समाचारं

पदार्पणात् ११ वर्षेषु ५३५ मिलियन युआन् अर्जितवान्, १७ समर्थनानि च प्राप्तवान् लियू क्षियाङ्गः पुनः लोकप्रियः अभवत्?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् समये मनोरञ्जन-उद्योगात् क्रीडाजगत्पर्यन्तं विषादः प्रसृतः अस्ति ।
एकदा "विना चेतावनीम्" प्रतियोगितायाः निवृत्तः "एशियाई उड्डयनतारकः" लियू क्षियाङ्गः अस्मिन् वर्षे पेरिस् ओलम्पिकस्य समये बहुवर्षपर्यन्तं निम्नरूपं स्थापयित्वा जनदृष्ट्या पुनः आगतः ओलम्पिकक्रीडायाः पूर्वं यिली नामकः प्रमुखः ओलम्पिकप्रायोजकः लियू क्षियाङ्गः पूर्व "क्रीडाकथाः" जू हैफेङ्ग्, लियू गुओलियाङ्ग्, ली ना च एकत्र आनयत्, चीनीयक्रीडायाः अग्रगामिनः कृते श्रद्धांजलिम् इति विज्ञापनस्य शूटिंग् कर्तुं
यिली, लियू क्षियाङ्ग च स्वसम्बन्धं नवीनं कृतवन्तौ इति वक्तुं शक्यते । २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां लियू क्षियाङ्ग्-इत्यनेन चॅम्पियनशिप्-विजेता, ततः वर्षद्वयानन्तरं यिली-सङ्घस्य सह अनुबन्धः कृतः । सः यत् यिली-विज्ञापनं समर्थितवान् तत् सर्वत्र वीथिषु सन्ति । तस्य प्रतिद्वन्द्वी अमेरिकनः ट्रैक-एण्ड्-फील्ड्-तारकः डेविड् ओलिवरः एकदा अवदत् यत्, "यदा अहं चीनदेशम् आगतः तदा लियू क्षियाङ्गः सर्वत्र मां दृष्ट्वा स्मितं करोति स्म" इति ।
एली एकः एव नास्ति। अस्मिन् वर्षे लियू क्षियाङ्गस्य व्यापारिकभाग्यस्य विस्फोटः जातः, सः अनेकेषां विज्ञापनदातृणां अनुग्रहं प्राप्तवान् । वर्तमान जनसूचना-आँकडानां अनुसारं सः JD.com Instant Delivery तथा Bawang Cha Ji इत्येतयोः समर्थनं अपि कृतवान्, तथा च फ्रांसदेशस्य फुटबॉल-सुपरस्टार Kylian Mbappe इत्यनेन सह Xiaohongshu इत्यस्य विज्ञापनस्य चलच्चित्रं कृतवान्
जुलै-मासस्य ११ दिनाङ्के एव लियू क्षियाङ्गः क्षियाओहोङ्ग्शु-नगरे प्रविश्य ओलम्पिक-वातावरणं वर्धयितुं आरब्धवान् । किमर्थम् अयं दिवसः ? यतः २००६ तमे वर्षे अस्मिन् दिने लियू क्षियाङ्गः पुरुषाणां ११० मीटर् बाधादौडस्य विश्वविक्रमं १२.८८ सेकेण्ड् इति समयेन भङ्गं कृतवान् । तस्मिन् सायंकाले ८ वादने लियू क्षियाङ्गः सामाजिकमञ्चे Xiaohongshu इति मञ्चे आधिकारिकप्रवेशस्य घोषणां कुर्वन् एकं भिडियो स्थापितवान्, भविष्ये मञ्चे स्वजीवनं साझां करिष्यति इति च अवदत्
यदा प्रथमवारं उद्भूतः तदा केवलं २ सहकारीब्राण्ड्-तः, लण्डन्-ओलम्पिक-क्रीडायाः पूर्वसंध्यायां १७ भागिनानां यावत् । स्वस्य कार्यक्षेत्रस्य चरमसमये लियू क्षियाङ्गः विज्ञापनदातृणां प्रियः आसीत् ।
एकदा केचन मीडियाः तस्मिन् समये लियू क्षियाङ्गस्य व्यावसायिकमूल्यं ज्ञापयन्ति स्म । परन्तु एथेन्स-ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्त्वा लियू क्षियाङ्गस्य सम्पत्तिः उच्छ्रितः अस्ति, तस्य समर्थनशुल्कं कोटिभ्यः कोटिभ्यः यावत् वर्धितम् अस्ति २००७ तमे वर्षे एम्वे-समूहेन २ कोटि-युआन्-रूप्यकाणि व्ययितानि, लियू क्षियाङ्ग् एशिया-देशे एम्वे-संस्थायाः प्रथमः वैश्विकः ब्राण्ड्-प्रवक्ता अभवत् । यद्यपि समर्थनशुल्कं दर्जनशः गुणान् वर्धितम् अस्ति तथापि अद्यापि अनेके ब्राण्ड् सन्ति ये Xiangfei Ren इत्यस्य पक्षे सन्ति : कोका-कोला, यिली, वीजा, बैशा, न्यूट्रिलाइट्, कैडिलैक्, मैक्सिमा...
फोर्ब्स् चाइना सेलिब्रिटी लिस्ट् इत्यस्य अनुसारं लियू क्षियाङ्ग् २००७ तमे वर्षे १६३ मिलियन युआन् आयः प्राप्तवान् । प्रथमस्थाने स्थितस्य याओ मिङ्ग् इत्यस्य कुल आयः ३८७ मिलियन युआन् अस्ति । यद्यपि लियू क्षियाङ्गः २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः चोटकारणात् निवृत्तः अभवत्, तस्य प्रतिष्ठा च महती न्यूनीभूता, तथापि तस्य वार्षिक-आयः अद्यापि १३ कोटि-युआन्-पर्यन्तं अधिकः आसीत्, यस्य समर्थनं वर्षस्य प्रथमार्धे अनुमोदनैः कृतम् २००९ तमे वर्षे तस्य आयः अर्धभागे ६४.६ मिलियन युआन् यावत् न्यूनीकृतः, २०१० तमे वर्षे १८.२५ मिलियन युआन् यावत् न्यूनीकृतः । २०११ तमे वर्षे लियू क्षियाङ्गः पुनः स्वस्थः भूत्वा बहुषु अन्तर्राष्ट्रीयस्पर्धासु पदकानि प्राप्तवान् । तथापि यदा चरमस्थाने आसीत् तदा न पुनः ।
चीनीय-ट्रैक-एण्ड्-फील्ड्-इतिहासस्य सर्वाधिकं चकाचौंधं जनयन्तं तारकं इति नाम्ना लियू क्षियाङ्ग् २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां पुनः आगतः । परन्तु प्रारम्भिकक्रीडासु प्रथमबाधायां आक्रमणं कुर्वन् लियू क्षियाङ्गः त्रुटिं कृत्वा भूमौ बहुधा पतित्वा स्पर्धां त्यक्तवान् । २०१२ तमे वर्षे राजस्वं २१.६ मिलियन युआन् यावत् न्यूनीकृतम् ।
२०१३ तमे वर्षे लियू क्षियाङ्गः फोर्ब्स्-सूचिकातः अन्तर्धानं जातः । तत्कालीनस्य लियू क्षियाङ्गस्य दलस्य कर्मचारिणां मते उपर्युक्तः अनुबन्धः २०१३ तमस्य वर्षस्य अन्ते समाप्तः अभवत्, लियू क्षियाङ्ग् इत्यनेन २०१४ तमे वर्षे किमपि व्यावसायिकं समर्थनं न कृतम्
२०१५ तमे वर्षे ३३ वर्षीयः लियू क्षियाङ्गः स्वस्य निवृत्तेः घोषणां कृतवान् ।
फोर्ब्स् सूची-आँकडानां अनुसारं २००३ तः २०१४ पर्यन्तं पदार्पणात् परं ११ वर्षेषु लियू क्षियाङ्गस्य आयः ५३५ मिलियन युआन् यावत् अभवत् (टिप्पणी: फोर्ब्स् चीनस्य प्रसिद्धानां आयसूचौ चलच्चित्र-दूरदर्शन-कार्येषु, विज्ञापन-समर्थनेषु, क्रीडा-प्रतियोगितासु, पुस्तकप्रकाशनेषु,... other cultural मनोरञ्जन-उद्योग-क्रियाकलापात् कर-पूर्व-आयः दलाली-कम्पनीभिः सक्षम-अधिकारिभिः च सह साझां भागं न कटयति)।
कालः गच्छति, अस्य पूर्वनायकस्य कथा अपि अधिकं पौराणिकं भवति। सः यत् अभिलेखं स्थापितवान् तत् कदापि न भग्नम्। अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां अमेरिकन-क्रीडकः होलोवे-इत्यनेन १३ सेकेण्ड्-अङ्कं सफलतया भङ्गं कृत्वा १२.९९ सेकेण्ड्-मध्ये स्वर्णपदकं प्राप्तवान् परन्तु होलोवे-इत्यनेन २००४ तमे वर्षे यथा अपेक्षितं ओलम्पिक-अभिलेखं भङ्गयितुं असफलः अभवत्
परिपक्वविपण्यस्य अनुभवात् न्याय्यं चेत्, यदा क्रीडा-उद्योगः स्वस्य विकासं त्वरयति, अधिकविविधतां च प्राप्नोति तदा क्रीडकाः बृहत्तरेषु जटिलेषु च सम्बन्धेषु संलग्नाः भविष्यन्ति |. परन्तु एतेषां क्रीडकानां अधिकविकल्पाः आरब्धाः इति अपि अस्य अर्थः ।
२०२४ तमे वर्षे बहुवर्षेभ्यः मौनम् आसीत् लियू क्षियाङ्गः पुनः जनदृष्टौ आगतः । वस्तुतः न केवलं लियू क्षियाङ्गः, अपितु बहवः शीर्षस्थानानि सेवानिवृत्ताः क्रीडकाः अपि अस्मिन् ओलम्पिकवर्षे बहु लाभं प्राप्तवन्तः ।
अस्मिन् वर्षे आरम्भात् गोताखोरी-राज्ञी गुओ जिंगजिंग् इत्यनेन युएक्सियनहुओ, कॉटन टाइम्स्, केएफसी इत्यादीनां नूतनानां ब्राण्ड्-अनुमोदनानां हस्ताक्षरं कृतम् अस्ति, यः स्केचर्स्-इत्यनेन प्रसिद्धेन राष्ट्रिय-टेबल-टेनिस्-क्रीडकेन सह व्यावसायिक-सहकार्यं प्राप्तवान् दीर्घकालं यावत् अन्तर्राष्ट्रीयप्रतियोगितासु सक्रियः नासीत्, अखरोट, सबवे इत्यादीनां ब्राण्ड्-समूहानां कृते षट् एन्डोर्समेण्ट् अपि प्राप्तवान् ।
Ruilan Sports China इत्यस्य महाप्रबन्धकः Lin Zongyuan इत्यस्य मतं यत् भविष्ये क्रीडाविपणनस्य एषा अन्यः प्रवृत्तिः भवितुम् अर्हति, "बहवः सक्रियक्रीडकाः प्रासंगिकैः यूनिटैः अथवा बृहत् दलालकम्पनीभिः समर्थिताः भवन्ति, येन तेषां सहकार्यस्य व्ययः अदृश्यरूपेण बहुधा वर्धते। तथा च सेवानिवृत्तक्रीडकानां पृष्ठतः स्वकीयः कम्पनीदलः वा एमसीएनसङ्गठनः वा भवितुम् अर्हति, अतः कार्यं बहु शीघ्रं भवति” इति ।
लिन् ज़ोङ्गयुआन् इत्यस्य मतेन सक्रियक्रीडकाः तुल्यकालिकरूपेण अधिकं प्रतिबन्धिताः भवन्ति तदतिरिक्तं सक्रियक्रीडकानां मूल्यं तेषां प्रदर्शने उतार-चढावः अपि सम्बद्धम् अस्ति । "तेषां सामाजिकमाध्यमानां संचालनं अतीव गम्भीरतापूर्वकं भविष्यति, परन्तु सामाजिकमाध्यमेषु अतिसक्रियः भवितुं असम्भवं यतोहि ते एतावन्तः कारकाः विचारयन्ति। सेवानिवृत्तानां क्रीडकानां एषा समस्या नास्ति, तेषां पर्याप्तः समयः ऊर्जा च अस्ति, तेषां कृते एतावन्तः प्रतिबन्धाः न सन्ति ” इति ।
क्रीडासंस्थायाः सीएए चीनस्य मुख्यकार्यकारी गु शुहाङ्गः मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् अस्माकं पुरतः यथार्थता अस्ति यत् क्रीडकानां प्रतिस्पर्धात्मकस्थितौ उतार-चढावः भवति, परन्तु जनसमूहः सर्वदा विजयी जनरलस्य अपेक्षां करोति। एकवारं प्राप्ता सफलता महत् वाणिज्यिकमूल्यं आनेतुं शक्नोति यत् चरमस्थाने यातायातस्य ग्रहणं अवगम्यते, परन्तु यातायातस्य परः पक्षः अपि भविष्यस्य कृते ठोकरं स्थापयिष्यति। परन्तु यातायातस्य व्यावसायिकता च विरोधाभासः नास्ति "यदा क्रीडकाः व्यावसायिकक्षेत्रे पर्याप्तं उपलब्धयः कृतवन्तः तदा प्रभावः अवश्यमेव भवति।"
उद्योगस्य अन्तःस्थानां मतं यत् शीर्षस्थानां क्रीडकानां पृष्ठतः समर्पणाः प्रयत्नाः च सन्ति येषां प्रशंसा सामान्यजनाः कर्तुं न शक्नुवन्ति एकदा ते उत्कृष्टप्रदर्शनस्य कारणेन लोकप्रियाः भवन्ति तदा "जनतायाः सह अन्तरक्रिया" स्वाभाविकतया क्रीडकस्य करियरस्य महत्त्वपूर्णः भागः भविष्यति तथा च तेषां पार-क्रीडायाः कृते महत्त्वपूर्णः सेतुः भविष्यति। क्षेत्रविकासः । यद्यपि उत्तमप्रदर्शनयुक्तानां क्रीडकानां निवृत्तेः अनन्तरं बहवः विकल्पाः सन्ति, तथापि ते व्यापारक्षेत्रे विकासं कुर्वन्ति वा प्रणाल्यां प्रवेशं कुर्वन्ति वा, तथापि तेषां सर्वेषां दीर्घकालीनवृत्तिनियोजनस्य आवश्यकता वर्तते
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया