2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धेः (AI) युगः आगतः - अस्मिन् सहमतिहीनयुगे एतत् कतिपयेषु सहमतिषु अन्यतमम् अस्ति । परन्तु अद्यापि सहमति-कर्मयोः मध्ये अन्तरं वर्तते। बोस्टन् परामर्शसमूहः (BCG) तथा MIT Sloan Management Review इत्यनेन संयुक्तरूपेण प्रारब्धः शोधप्रतिवेदनः दर्शयति यत् विश्वे सर्वेक्षणं कृतेषु ३,००० कार्यकारीषु ८५% अधिकाः मन्यन्ते यत् AI इत्यनेन कम्पनीयाः कृते नूतनाः प्रतिस्पर्धात्मकाः लाभाः आन्यन्ते, परन्तु ३९% तः न्यूनाः मन्यन्ते यत् एआइ कम्पनीं प्रति नूतनानि प्रतिस्पर्धात्मकानि लाभानि आनयिष्यति इति % कम्पनीभिः स्वकीयानि एआइ रणनीतयः निर्मिताः सन्ति। यद्यपि जननात्मकः एआइ पूर्वप्रौद्योगिक्याः अपेक्षया दूरं शीघ्रं प्रविशति तथापि तस्य तीव्रविकासः प्रायः नीतिनिर्मातारं अभिभूतं त्यजति । अपरपक्षे एआइ-उद्योगेन बहु निवेशः कृतः, यस्य प्रभावः विद्यमानव्यापारप्रक्रियासु प्रतिभादलेषु च भवितुम् अर्हति, येन कम्पनीनां प्रतीक्षा-दृष्टि-मानसिकता वर्धिता अस्ति
मार्केट्-उपभोक्तृपक्षतः आरभ्य कम्पनीभ्यः एतां प्रचण्डा एआइ-तरङ्गं अधिकतया अवगन्तुं नियन्त्रयितुं च साहाय्यं कर्तुं शक्यते । यथा, चीनीयग्राहकाः एआइ, एआइ-स्वीकारस्य स्तरं, एआइ-स्वीकारे तेषां बाधाः च कियत् गभीररूपेण अवगच्छन्ति, एतेषां प्रश्नानां परिमाणात्मकानि उत्तराणि वा अधिकं गहनं विश्लेषणं वा न प्राप्तम्। बीसीजी इत्यस्य प्रासंगिकं शोधं चीनीयकम्पनीनां एआइ-विषये उपभोक्तृणां अपेक्षाणां गहनतया अवगमनं प्राप्तुं साहाय्यं कर्तुं शक्नोति तथा च एआइ-युगस्य नूतने परिदृश्ये अवसरान् ग्रहीतुं साहाय्यं कर्तुं शक्नोति।
चीनी उपभोक्तृणां जननात्मक एआइ विषये जागरूकता विश्वस्य सर्वोत्तमेषु अन्यतमः अस्ति, एआइ विषये तेषां अपेक्षा अपि अधिका अस्ति, येन चीनीयविपण्ये एआइ इत्यस्य व्यापकप्रयोगः अभवत् बीसीजी चीनदेशे जनरेटिव एआइ इत्यस्य उपयोक्तृचित्रस्य वर्णनं करोति, तथा च विभिन्नेषु परिदृश्येषु उद्भूतानाम् आवश्यकतानां उपयोगं करोति यत् कम्पनीभ्यः भविष्यस्य माङ्गविस्तारस्य दिशायाः विषये चिन्तयितुं सहायकं भवति तथा च उद्यमेषु जनरेटिव एआइ अनुप्रयोगस्य व्यावसायिकप्रतिरूपस्य विषये चिन्तयितुं साहाय्यं करोति।
एआइ चीनीयग्राहकानाम् अत्यन्तं प्रवेशं करोति
जनरेटिव एआइ न तु नूतनं उत्पादं न च कृत्रिमबुद्धेः समग्रं अपितु एल्गोरिदम्, डाटा, कम्प्यूटिंगशक्ति इत्यादीनां प्रौद्योगिकीनां परिपक्वतायाः कारणेन कृत्रिमबुद्धेः विकासे एकः प्रमुखः सफलता अस्ति २०२२ तमस्य वर्षस्य अन्ते ChatGPT इत्यस्य उद्भवेन चिह्निताः अति-बृहत्-परिमाणस्य, अति-बहु-पैरामीटर्-गहन-न्यूरल-जालस्य (बृहत्-माडलस्य) बुद्धि-विस्मयकारी-स्तरं निरन्तरं प्रदर्शयन्ति जेनरेटिव एआइ द्रुतगत्या प्रवेशं कृत्वा बृहत् परिमाणं निवेशं आकर्षितवान् विभिन्नाः बृहत् मॉडलकम्पनयः प्रतियोगितायां महतीं प्रगतिम् अकरोत्, तथा च एआइ आधारभूतसंरचना, एआइ अनुप्रयोगाः, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां सम्बद्धानां औद्योगिकशृङ्खलानां प्रारम्भे आकारः प्राप्तः
सामान्यप्रयोजनप्रौद्योगिकीनां पूर्वपीढीनां तुलने जननेटिव एआइ केवलं १० मासेषु बृहत्परिमाणेन प्रवेशं प्राप्तवान्, यत् विद्युत् ३७ वर्षेभ्यः अन्तर्जालस्य १७ वर्षेभ्यः च दूरम् अतिक्रान्तम् बीसीजी इत्यस्य शोधं दर्शयति यत् विश्वे उपभोक्तृणां जनरेटिव एआइ विषये उच्चा जागरूकता अस्ति, चीनीयग्राहकाः च २१ देशेषु सर्वोत्तमेषु सन्ति, लघुवीडियो इत्यादीनां मञ्चानां प्रसारणे चैटजीपीटी इत्यस्य जागरूकतादरः ८६% यावत् अभवत्, यत् मार्केट्-अतिक्रमणं कृतवान् यथा अमेरिका, जापान, फ्रान्स च । बीसीजी इत्यनेन सर्वेक्षणं कृतेषु ३,००० चीनीयग्राहकेषु ८०% अधिकाः जननेटिव् एआइ विषये अवगताः सन्ति, ४४% जनाः पूर्वमेव जनरेटिव् एआइ अथवा तत्सम्बद्धकार्यस्य उपयोगं कृतवन्तः
जनसंख्यास्तरीकरणस्य दृष्ट्या ये जनाः जननात्मक-एआइ-इत्यस्य अवगमनं, उपयोगं च कुर्वन्ति ते तुल्यकालिकरूपेण युवानः, तुल्यकालिकरूपेण उच्च-आयस्य, उच्चशिक्षिताः च सन्ति । यथा, जेड-जनरेशनस्य, वाई-पीढीयाः च जागरूकता-उपयोग-दराः दश-पीढीतः अग्रे सन्ति, तथा च धनिकजनानाम् जागरूकता-दरः ९९% यावत् अधिकः अस्ति, यत् मुख्यधारा-मध्यम-आय-जनानाम् ७३% इत्यस्मात् बहु अधिकम् अस्ति
रोचकं तत् अस्ति यत् यद्यपि कतिपयानां उत्पादानाम् लोकप्रियप्रवृत्तयः परम्परागतरूपेण प्रथमस्तरीयनगरैः नेतृत्वं कृतवन्तः तथापि जननात्मक-एआइ-परिचये उपयोगे च एषः क्षेत्रीयः अन्तरः महत्त्वपूर्णतया दुर्बलः अभवत् सामान्यतया जागरूकतायाः दराः अधिकाः भवन्ति । उपयोगदरस्य दृष्ट्या नूतनानि प्रथमस्तरीयनगराणि उन्नतप्रवृत्तिं दर्शयन्ति ।
सामान्यतया सर्वेषु नगरस्तरेषु जागरूकतायाः दराः अधिकाः भवन्ति इति कारणेषु एकं कारणं अस्ति यत् चीनीयग्राहकानाम् एआइ-विषये विस्तृतश्रेणीभ्यः विविधेभ्यः च सूचनास्रोतेभ्यः प्रवेशः, अवगमनं च भवति लघु-वीडियो-मञ्चाः सामाजिक-जालपुटानि च, मुख्यधारा-चैनेल्-द्वयत्वेन, एआइ-ज्ञानस्य लोकप्रियीकरणे एआइ-अनुप्रयोगानाम् प्रचारे च प्रमुखां भूमिकां निर्वहन्ति । तस्मिन् एव काले व्यावसायिकसूचनामञ्चप्रसारस्य व्यवहारमार्गस्य अवहेलना कर्तुं न शक्यते, यत् संयुक्तरूपेण जनसामान्यस्य मध्ये जननात्मक-एआइ-इत्यस्य तीव्र-लोकप्रियीकरणं लोकप्रियीकरणं च प्रवर्धयति
विश्वस्य २१ देशेषु चीनदेशस्य उपभोक्तृणां एआइ-विषये सर्वाधिकं अपेक्षाः सन्ति । समग्रतया चीनीयग्राहकानाम् जननात्मक-एआइ-विषये सकारात्मकं दृष्टिकोणं वर्तते । चिन्तानां अभावेऽपि ते एआइ-इत्यनेन तेषां कार्ये जीवने च सकारात्मकपरिवर्तनं आनेतुं विश्वासं कुर्वन्ति, अपेक्षन्ते च।
जीवनस्य कार्यस्य च दृश्ययोः समानरूपेण ध्यानं ददातु
पूर्वं यत्र अधिकांशः प्रौद्योगिकी-अनुप्रयोगाः जीवनस्य वा कार्यस्य वा कतिपयेषु क्षेत्रेषु सीमिताः आसन्, तस्य विपरीतम्, जननात्मक-एआइ अथवा बृहत्-माडल-उत्पादानाम् एकः लाभः तेषां प्रबल-बहुमुख्यता अस्ति बीसीजी इत्यस्य शोधकार्यं कृत्वा ज्ञातं यत् आर्धाधिकाः (५३%) जननात्मकाः एआइ उपयोक्तृसमूहाः व्यक्तिगतजीवने कार्यस्थले च एतस्य प्रौद्योगिकीस्य सक्रियरूपेण प्रयोगं कुर्वन्ति । कार्यवातावरणे ए.आइ.
उपयोक्तृणां द्वय-परिदृश्य-अनुप्रयोग-अभ्यासानां अन्वेषणं कृत्वा बीसीजी-संस्थायाः एकं सुसंगतं व्यवहार-प्रतिरूपं ज्ञातम्: प्रायः ६०% उपयोक्तारः सप्ताहे न्यूनातिन्यूनं एकवारं उपयोगस्य आवृत्तिं निर्वाहयन्ति तदतिरिक्तं अधिकांशः उपयोक्तारः एकस्मिन् उत्पादे न लप्यन्ते, परन्तु स्वजीवनस्य कार्यस्य च सहायार्थं त्रीणि वा अधिकानि वा भिन्नप्रकारस्य जननात्मक एआइ उत्पादानाम् अन्वेषणं उपयोगं च कुर्वन्ति
समग्रमानसिकदृष्ट्या, उभयपरिदृश्येषु उपभोक्तारः दैनन्दिनजीवने कृत्रिमबुद्धेः अनुप्रयोगाय स्वस्य अपेक्षां प्रकटितवन्तः यत् एआइ व्यक्तिभ्यः सृजनात्मकतायां अभिव्यक्तियां च कूर्दनं प्राप्तुं साहाय्यं कर्तुं शक्नोति, तथा च कुशलकार्यसमयस्वतन्त्रतायाः माध्यमेन बहुमूल्यं पुरस्कारं प्राप्तुं शक्नोति। तथा अनुरूप उत्पादस्य सेवायाश्च अनुशंसानाम् अनुभवानां च आनन्दं लभते।
सर्वेक्षणेन उपभोक्तृमानसिकतायाः जटिलता अपि प्रकाशिता, तेषां मुख्यतया अनेकाः मूलचिन्ताः आसन्: प्रथमा व्यक्तिगतदत्तांशसुरक्षायाः गोपनीयतासंरक्षणस्य च विषये गभीरा चिन्ता आसीत्, द्वितीया च चिन्ता आसीत् यत् प्रौद्योगिकी-अनुप्रयोगानाम् वास्तविक-प्रभावशीलता भविष्यति पर्याप्तं न भवेत्।जनानाम् अपेक्षां पूरयितुं, एआइ-उपकरणानाम् अतिनिर्भरतायाः भयं च, तस्मात् जनानां स्वायत्ततां दुर्बलं कर्तुं।
बीसीजी-संशोधनेन ज्ञायते यत् जीवन-परिदृश्येषु सूचना-पुनर्प्राप्तिः, व्यक्तिगत-अनुशंसाः, स्वचालित-नियन्त्रणं च जननात्मक-एआइ-इत्यस्य सर्वाधिकं प्रयुक्तानि कार्याणि सन्ति चीनदेशे एआइ-उत्पादाः सर्वाधिकं उल्लिखिताः सन्ति वेन्यान् यिक्सिन्, टोङ्गी किआन्वेन्, बाइटडान्स डौबाओ तथा टेनसेण्ट् युआन्बाओ (कोऽपि विशेषक्रमेण एतेषां उत्पादानाम् कार्याणि चीनीयग्राहकैः व्यापकरूपेण मान्यतां प्राप्नुवन्ति, स्वीकृतानि च सन्ति यदि अपेक्षायाः प्रमाणं, भुक्तिं कर्तुं इच्छा च क्षैतिज-लम्ब-अक्षयोः रूपेण उपयुज्यते तर्हि जीवन-परिदृश्येषु एआइ-माङ्ग-मात्रिकायाः निर्माणं कर्तुं शक्यते तेषु उभय आयामेषु उच्चसर्वक्षणपरिणामयुक्ताः अनुप्रयोगाः उच्चमागधाक्षमतायुक्तानां अनुप्रयोगानाम् अन्तर्भवन्ति । एतेषु सामग्रीनिर्माणं, स्वचालितनियन्त्रणं (यथा स्मार्टगृहाणि स्वायत्तवाहनचालनम् इत्यादयः) व्यावसायिकसेवाः (पाठ्यक्रमस्य ट्यूशनं, चिकित्सानिदानम् इत्यादयः) च सन्ति
कार्यपरिदृश्येषु एकप्रकारस्य व्यापारिकजनाः सन्ति ये स्वस्य दैनन्दिनकार्य्ये बहुधा सामग्रीनिर्माणकार्यं कुर्वन्ति एआइ-अनुप्रयोगानाम् शक्तिशालिनः सामग्रीजननक्षमताः तेषां कार्यदक्षतां बहुधा सुधारयितुम्, सामग्रीनिर्माणस्य सीमां न्यूनीकर्तुं, अनुमतिं च दातुं शक्नुवन्ति तेषां अधिकं महत्त्वपूर्णकार्यं प्रति ध्यानं दत्तुं। उपयोक्तृभिः सर्वाधिकं प्रयुक्तानि कार्याणि सूचनापुनर्प्राप्तिः (AI वर्धिता अन्वेषणं), सूचनासारांशः (समागमसारांशः, आँकडासारांशः) व्यावसायिकसेवाः (स्वास्थ्यनिदानम् इत्यादयः) च सन्ति तेषु सूचनासङ्ग्रहः, व्यावसायिकसेवाः, तथैव नूतनसामग्रीनिर्माणं (प्रतिलेखनजननम्, सटीकवितरणं), स्वचालितनियन्त्रणं च (आपूर्तिशृङ्खला अनुकूलनं, भण्डारसञ्चालनप्रबन्धनम्) एतादृशाः विशेषताः भविष्यन्ति येषां कृते उपयोक्तारः भविष्ये प्रतीक्षन्ते उच्चमागधक्षमतायुक्ताः जननात्मकाः एआइ उत्पादाः कर्मचारिणां कार्यदक्षता भिन्न-भिन्न-आयामेभ्यः सुधरति।
सारांशतः, जननात्मकः एआइ, जीवनस्य कार्यस्य च परिदृश्येषु व्याप्तस्य प्रौद्योगिकीक्रान्तिः इति नाम्ना अभूतपूर्वशक्त्या नवीनतां दक्षता उन्नयनं च चालयति यद्यपि चीनीयग्राहकाः सामान्यतया आशावादीः सन्ति, विशेषतः कार्यक्षेत्रे, तथापि ते भविष्ये सम्भाव्यचुनौत्यस्य विषये अपि सजगाः सन्ति, विशेषतः आँकडासुरक्षायाः दृष्ट्या, अतिनिर्भरतायाः सम्भाव्यजोखिमानां विषये च
व्यापारपरिवर्तनं अग्रिमतरङ्गं प्रति नेष्यति
एकवर्षात् अधिकस्य द्रुतविकासस्य व्यापकस्य उपभोक्तृप्रयोगस्य च अनन्तरं जननात्मकः एआइ अधिकाधिकं लोकप्रियः भवति तथा च अस्माकं जीवनस्य कार्यस्य च मार्गं पुनः आकारयितुं क्षमता अस्ति, येन विघटनकारी प्रभावाः आनयन्ति।
दैनन्दिनजीवनस्य परिदृश्येषु जननात्मकः एआइ “व्यक्तित्वं सृष्टिः च” चालयिष्यति । यथा, एआइ लोकप्रियीकरणात् विविधमाध्यमानां व्यक्तिगतकरणं अनुकूलनं च त्वरयति, यस्य सामग्रीनिर्माणं, विज्ञापनं, विपणनम् इत्यादिषु उद्योगेषु गहनः प्रभावः भविष्यति
कार्यपरिदृश्येषु जननात्मकः एआइ "दक्षतां प्रभावशीलतां च" चालयिष्यति । अधिकाधिकाः जनाः कार्ये कृत्रिमबुद्धिसहायतासाधनं चालूकरणस्य अभ्यस्ताः भवन्ति, बुद्धिमान् एजेण्ट्-विकासः च प्रत्येकस्य श्रमिकस्य स्वस्य व्यक्तिगतसहायकं प्राप्तुं शक्नोति
व्यक्तिगतदक्षतां सुधारयितुम् अर्हति इति जननात्मकः एआइ सम्पूर्णसङ्गठने व्यवसाये च किं प्रभावं जनयिष्यति? बीसीजी अपेक्षते यत् तया उत्पद्यमानं मूल्यं द्विगुणं भविष्यति। प्रथमं, जननात्मकं एआइ उद्यमानाम् मूलप्रतिस्पर्धां वर्धयिष्यति इति अपेक्षा अस्ति । एआइ पूर्वमेव बहुसंख्यायां मानकीकृतानि पुनरावर्तनीयानि च सामग्रीनिर्माणकार्यं स्वीकुर्वितुं शक्नोति, तथा च कर्मचारिणः अधिकरणनीतिक-रचनात्मककार्य्ये ध्यानं दातुं साहाय्यं कर्तुं शक्नोति, येन उत्पादकता सक्रियताम् अवाप्नोति तथा च सम्पूर्णस्य दलस्य प्रभावशीलतायां नवीनताक्षमतायां च सुधारः भवति उद्यमाः व्यक्तिगतसामग्रीजननार्थं, उत्पादनिर्माणस्य अनुकूलनार्थं, अथवा जननात्मकएआइ-आधारितमूल्यवर्धितसेवाः प्रदातुं एआइ-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति येन विपण्यप्रतिस्पर्धां अधिकं वर्धयितुं ग्राहकानाम् आकर्षणं वर्धयितुं च शक्यते
“जननात्मक-एआइ-क्षमता वर्तमानसामान्य-उद्देश्य-उपकरण-अनुप्रयोगात् दूरं गच्छति, उद्यम-प्रबन्धनस्य कृते च एतत् साक्षात्कर्तुं महत्त्वपूर्णम् अस्ति क्रान्तिः दैनिककार्य्ये जननात्मक-एआइ-कृते सामान्य-उद्देश्य-उपकरणानाम् परिनियोजनेन उत्पादकतायां किञ्चित्पर्यन्तं वृद्धिः, सुधारः च भवितुम् अर्हति । तत्सह, अस्माभिः एतदपि अवगन्तुं आवश्यकं यत् यदा सामान्यप्रयोजनप्रौद्योगिकी व्यापकरूपेण उपयोगं प्राप्स्यति तदा एकस्मिन् उद्यमे प्रतिस्पर्धात्मकं लाभं आनेतुं तस्याः कृते कठिनं भविष्यति। बृहत्-माडल-उत्पादाः व्यापकरूपेण उपलब्धाः भवन्ति, अद्यतनस्य एक-आकार-सर्व-उपयुक्त-समाधानाः एव कम्पनीभ्यः प्रतिस्पर्धातः विशिष्टाः भवितुम् अर्हन्ति इति असम्भाव्यम् अतः उद्यमानाम् सामान्यसाधनानाम् अनुप्रयोगात् परं गभीररूपेण अनुकूलितरणनीतिषु गन्तुं आवश्यकता वर्तते, तथा च स्वस्य अद्वितीयव्यापार आवश्यकतानां परिचालनप्रतिमानानाञ्च परितः निकटतया जननात्मक एआइ अनुप्रयोगानाम् डिजाइनं विकासं च करणीयम्।
भविष्यस्य अग्रणीकम्पनीनां मुख्यः भेदकलाभः अस्मिन् न अस्ति यत् ते सामान्य-उद्देश्य-ए.आइ.-प्रौद्योगिकीम् प्रयोक्तुं शक्नुवन्ति वा, अपितु ते जटिल-निगम-समस्यानां समाधानं कर्तुं सहायतार्थं स्वस्य व्यावसायिक-प्रतिमानानाम् आधारेण अनुकूलित-ए.आइ.-उत्पादानाम् निर्माणं कर्तुं शक्नुवन्ति वा इति विषये अस्ति, यस्य पूरकं अन्त्यतः अन्ते भवति संगठनात्मकक्षमतासु सुधारं कुर्वन्तु। केवलं एवं प्रकारेण वयं कार्यक्षमतायाः प्रभावशीलतायाश्च द्विगुणं सफलतां प्राप्तुं शक्नुमः, तथा च जननात्मक-एआइ-तरङ्गेन आनितानि मूल-लाभानि यथार्थतया ग्रहीतुं शक्नुमः |.
■ रिपोर्टर किन ज़िगांग