्यनेन सह सहकार्यं कृत्वा हुवावे इत्यस्य ज़िजी, क्षियाङ्गजी इत्यादीनां ब्राण्ड्-प्रक्षेपणेन साइरसः "अधुना हुवावे इत्यस्य एकमात्रः न भविष्यति" इति द्रष्टव्यम् अस्ति यत् वेन्जी इत्यस्य वर्तमानगतिम् अस्य... भविष्य। ।
अपि च द्विगुणीकरणस्य दरं निर्वाहयन् चेरी अस्ति। अस्मिन् वर्षे आरम्भात् आरभ्य चेरी वास्तवमेव नूतन ऊर्जायाः क्षेत्रे अधिकाधिकं "भवतः स्वागतम्" अभवत् तस्य ब्राण्ड्-संस्थाः चेरी फेङ्ग्युन्, जितु-शानहाई, ज़िंग्टु-जिंग्युआन्, iCAR-ब्राण्ड्-संस्थाः क्रमशः प्रारब्धाः सन्ति नवीन उत्पाद। विशेषतः iCAR ब्राण्ड् कृते प्रथमं उत्पादं ५ मासान् यावत् विपण्यां अस्ति, तस्य वर्तमानसञ्चितविक्रयः ३१,६५१ यूनिट् यावत् अभवत् ।
समग्रतया चीनदेशस्य ब्राण्ड्-संस्थाः पारम्परिक-नवीन-ऊर्जा-वाहनानां मासिक-विक्रयणस्य प्रचारार्थं निरन्तरं प्रयत्नाः कुर्वन्तः सन्ति तथापि तस्मिन् एव काले ब्राण्ड्-मध्ये भेदः अपि गभीरः भवति उत्पादस्य आक्रामकस्य अग्रे विमोचनेन सह पारम्परिकनवीनशक्तिः समग्ररूपेण अस्मिन् वर्षे उत्तरार्धे परिवर्तनं निरन्तरं भवितुं शक्नोति। (चीन आर्थिकजालस्य संवाददाता गुओ ताओ)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया