समाचारं

अनेकस्थानेषु शाकमूल्यानि वर्धन्ते : कृषकाणां आयः महतीं वृद्धिं न प्राप्नोत्, विक्रेतारः च शोचन्ति यत् केषाञ्चन शाकानां प्रतिकिलोग्रामं अवशिष्टं १० युआन् हानिः भवति।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना देशे अनेकेषु स्थानेषु शाकस्य मूल्यवृद्ध्या चिन्ता उत्पन्ना, केचन शाकानि "नववर्षस्य मूल्यानि" अपि वर्धितानि सन्ति । सामान्यनागरिकाणां सहजभावनानां अतिरिक्तं स्थूलपरिमाणे वास्तविकशाकमूल्यानि कानि सन्ति? मूल्यवृद्ध्या कृषकाणां, व्यापारिणां, अन्येषु उद्योगसमूहेषु च किं प्रभावः अभवत् ?

विगतदिनद्वये द पेपर-पत्रिकायाः ​​संवाददातारः जियाङ्गक्सी-प्रान्तस्य राजधानी नान्चाङ्ग-नगरं अवलोकननमूनारूपेण गृहीत्वा बहुविध-सुपरमार्केट्, कृषक-बाजाराः, शाक-रोपण-आधारं च गतवन्तः

तथ्याङ्कानि दर्शयन्ति यत् जुलैमासे नान्चाङ्ग-नगरे शाकानां समग्र-खुदरा-मूल्ये किञ्चित् वृद्धिः अभवत्, यत्र ककड़ी-बैंगन-मरिच-कटु-खरबूज-आदि-प्रकारस्य मूल्यवृद्धिः तुल्यकालिकरूपेण स्पष्टा अभवत् परन्तु प्रारम्भिकजलप्रलयस्य, निरन्तरं उच्चतापमानस्य च प्रभावात् शाकस्य उत्पादनस्य न्यूनता अभवत्, कृषकाणां आयः अपि महतीं वृद्धिं न प्राप्नोत् तदतिरिक्तं उष्णवायुसमये शाकानां सड़नहानिः च भवति, यत् व्यापारिणां कृते प्रमुखचिन्ता अभवत्

केचन होटलानि स्वस्य क्रयणरणनीतिं समायोजयन्ति

"ककड़ीनां मूल्यं प्रतिबिडालं त्रीणि युआन्, लूफाहस्य मूल्यं प्रतिबिडालं त्रीणि युआन्, अष्टनवतिः सेण्ट् च, कटुलौकायाः ​​मूल्यं पञ्च युआन् पञ्च सेण्ट् च प्रतिबिडालः..." अगस्तमासस्य १६ दिनाङ्के प्रातःकाले नान्चाङ्ग-नगरस्य एकस्मिन् कृषकविपण्ये, तत्र प्रातःकाले शाकं क्रीणन्तः जनानां चञ्चलता आसीत्। सा द पेपर इत्यस्मै अवदत् यत् अधुना अनेकेषां शाकानां मूल्यं वर्धितम् अस्ति, विशेषतः ककड़ी, कटुखरबूजादिषु ये ग्रीष्मकाले खाद्यन्ते।

"टमाटरस्य मूल्यं मासपूर्वं एकस्य बिडालस्य द्वौ युआन् अधिकं मूल्यं भवति, परन्तु अधुना तस्य मूल्यं प्रायः चतुः युआन् प्रतिबिडालस्य मूल्यं भवति स्म ।" the sum for the reporter.तस्याः कुटुम्बे केवलं द्वौ जनाः स्तः: सा प्रतिदिनं दश युआन् इत्यस्मात् न्यूनं व्यययति स्म, परन्तु अधुना व्ययः प्रायः विंशति युआन् यावत् वर्धितः अस्ति टमाटरं प्रत्येकं समये।"

परन्तु केचन नागरिकाः मन्यन्ते यत् मूल्यवृद्धिः अद्यापि स्वीकार्यपरिधिमध्ये एव अस्ति । प्रायः शाकं क्रीणाति सुश्री ली इत्यस्याः अवलोकनस्य अनुसारं सर्वेषां शाकानां मूल्यं न वर्धते, केचन केवलं किञ्चित् मूल्यवृद्धिं अनुभवन्ति "उदाहरणार्थं, एतत् हाङ्गझौ मरिचं प्रति पौण्ड् प्रायः चतुः युआन् मूल्येन विक्रीयते। एतानि सामान्यमूल्यानि सन्ति उतार-चढावः।

शाकस्य मूल्यवृद्धेः सम्मुखे भोजन-उद्योगे अभ्यासकारिणः स्वस्य क्रयण-रणनीतिं समायोजयितुं चयनं कृतवन्तः । एकस्य भोजनालयस्य स्वामिनी तियानमहोदया अवदत् यत् यद्यपि व्ययः वर्धितः तथापि भण्डारे दैनिकमेनूषु बहु समायोजनं न कृतम् "यदा वयं मूल्यं वर्धयामः तदा ग्राहकाः तत् स्वीकुर्वितुं न शक्नुवन्ति, तथा च मेनू प्रतिदिनं एतावन्तः विविधताः भवितुमर्हन्ति, अन्यथा अतीव एकरसः भविष्यति।" एतत् व्यापारं प्रभावितं करोति। पूर्वं वयं एकस्मिन् समये बहु शाकानि क्रीत्वा संगृहीतवन्तः। अधुना हानिः न्यूनीकर्तुं वयं केवलं अर्धं क्रीणामः एकैकं दिवसस्य आपूर्तिः” इति ।

उष्णवायुषु शाकं दुर्गतिम् अवाप्नोति

नान्चाङ्ग-नगरस्य होङ्गगुटान्-मण्डले स्थितः किन्युआन्-कृषक-बाजारः सर्वाधिक-पूर्ण-कार्य-युक्तः, सर्वाधिक-पूर्ण-सुविधाः, जियांग्सी-प्रान्ते च बृहत्तमः परिचालनक्षेत्रः अस्ति, अस्य मुख्यभवनक्षेत्रं ११,००० वर्गः अस्ति मीटर् यावत् कुलम् ५३८ स्तम्भाः च सन्ति । अपराह्णे द पेपर इत्यस्य संवाददातारः विपण्यस्य द्वितीयतलस्य शाकक्षेत्रं गतवन्तः, यत्र अद्यापि बहवः विक्रेतारः कार्यं कुर्वन्ति स्म ।

सुश्रीमाओ इत्यस्याः स्तम्भः प्रवेशद्वारस्य कोणे स्थितः अस्ति यतः दैनिकं कारोबारः उत्तमः भवति तदा सा प्रतिदिनं द्वौ त्रीणि सहस्राणि युआन् विक्रेतुं शक्नोति। तस्याः मतेन क्रयव्ययस्य वर्धनस्य अतिरिक्तं उष्णवायुसमये शाकस्य क्षयः, हानिः च भवति, यत् शाकस्य मूल्यस्य अधिकतायाः अपि प्रमुखं कारणम् अस्ति

"ग्रीष्मकालीनशाकानि यथाशीघ्रं विक्रेतव्यानि, अन्यथा प्रतिबिडालं सप्तयुआन् मूल्येन क्रीतं अजवाइनं अपराह्णपर्यन्तं पीतं मृदु च भविष्यति, तथा च केवलं प्रतिबिडालद्वयस्य न्यूनमूल्येन हानिरूपेण विसर्जनं कर्तुं शक्यते। माओमहोदया अवदत् यत्, शाकानि यावन्तः महत्तराः भवन्ति, तावत् अधिकं हानिः भवति "लीकपीतवर्णं उदाहरणरूपेण गृह्यताम्। यद्यपि विक्रीतस्य प्रत्येकस्य किलोग्रामस्य कृते भवन्तः द्वौ युआन् लाभं प्राप्तुं शक्नुवन्ति तथापि अवशिष्टस्य प्रत्येकस्य किलोग्रामस्य कृते भवन्तः क्रयणव्ययस्य दश युआन् हानिम् अनुभविष्यन्ति।" .यदि प्रतिदिनं नष्टं भवति, यदि भवन्तः कतिपयानि किलोग्रामाणि भारं कुर्वन्ति तर्हि लाभः न्यूनीभवति।"

मध्यमप्रमाणस्य कुइयुआन् रोड् फार्मर्स् मार्केट् इत्यत्र अपराह्णे केवलं कतिचन विक्रेतारः एव कार्यं कुर्वन्ति स्म । यदा संवाददाता आगतः तदा विक्रेता कै सुश्री हस्ते ताम्बूलस्य लघु अर्धघटं क्रमयति स्म । सा पत्रकारैः सह उक्तवती यत् अद्यतनकाले समग्ररूपेण दैनिकविक्रयमात्रायां बहु परिवर्तनं न जातम्, परन्तु केचन अनावश्यकव्यञ्जनानि तुल्यकालिकरूपेण विक्रयणं कठिनाः भविष्यन्ति "एतानि ताम्बूलानि अद्यतनविक्रयस्य अवशिष्टानि सन्ति। अहं केवलं रात्रौ एव गृहं गत्वा स्वयमेव खादितुम् अर्हति।" " " .

कृषकाणां आयस्य महती वृद्धिः न अभवत्

उपभोक्तारः शाकविक्रेताश्च शाकस्य मूल्यवृद्धिं किमर्थं निवेदयन्ति ? स्रोतस्य उत्पादन अन्ते किं सम्यक् अभवत् ? एतत् प्रश्नं मनसि कृत्वा द पेपर-पत्रिकायाः ​​संवाददाता स्रोतरोपण-आधारं गतवान् ।

नान्चाङ्ग-नगरस्य डोङ्गु-मण्डलस्य याङ्ग्जिझौ-नगरं गन-नद्याः धारायाम् अस्ति ताजाः पर्णयुक्ताः शाकाः तथा बेलफलानि शाकानि च, येन नानचाङ्गनागरिकाणां आवश्यकताः सर्वदा पूरिताः सन्ति ताजाशाकमागधायाः महत्त्वपूर्णः आपूर्तिः आधारः।

"अस्मिन् वर्षे जलप्रलयस्य ऋतुः अधिकः गम्भीरः आसीत्। अधिकांशः शाकक्षेत्राणि जलप्लावितानि आसन्। जलप्रलयस्य ऋतुस्य अनन्तरं उच्चतापमानं निरन्तरं भवति स्म। केचन शाकाः वर्धयितुं पूर्वं भूमौ मृताः। ये अपि अन्ते जीविताः आसन् ते अपि तथैव न वर्धन्ते स्म यथा पूर्ववर्षेषु उपलब्धम् अस्मिन् काले प्रतिवर्षं शाकस्य मूल्यं वर्धते, जलवायुप्रभावेण उत्पादनं न्यूनीकृतम्, अतः मूल्यवृद्धिः अधिकं स्पष्टा दृश्यते।

"कटुखबूजं उदाहरणरूपेण गृह्यताम्। यदा सस्तो भवति तदा अस्माकं कृषकाणां क्रयमूल्यं प्रतिबिडालं केवलं त्रीणि वा चत्वारि वा सेण्ट् एव भवति। यदा विपण्यं उत्तमं भवति तदा प्रतिबिडालं केवलं एकयुआन् अधिकं भवति। परन्तु अस्मिन् वर्षे तस्य वृद्धिः अभवत् to more than two yuan per catty." तथापि, गुओ मामा अवदत् यत् शाककृषेः आयः न वर्धितः। "अद्यापि पूर्ववर्षेषु इव वर्षे प्रायः एकलक्षं युआन् अर्जनं करोमि यद्यपि विपण्यमूल्यं कियत् अपि महत् अस्ति, अस्मिन् वर्षे फलानां कटनी न हितं, क्षेत्रे च तावत् एव उत्पादनं भवति” इति ।

ग्रामे अन्यः कृषकः गुओ शुचाङ्ग् इत्यस्य रोपणक्षेत्रं किञ्चित् बृहत् अस्ति, यत्र कुलम् १४ तः ५ एकरपर्यन्तं शाकं भवति । "यद्यपि अस्मिन् वर्षे मूल्येषु वृद्धिः अभवत् तथापि उत्पादनं सीमितं भवति तथा च शाकस्य उत्पादनात् आयस्य महती वृद्धिः न अभवत्।" जूनमासे क्रयमूल्यं केवलं ७० तः ८० सेण्ट् यावत् आसीत्।" प्रतिबिडालस्य मूल्यं जुलैमासे प्रतिबिडालस्य द्वौ युआन् यावत् वर्धयितुं आरब्धम्, अधुना क्रयमूल्यं युआन्द्वयात् न्यूनं जातम्।

आपूर्तिं सुनिश्चित्य सर्वकारः प्रेषणं सुदृढं करोति

नागरिकानां, व्यापारिणां, कृषकाणां च सूक्ष्मदृष्ट्या बहवः जनाः सहजतया शाकस्य मूल्यवृद्धिं अनुभवन्ति । अतः स्थूलदत्तांशतः स्थितिः कीदृशी दृश्यते ?

१५ अगस्तदिनाङ्के नान्चाङ्गनगरीयजनसर्वकारस्य आधिकारिकजालस्थलेन प्रकाशितेन "जियाङ्गसीप्रान्तस्य नानचाङ्गनगरे शाकस्य खुदरामूल्यानि जुलै २०२४ तमे वर्षे किञ्चित् वर्धितानि" इति ज्ञातं यत् जुलैमासे नानचाङ्गनगरस्य विपण्यां शाकानां खुदरामूल्यानि मुख्यतया न्यूनीभूतानि इति the system monitoring of the Ministry of Commerce, 30 निगरानीयशाकानां औसतखुदरामूल्यं 8.23 ​​युआन/किलोग्रामः आसीत्, “14 उपरि 16 अधः च”, पूर्वमासात् 1.4% अधिकम्। तेषु हरितमरिचस्य १०.५५ युआन्/किलोग्रामः, हरितप्याजस्य ८.५६ युआन्/किलोग्रामः, पालकस्य च १२.२९ युआन्/किलोग्रामः, क्रमशः १९.१%, १६.६%, १३.६% च मासे मासे अधिकः; , गोभी ३.८९ युआन्/किलोग्रामः, टमाटरस्य च ७.३८ युआन्/किलोग्रामः, ये मासे मासे क्रमशः १४%, १२.२%, ११.६% च न्यूनाः अभवन् ।

नानचाङ्ग-नगरस्य विकास-सुधार-आयोगस्य अन्तर्गतं नानचाङ्ग-नगरस्य आवासीय-आवश्यकतानां मूल्य-निरीक्षण-केन्द्रेण संकलितस्य जुलाई-२०२४ तमस्य वर्षस्य अन्यत् "नानचाङ्ग-नगरस्य आवासीय-आवश्यकतानां मूल्य-निरीक्षण-सारणी" दर्शयति यत् जुलै-मासे ककड़ी-बैंगन-मरिचस्य, कटु-खरबूजस्य च मूल्येषु अपेक्षाकृतं वृद्धिः अभवत् महत्त्वपूर्णतया, पूर्वमासस्य तुलने मासे मासे वृद्धिः क्रमशः ३४.७१%, ८.२४%, २८.६६%, २.३०% च आसीत्, वर्षे वर्षे वृद्धिः ३८.१४%, ४०.७१%, २८.६६%, ३६.९९ च आसीत् % क्रमशः अन्येषां शाकानां मूल्यानि तुल्यकालिकरूपेण स्थिराः अथवा न्यूनाः आसन्।

तदतिरिक्तं, द पेपर संवाददाता नानचाङ्ग नगर वाणिज्य ब्यूरोतः ज्ञातवान् यत् नानचाङ्ग-नगरे प्रमुख-शाकानां वर्तमान-समग्र-आपूर्तिः पर्याप्तः अस्ति, तथा च कुल-लेनदेन-मात्रायां बहु परिवर्तनं न जातम्, नान्चाङ्ग-शेन्झेन्-कृषि-उत्पाद-केन्द्रस्य थोक-बाजारं गृहीत्वा, यत् प्रान्ते, उदाहरणरूपेण, विगतसप्ताहद्वये औसतेन विपण्यां शाकं विक्रीतवान् ५,७०० टनतः ६,००० टनपर्यन्तं विक्रये महती उतार-चढावः न अभवत्, तस्मिन् एव काले नगरस्य मुख्यशाकानां मूल्यानि तुल्यकालिकरूपेण स्थिराः आसन्, सामान्यवृद्ध्या सह .

अद्यतनकाले केषाञ्चन प्रकाराणां शाकानां मूल्यवृद्धेः प्रतिक्रियारूपेण ब्यूरो-प्रभारी प्रासंगिकः व्यक्तिः विश्लेषणं कृतवान् यत् मुख्यकारणद्वयं वर्तते प्रथमं, नानचाङ्ग-नगरे हाले एव उच्चैः दीर्घकालीन-तापमानेन स्थानीयानां वृद्धिः बहु प्रभाविता अस्ति शाकानि उत्पादनं च।द्वितीयं, अत्यन्तं मौसमेन प्रभावितं, केषुचित् प्रान्तेषु नगरेषु च अत्यधिकवृष्ट्या अन्येषु स्थानेषु शाकस्य उत्पादनस्य न्यूनता अभवत्, येन मूल्येषु उतार-चढावः भवति

प्रभारी व्यक्तिः अवदत् यत् अग्रिमे, वयं नान्चाङ्ग शेन्झेन् कृषिउत्पादानाम् केन्द्रीय थोकबाजारेण सह प्रमुखशाकानां सामान्यीकृतं दैनिकविक्रयमात्रायां लेनदेनमूल्यसञ्चारतन्त्रं च सुदृढं करिष्यामः, अन्यतरे च शाकबाजारस्य निरीक्षणं करिष्यामः वयं मार्गदर्शनं स्मरणं च अधिकं सुदृढं करिष्यामः, व्यापारिणः पर्याप्तं विपण्यप्रदायं सुनिश्चित्य अन्यस्थानात् मालस्य संयोजनाय स्वप्रयत्नाः वर्धयितुं प्रोत्साहिताः सन्ति।

कृषकैः व्यापारसमूहैः च ज्ञापितानां शाकहानिः इत्यादीनां समस्यानां विषये नान्चाङ्गनगरपालिकाजनसर्वकारेण प्रकाशितायां उपर्युक्तवार्तायां अपि उक्तं यत् "शाकथोकविपण्यस्य कृषकबाजारस्य च परिवर्तनं उन्नयनं च त्वरितं कुर्वन्तु, आवश्यकशाकभण्डारणसुविधाः च विन्यस्यन्तु" इति " तथा "कृषकान् रोपणसंरचनायाः समायोजनाय, आदेशोत्पादनं कार्यान्वितुं मार्गदर्शनं कुर्वन्ति" इत्यादीनि लक्षितानि सुझावानि च।

तस्मिन् एव काले उपर्युक्तवार्ता इदमपि भविष्यवाणीं करोति यत् "अगस्तमासस्य आरम्भे शरदस्य आरम्भे निरन्तरं उच्चतापमानस्य मौसमस्य निवारणं भविष्यति, यत् स्थानीयशाकानां वृद्ध्यर्थं अनुकूलं भवति, विपण्यां शाकस्य परिमाणं च भवति" इति वर्धते।यदि अत्यन्तं मौसमेन प्रभावितः न भवति तर्हि शाकस्य मूल्येषु अद्यापि पतनस्य स्थानं भविष्यति इति अपेक्षा अस्ति।

अधिकं कवरेजम्