युक्रेन-सेना कुर्स्क-नगरे आक्रमणं करोति, जर्मन-विशेषज्ञाः : युक्रेन-सेनायाः पर्याप्तं भण्डारं बलं च नास्ति, सप्ताहद्वये वा त्रयः वा प्रतिहृता भवितुम् अर्हति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये सीमापारं आक्रमणं कृतवती सम्प्रति राज्ये पक्षद्वयस्य मध्ये संघर्षः अद्यापि वर्तते।केचन जर्मनविशेषज्ञाः मन्यन्ते यत् युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणं सम्भाव्यवार्तालापात् पूर्वं उत्तोलनस्य निर्माणार्थं भवितुं शक्नोति यतोहि तस्याः सेनायाः कर्मचारिणां अभावः अस्ति इति दृष्ट्वा युक्रेनदेशः सप्ताहद्वये वा त्रयः वा प्रतिहृतः भवितुम् अर्हति
▲१८ तमे दिनाङ्के कुर्स्क-नगरे रूसीसेना युक्रेन-सेना-स्थाने स्वयमेव चालित-तोप-प्रहारं कृतवती
केचन जर्मनीविशेषज्ञाः मन्यन्ते यत् यदि ट्रम्पः अस्मिन् वर्षे नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचने विजयं प्राप्नोति तर्हि सैन्यसहायतां निवृत्तेः धमकी युक्रेनदेशं वार्तायां कर्तुं बाध्यं कर्तुं शक्नोति। अतः युक्रेनदेशः वार्तायां रूसस्य रियायतानाम् विनिमयरूपेण अधिकं उत्तोलनं प्राप्नुयात् इति आशास्ति। यद्यपि युक्रेनदेशस्य रूसदेशे सीमापारं आक्रमणं द्रुतं हिंसकं च भवति तथापि यथा यथा समयः गच्छति तथा तथा तस्य सैन्यजोखिमाः वर्धन्ते । रूसीनिगरानीयविमानैः, ग्लाइड् बम्बैः, तोपैः, इलेक्ट्रॉनिकयुद्धप्रणालीभिः, सामरिकक्षेपणास्त्रप्रणालीभिः च उत्पन्नं खतरान् निष्प्रभावीकृत्य एतावता असफलम् अभवत्
कुर्स्क्-विरुद्धं सैन्य-अभियानस्य आरम्भात् पूर्वं युक्रेन-देशे परिभ्रमितुं, रेखां धारयितुं च सैनिकानाम् अभावः आसीत् । इदानीं तया स्वस्य उपलब्धं परिचालनभण्डारं संयोजयित्वा नूतनमोर्चे स्वप्रयत्नाः केन्द्रीकृताः । अस्य विषयस्य विषये रूसदेशे तुल्यकालिकरूपेण पर्याप्ताः कार्मिकाः उपकरणानि च सन्ति यत् सः एकस्मिन् समये उभयमोर्चेषु युद्धं कर्तुं शक्नोति, तथा च डोन्बास्-नगरस्य पोक्रोव्स्क्, टोलेत्स्क्, अन्येषु नगरेषु निरन्तरं अग्रे गन्तुं क्षमता च अस्ति
जर्मन-विज्ञान-राजनीति-प्रतिष्ठानस्य सैन्यविशेषज्ञः, पूर्व-बुण्डेस्वेर्-कर्णेलः च वोल्फ्गैङ्ग् रिक्टर् इत्यस्य मतं यत् इदानीं रूस-देशेन दबावः वर्धितः इति कारणेन युक्रेन-देशस्य दुर्दशा स्पष्टा अभवत् सः अवदत् यत् एकतः युक्रेनदेशस्य डोन्बास्-नगरे पर्याप्तं भण्डारं नास्ति तथा च कुर्स्क-नगरे तस्य कार्याणि डोन्बास्-नगरे आवश्यकं शक्तिं अपव्यययन्ति इति अपरतः युक्रेन-देशस्य दीर्घकालं यावत् पर्याप्तं बलं न भविष्यति; about "chip" यतोहि रूसः डोन्बास्-देशे महतीं प्रगतिम् अकरोत् तथा च क्रमेण डोन्बास्-नगरस्य केन्द्रं, अर्थात् क्रामाटोर्स्क्-स्लाव्यान्स्क्-इत्येतयोः कृते धमकीम् अयच्छत्, क्रामाटोर्स्क-स्क्स्क्-इत्येतत् पूर्वीय-युक्रेन-सेनायाः मुख्यं आधारं मुख्यालयं च अस्ति
रिक्टर् इत्यनेन उक्तं यत् यद्यपि युक्रेनदेशस्य कुर्स्क-नगरे आक्रमणस्य परिणामः अद्यापि लम्बितः अस्ति तथापि सप्ताहद्वये वा त्रयः वा यावत् महतीं हानिः भवति इति कारणेन युक्रेनदेशः प्रतिहृतः भवितुम् अर्हति।
अस्मिन् विषये चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकस्य वैश्विक-सूचना-प्रसारणस्य "वैश्विक-सैन्य-रिपोर्ट्"-इत्यस्य मुख्य-सम्पादकः वी डोङ्ग्क्सू इत्यनेन अपि सम्बन्धित-विषयेषु चर्चायां विश्लेषणं कृत्वा सूचितं यत् कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-देशस्य आक्रमणं युद्धक्षेत्रस्य स्थितिं मौलिकरूपेण परिवर्तयितुं न शक्नोति इति
वेई डोङ्ग्क्सु इत्यस्य मतं यत् कुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणेन मूलतः पूर्व-मोर्चे रूसी-सेनायाः आक्रमणं नियन्त्रयितुं आशा कृता आसीत् । परन्तु सम्प्रति पूर्वमोर्चायां रूसी-आक्रमणं मन्दं न जातम् । एतेन ज्ञायते यत् पूर्वमोर्चायां मुख्यरूसीसेनायाः युद्धकार्यक्रमाः युक्रेनसेनायाः कुर्स्क-प्रान्तस्य आक्रमणेन प्रभाविताः न आसन् इदानीं यदा युक्रेन-सेना कुर्स्क-प्रदेशे गभीरतया अग्रे गन्तुम् इच्छति तदा तस्याः प्रतिरोधस्य सामना वर्धमानः अस्ति । युक्रेन-सेना विद्यमानं नियन्त्रणक्षेत्रं धारयितुं शक्नोति वा इति अपि संशयः अस्ति ।
वेई डोङ्ग्क्सु इत्यनेन दर्शितं यत् यदि रूसीसेना प्रतिआक्रमणार्थं अधिकानि बलानि सङ्गृह्णाति तर्हि युक्रेन-सेनायाः कृते कुर्स्क-प्रदेशे पदस्थानं प्राप्तुं अतीव कठिनं भविष्यति, अथवा अधिकाधिकं क्षतिं दातव्यं भविष्यति।
रेड स्टार न्यूज रिपोर्टर वांग यालिन् प्रशिक्षु ये यिंग व्यापक चीन केन्द्रीय रेडियो तथा दूरदर्शन स्टेशन वैश्विक सूचना (चेन मेंग, डोंग जिंगजिंग, वी डोंगक्सू)
सम्पादक गुओ झुआंग मुख्य सम्पादक डेंग झाओगुआंग
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)