ली हाओ : अन्तर्धानं भवन्ति रेडियो तरङ्गाः
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तारसञ्चालकानां कृते विद्युत्कुंजीः शस्त्राणि सन्ति ।
पञ्चत्रिंशत् वर्षाणाम् अनन्तरम् अपि मम कर्णयोः द्वौ शब्दौ प्रतिध्वनितौ भवतः - बग्लस्य शब्दः रेडियोतरङ्गस्य च शब्दः । तेषां द्रोणिकायां प्रतिध्वनिः विशेषतया सुखदः, भिन्नः सौन्दर्यभावः च भवति । तदा बहु न ध्वन्यते स्म, परन्तु इदानीं यदा अहं चिन्तयामि तदा मम हृदयस्य अधोभागात् अनन्तविषादः उद्भवति।
सर्वाम् रात्रौ सैन्यपङ्क्तौ उपविश्य अस्माकं नवयुवकानां समूहः प्रदोषसमये स्टील-नगरम् आगतः । अर्धघण्टानन्तरं सैन्ययानं विशालस्य पर्वतस्य पादे आगतं । दूरतः वयं गोङ्ग-ढोल-ध्वनिं श्रुतवन्तः, उच्चैः "अहं सैनिकः" इत्यादीनि भव्यगीतानि च वादयन्ति स्म । सेनापरिसरः आगतः इति सर्वे अवगच्छन्ति। सैनिकाः यः कार्यकर्तारः प्राप्तवान् सः सर्वेभ्यः अवदत् यत् - अयं पर्वतः दगुशान् इति कथ्यते, यः किआन्शान् पर्वतस्य अवशेषः अस्ति, अस्माकं पुरतः यत् उपत्यका अस्ति तत् याङ्ग'एर् उपत्यका इति उच्यते।
१९८९ तमे वर्षे एप्रिल-मासस्य ४ दिनाङ्के प्रातःकाले प्रथमवारं वास्तविकस्य बग्ले-ध्वनिः श्रुतः, यः शब्दः चलच्चित्रे चार्जिंग्-शृङ्गस्य शब्दात् स्पष्टतया भिन्नः आसीत् स्वरः उच्चैः किञ्चित् कठोरः च आसीत्, परन्तु तस्य रहस्यपूर्णः शक्तिः आसीत् या जनानां हृदयं स्तब्धं करोति स्म । ततः परं reveille signal, assembly signal, lights-out signal इत्यादीनां विविधसैन्यबग्लानां शब्दानां मध्ये वयं स्वजीवने नूतनं पृष्ठं उद्घाटितवन्तः
नवीनभर्तीनां कृते सैन्यप्रशिक्षणं निःसंदेहं अत्यन्तं कठिनं भवति, यत् गमनम्, हंस-पदं, धावनं च आरभ्य सैन्यमुद्रायां स्थित्वा, गृहकार्यं व्यवस्थितं कर्तुं, स्वस्य धूपपात्रं कर्तुं, सुईकार्यं शिक्षितुं, सिवनी-संशोधनं, रजत-निष्कासनं, प्रक्षालनं च, रक्षकं स्थित्वा, इत्यादि । सर्वं नवीनं सर्वं अनुभवितव्यम्। तप्तसूर्यस्य अधः अहं सैन्यमुद्रायां निश्चलः स्थितवान्;अहं तात्कालिकतया समागत्य रात्रौ अत्यन्तं श्रान्तः गभीरनिद्रायां च १० किलोमीटर् यावत् मार्गं कृतवान्... एतादृशेषु क्षणेषु अहं चिन्तयितुं आरब्धवान् यत् किञ्चित् त्वरितम् अस्ति वा इति सेनायाः सदस्यतां प्राप्तुं अहं गृहं त्यक्तुम् आरब्धवान् अहं धूम्रपानं शिक्षितवान्।
अहं यस्मिन् समये अधिकं आनन्दं लभते सः समयः कृष्णफलकस्य वृत्तपत्रस्य संचालनम् एव। यदा सहचराः प्रशिक्षणक्षेत्रं प्रति गतवन्तः तदा प्रशिक्षकः सहसा मां आहूय स्थातुं पृष्टवान् अहं प्रथमं तस्य आवश्यकतानुसारं पाण्डुलिपिं लिखितवान्, ततः विविधवर्णीयचॉकस्य उपयोगेन फलकस्य उपरि लेखनं चित्रं च कृतवान्, "कल्पना" क चित्रैः ग्रन्थैः च सह कृष्णफलकपत्रम्। एतत् प्रायः अर्धप्रभातम् अथवा अर्धं अपराह्णं यावत् समयः भवति यद्यपि एतत् कार्यं सुलभं नास्ति तथापि स्वेदितशारीरिकप्रशिक्षणात् "काव्यपाठस्य चित्रकलायाश्च" वातावरणस्य अधिकं आनन्दं लभते। अहं प्रथमं भर्तीप्रशिक्षणकाले सद्जनानाम् सद्कर्मणां च विषये, कम्पनीयाः कार्यस्य विषये लघुकथां च लिखितवान्, ततः लघुकाव्येन सह युग्मितवान्। तस्मिन् समये मया केवलं त्रीणि वा द्वौ वा लघुकाव्यौ आधिकारिकतया प्रकाशितौ आस्ताम्, अधिकानि अभ्यासानि प्रकाशयितुं कोऽपि उपायः नासीत् । अतः अहं केवलं काव्यं कृष्णफलके "प्रकाशितवान्", परन्तु मम सहचरानाम् अपि बहु प्रशंसाम् अवाप्तवान् ।
मासत्रयानन्तरं "दीर्घ" भर्तीकम्पनी समाप्तवती, वयं सर्वे निजीपदवीं धारयामः, अस्माकं नूतनं नाम च आसीत्: Xubing इति।
सैन्यप्रशिक्षकाः सैन्य-अकादमी-कैडेट्-भ्यः भिन्नाः सन्ति सैन्य-अकादमी-कैडेट्-महोदयाः स्नातकपदवीं प्राप्तवन्तः, यदा तु प्रशिक्षुः तान् सैनिकान् निर्दिशन्ति ये सैन्यव्यापारकौशलं शिक्षन्ति, स्नातकपदवीं प्राप्त्वा सेनायाः विभिन्नेषु सैन्यपदेषु सेवां कुर्वन्ति च अहं यत्र अध्ययनं करोमि तस्य सप्तमस्य कैडेट्-दलस्य सर्वे सदस्याः रेडियो-सञ्चालकानां विषये मुख्यशिक्षकाः सन्ति, अन्येषु कैडेट्-दलेषु अपि प्लॉटिङ्ग्-ऑपरेटर्-विषये प्रमुखाः सन्ति । ततः परं याङ्ग'एर्-उपत्यकायां केवलं बगल्-ध्वनिः एव नासीत्, अपितु "टिक्, टिक्, टिक्, टिक्" इत्यादीनां तार-ध्वनिः अपि उपत्यकायां प्रतिध्वनितम्
तारसञ्चालकानां कृते विद्युत्कुंजीः शस्त्राणि सन्ति । हस्ते लघु विद्युत् कीलकं कृत्वा अस्य युद्धशक्तिः असंख्यबन्दूकानां, सहस्राणां सैनिकानाम् अपि अतिक्रमयति । परन्तु सन्देशप्रेषणार्थं विद्युत्कुञ्जीनां कुशलतापूर्वकं स्वतन्त्रतया च संचालनं एकदिवसीयं कार्यं न भवति ।
वयं प्रथमं जानुभ्यां न्यस्तस्थानात् शिक्षयामः, मध्याङ्गुल्या कीलस्य उपरि जानुभ्यां न्यस्तवन्तः, अङ्गुष्ठेन तर्जनीया च कीलं चिमटयित्वा, ततः कटिबन्धं कम्पयित्वा, कीलं क्रमेण ट्याप् कृत्वा, कीलं "टिक्" "टैप्" च कृत्वा " इति ध्वन्यते । दिने कतिपयानि घण्टानि अभ्यासं कृत्वा अस्माकं मध्याङ्गुलीयाः प्रथमसन्धिस्य नखस्य च मध्ये क्षेत्रं क्षीणं भवति, स्फुटितुं च आरभते । तदपि अभ्यासः निवर्तयितुं न शक्नोति। अभ्यासं कुर्वन् मध्यमाङ्गुलीयां व्रणः स्फुटं कृत्वा ततः स्फुटति स्म, एतत् बहुवारं पुनः पुनः अभवत्, येन मध्यमाङ्गुलीयाः प्रथमसन्धिषु वृत्ताकारः दागः अवशिष्टः, यः बहुवर्षपर्यन्तं निराकरणं कर्तुं न शक्यते स्म केषाञ्चन जनानां कृते एषः दागः आजीवनं स्थास्यति ।
कटिबन्धानां कम्पितहस्तयोः लयस्य भावः भवति, रेडियोतरङ्गानाम् श्रवणं च संवेदनशीलं परिचितं च भवति उपत्यकायां प्लवमानानां रेडियोतरङ्गानाम् शब्दः सङ्गीतसदृशैः सुन्दरैः रागैः परिपूर्णः भवति । अस्मिन् समये सशस्त्रसहचरानाम् एकः लघुः सिद्धिभावः भविष्यति वयं जापानविरोधीयुद्धचलच्चित्रेषु टीवीप्रदर्शनेषु च तारपत्राणि प्रेषयन्तः हस्तानां निकटचित्रेषु दोषं प्राप्नुमः, ते अभिनेतारः अतिशयेन शौकियाः सन्ति इति चिन्तयित्वा।
अहं हृदयविदारकरूपेण गृहं न त्यक्तवान्, याङ्ग'एर् उपत्यका इति अस्याः खातस्य प्रेम्णि पतितुं आरब्धवान् ।
तार-सञ्चालकाः वायु-अनुसरणं कुर्वतां कर्णानां उपमा भवन्ति, अतः मेष-कर्णवत् दृश्यमानः अयं खातः अस्माकं यौवन-स्वप्नानां महत्त्वाकांक्षाणां च अदृश्यतया पूर्तिं करोति वा ? महत्त्वाकांक्षिणां युवानां समूहः अत्र अविस्मरणीयं समयं यापयति स्म, पर्वताः मौनम् आसीत्, वायुः श्रूयते स्म, तेषां सैन्यवृत्तिः अत्र उच्चैः प्रारब्धम् शरदस्य अन्ते शिशिरस्य आरम्भे च वयं स्वस्वपृष्ठपुटं धारयित्वा दगुशनपर्वतस्य पादे अश्रुभिः सहचरानाम् विदां कृत्वा स्वदेशस्य रक्षणस्य प्रतिज्ञां पूर्णं कर्तुं वास्तविकपर्वतद्वीपान् प्रति त्वरितम् अगच्छाम |.
एकदा सायंकाले बहुवर्षेभ्यः अनन्तरं गङ्गचेङ्ग-नगरस्य मित्रेण सह पुनः याङ्गर्-उपत्यकाम् आगतः । दुर्भाग्येन तत्कालात् सैन्यशिबिरम् अधुना नास्ति । अहं मौनेन याङ्ग'एर् उपत्यका परितः पश्यन् अश्रुभिः गलाघोषं कृतवान् परन्तु अश्रुभिः न। (लि हाओ) ९.