समाचारं

"रेलवे शिल्पी" वाङ्ग चाओ : रेलमार्गे चीनस्य रक्षणं चातुर्येन

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, कुनमिंग, अगस्त १८, शीर्षकम्: "रेलवे कारीगर" वाङ्ग चाओ: चातुर्येन रेलमार्गे चीनस्य रक्षणम्

लेखक झांग Weiming ली लिंग तांग Chuanling

अस्मिन् ग्रीष्मकाले चीन-लाओस्-रेलमार्गेण देशस्य बहूनां देशीयविदेशीयपर्यटकानाम् यात्रा कृता, यत्र चरमसमये प्रतिदिनं ४,००० तः अधिकाः पर्यटकाः भवन्ति चीन-लाओस्-देशयोः उच्छ्रितपर्वतयोः मध्ये सीआर२००जे-शक्ति-गहन-ईएमयू-इत्यस्य रेलयानानि उच्चवेगेन उड्डीयन्ते, येन मार्गेषु स्थितेषु क्षेत्रेषु जीवनशक्तिः निरन्तरं प्रवाहिता भवति

रेलमार्गे परस्परं संलग्नाः रेलयानानि "मोबाइल चाइना" इति भवन्ति ।मार्गजालस्य सामान्यसञ्चालनस्य पृष्ठतः मौनेन समर्पिताः रेलमार्गशिल्पिनः सन्ति चीनरेलवे कुन्मिंग ब्यूरो समूहकम्पनी लिमिटेड् इत्यस्य कुन्मिङ्ग् डिपो इत्यस्य अनुरक्षणकार्यशालायां वाहनविद्युत्कर्ता वाङ्ग चाओ तेषु अन्यतमः अस्ति ।

विगतपञ्चवर्षेषु वाङ्ग चाओ इत्यनेन दलस्य नेतृत्वं कृत्वा उच्चगतिरेलयानानां कृते एकीकृतफलकानाम् इत्यादीनां ३,९१० उच्चमूल्यानां भागानां सफलतया मरम्मतं कृतम्, ३० तः अधिकाः कठिनाः समस्यानिवारणविधयः च सारांशतः परिष्कृताः च, १ राष्ट्रियआविष्कारपेटन्टं, १२ राष्ट्रियाः च प्राप्ताः utility model patents, तथा च "राष्ट्रीयपञ्च "श्रमपदकं" अपि प्राप्तवान् ।

चित्रे वाङ्ग चाओ एकीकृतबोर्डवेल्डिंग् कार्यं कुर्वन् दृश्यते । फोटो सौजन्य चीन रेलवे कुनमिंग ब्यूरो समूह कं, लि.

कुन्मिंग्, युन्नान् इत्यस्य बहिःभागे कुन्मिंग् डिपो इत्यस्मिन् "वाङ्ग चाओ कौशलमास्टर स्टूडियो" इत्यत्र वाङ्ग चाओ CR200J शक्ति-केन्द्रितस्य EMU इत्यस्य अण्डर-कार-विद्युत्-आपूर्ति-मुख्य-नियन्त्रण-बोर्डस्य सम्मुखे उपविष्टः अस्ति यत् कगारे अस्ति परित्यक्तस्य, हस्तचलितरूपेण डीएसपी चिप्स वेल्डिङ्ग। DSP चिप् मुख्यनियन्त्रणफलकस्य कोरः अस्ति चिप् अङ्गुलीनखात् लघुः भवति तथा च २०० तः अधिकैः सोल्डरपिनैः सघनरूपेण आच्छादितः भवति । वाङ्ग चाओ इत्यनेन एकीकृतसर्किटबोर्ड् इत्यत्र प्रत्येकं सोल्डरिंग् पिन् सटीकरूपेण "कशिका" कृता, येन तस्य जीवनस्य नूतनं पट्टं प्राप्तम् ।

अतीतं पश्यन् वाङ्ग चाओ इत्यस्य कलागुरुत्वस्य यात्रा सुलभा नासीत् । २००२ तमे वर्षे सः रेलमार्गस्य अनुरक्षणस्य प्रशिक्षुः अभवत् प्रथमं सः स्वस्य स्वामिनः अनुसरणं कृत्वा प्रतिदिनं कारप्रकाशानां शोधनं, दैनन्दिनदोषाणां निवारणं च कृतवान् । २०१२ तमे वर्षात् पूर्वं वाङ्ग चाओ अनुरक्षणकार्यशालायाः वाहनस्य विद्युत्समूहस्य च कार्यं कृतवान्, रेलमार्गयात्रीकारानाम् विद्युत्साधनानाम् अनुरक्षणस्य उत्तरदायी आसीत् वर्षस्य अन्ते सः तकनीकीसंशोधनदले स्थानान्तरितः भूत्वा विद्युत्प्रदायस्य मेजबानमॉड्यूलस्य परिपालनं शिक्षितुं आरब्धवान् ।

तस्मिन् समये तुल्यकालिकरूपेण सरलं ८-पिन् चिप् वेल्डिंग् प्रौद्योगिकी अद्यापि अनुरक्षणार्थं "अटककण्ठः" समस्या आसीत् । आकर्षयितुं कोऽपि अनुभवः नासीत्, तस्मात् वाङ्ग चाओ स्वयमेव चिन्तितवान्, प्रयासं च कृतवान्, अन्ततः भिन्न-भिन्न-वेल्डिंग-शिरः, सामग्रीभिः, तापमानैः च सह वेल्डिंग्-करणस्य सर्वोत्तम-समाधानं प्राप्तवान् ततः १२० दिवसाभ्यधिकं परीक्षणं त्रुटिं च ६०० तः अधिकविफलतायाः अनन्तरं वाङ्ग चाओ ८ तः २०० पिनपर्यन्तं चिप्सस्य वेल्डिंग् प्रौद्योगिक्यां निपुणतां प्राप्तवान् तथा च बोर्डस्य अनुरक्षणस्य तकनीकीसमस्यायाः समाधानं कृतवान् २०१५ तमस्य वर्षस्य अन्ते युन्नान-प्रान्तीय-मानवसंसाधन-सामाजिकसुरक्षाविभागेन कुन्मिङ्ग्-आगारस्य वाङ्ग-चाओ-इत्यस्य नामधेयेन "वाङ्ग-चाओ-कौशल-मास्टर-स्टूडियो" इति नामकरणं कृतम् ।

चित्रे वाङ्ग चाओ (दक्षिणे) घटनास्थले कारस्य अधः विद्युत्प्रदायस्य स्थितिं पश्यन् दृश्यते । फोटो सौजन्य चीन रेलवे कुनमिंग ब्यूरो समूह कं, लि.

२०२१ तमे वर्षे वाङ्ग चाओ चीन-लाओस्-रेलमार्गस्य अनुरक्षणकार्यम् आरब्धवान् । रेलयानस्य आधिकारिकरूपेण कार्यानुष्ठानानन्तरं आव्हानानां श्रृङ्खला अभवत् । यदा CR200J शक्ति-केन्द्रित-EMU इत्यस्य हीटर-नियन्त्रण-बोर्डः विफलः अभवत्, यस्य परिणामेण केबिन-तापमानं असन्तुलितं जातम्, यात्रिकाणां आरामं च प्रभावितं जातम्, तदा वाङ्ग चाओ तस्य दलेन सह डिजाइन-मध्ये लघु-लघुदोषाः ज्ञात्वा उत्पाद-अनुकूलनस्य उन्नयनस्य च प्रचारः कृतः "यद्यपि रेलयानं कुर्वन्तः जनाः मरम्मतकर्तारं न जानन्ति तथापि अस्माभिः मरम्मतकर्तृभिः रेलयानं कुर्वतां जनानां विषये चिन्तनीयं भवति।" तस्य महती प्रशंसा।

नवम्बर २०२३ तमे वर्षे लाओस् "लान्काङ्ग" ईएमयू चीनदेशस्य प्रथमा अनुरक्षणयात्राम् आरब्धवान् तस्य स्टूडियो सदस्यैः च पीआईएस-कैरिज्-नियंत्रकः, अण्डर-कार-पावर-इन्टीग्रेटेड्-बोर्ड् इत्यादीनां प्रमुखघटकानाम् अनुरक्षणं कुशलतया सम्पन्नम् तस्मिन् एव काले वाङ्ग चाओ ३ वैज्ञानिकसंशोधनपरियोजनानां २९ तकनीकीसंशोधनपरियोजनानां च अध्यक्षतां कृतवान्, तथा च स्वतन्त्रतया "बोर्डकार्डबहुचैनलसंकेतबहुचैनलनिर्गमं प्रतिक्रियायन्त्रं च" "रेलवेयात्री" इत्यादीनां २० तः अधिकानि उपलब्धयः विकसितवान् कार 39-कोर संचार सॉकेट संरेखण उपकरण"। चीन-लाओस रेलवे CR200J विद्युत्-गहन EMU कृते 7 विद्युत् अनुरक्षण-सञ्चालन-निर्देशानां संकलने अपि सः भागं गृहीतवान्, चीनीय-तकनीकी-मानकान् अन्तर्राष्ट्रीय-मञ्चं प्रति धकेलितवान्

चीन-लाओस-रेलमार्गस्य उद्घाटनात् आरभ्य वाङ्ग चाओ तस्य दलेन सह लाओ-रेलविभागस्य उच्चगति-रेलयानानां संचालने २० प्रकारस्य कठिन-जटिल-समस्यानां समाधानं कर्तुं साहाय्यं कृतम्, यत्र चालन-सुरक्षा-निरीक्षण-होस्ट-बोर्ड्, अण्डर-कार-इत्येतत् च सन्ति विद्युत् आपूर्ति बोर्ड अनुरक्षण। २०२४ तमस्य वर्षस्य जूनमासे चत्वारः लाओस-देशस्य ईएमयू-यान्त्रिकाः युन्नान्-नगरस्य कुन्मिङ्ग्-नगरम् आगतवन्तः, येन वाङ्ग-चाओ-इत्यनेन सह अन्यैः चीनीय-तकनीकिभिः सह साक्षात्कारं कृत्वा ईएमयू-रक्षणे सम्बद्ध-कौशलस्य विषये चर्चां कर्तुं, चीन-लाओस्-रेलमार्गयोः मध्ये तकनीकी-आदान-प्रदानं, सहकार्यं च अधिकं प्रवर्धयितुं च

वाङ्ग चाओ इत्यस्य कथा चीन-लाओस् रेलमार्गस्य निर्मातृणां रक्षकाणां च सूक्ष्मविश्वः अस्ति । सः अवदत् यत्, "आगामिषु दिनेषु अहं च मम दलेन सह चीन-लाओस-रेलमार्गस्य समृद्धौ विकासे च अधिकं योगदानं दातुं भावनायां स्वयमेव आव्हानं कुर्मः, उद्योगस्य नेतृत्वं च करिष्यामः" इति।

[सम्पादकः शाओ वानयुन्]
प्रतिवेदन/प्रतिक्रिया