समाचारं

चीनदेशस्य ई-वाणिज्यकम्पनयः फ्रांसदेशस्य विपण्यं प्राप्तुं पेरिस् ओलम्पिकस्य उपयोगं कुर्वन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता डिङ्ग याझी तथा झाओ जुएहुई फ्रांस्देशे अस्माकं संवाददाता यु चाओफान्वैश्विकं ध्यानं आकर्षयति इति पेरिस्-क्रीडा-कार्यक्रमः शनैः शनैः समाप्तः, परन्तु "ओलम्पिक-अर्थव्यवस्थायाः" अवशिष्टः तापः अद्यापि अस्ति क्रीडाकार्यक्रमानाम् साहाय्येन चीनदेशस्य ई-वाणिज्यकम्पनयः निरन्तरं "धनं आकर्षयन्ति" । अलीबाबा अन्तर्राष्ट्रीयस्थानकस्य आँकडानुसारम् अस्मिन् वर्षे आरभ्य अलीबाबा अन्तर्राष्ट्रीयस्थानके "ओलम्पिक अर्थव्यवस्था" इत्यनेन सह सम्बद्धेषु उद्योगेषु व्यापारिणां ऑनलाइननिर्यातस्य मात्रा ७ अरब युआन् अतिक्रान्तवती अस्ति वस्तुतः न केवलं ओलम्पिक-क्रीडायाः समये, अपितु अन्तिमेषु वर्षेषु अपि फ्रांस-देशस्य ई-वाणिज्य-विपण्यस्य निरन्तरवृद्ध्या चीनीय-अभ्यासकानां, सीमापार-ई-वाणिज्य-मञ्चानां च प्रति तस्य आकर्षणं क्रमेण वर्धमानं वर्तते अतः, फ्रान्सदेशे वर्तमानं ई-वाणिज्यस्य परिदृश्यं किम् अस्ति ? अस्य उपभोक्तृणां शॉपिङ्ग्-अभ्यासाः काः सन्ति ? अस्य विपण्यस्य गहनतया अन्वेषणं कुर्वन् अस्माभिः केषु विषयेषु ध्यानं दातव्यम्?तीव्रगत्या वर्धमानं ई-वाणिज्यविपणनम्अन्तिमेषु वर्षेषु फ्रांसदेशस्य ई-वाणिज्यविपण्यस्य तीव्रवृद्धिः अभवत् । फ्रांसदेशस्य ई-वाणिज्यविक्रयसङ्घस्य फेवाड् इत्यनेन जुलैमासे प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् २०२४ तमे वर्षे यूनाइटेड् किङ्ग्डम् इत्यस्य पश्चात् यूरोपदेशस्य द्वितीयबृहत्तमं ई-वाणिज्यविपणनं फ्रांसदेशस्य ई-वाणिज्यविपण्यं विकसितम् अस्ति, यत्र प्रायः ४ कोटि ई-वाणिज्यम् अस्ति शॉपिंग उपयोक्तारः। मार्केट रिसर्च फर्म मोरडोर इंटेलिजेन्स् इत्यस्य आँकडानुसारं २०२९ तमे वर्षे फ्रांसदेशस्य ई-वाणिज्यबाजारः १२१ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति । फ्रांसदेशस्य ई-वाणिज्यविक्रयसङ्घः अवदत् यत् फ्रांसदेशस्य ऑनलाइन-क्रेतृणां उपभोगः अधिकाधिकं विविधतां प्राप्नोति, अधिकाधिकाः जनाः गृहसज्जा, स्वच्छता, सौन्दर्यम् इत्यादिषु क्षेत्रेषु आदेशं ददति। श्रेणीदृष्ट्या फ्रांसदेशस्य ई-वाणिज्यबाजारे लोकप्रियवर्गेषु मुख्यतया फैशनं वस्त्रं च, सांस्कृतिकं उत्पादं, पादपरिधानं, सौन्दर्यं स्वच्छता च उत्पादाः, गृहसज्जा उत्पादाः, DIY (स्वयं कुरु) उद्यानपदार्थाः, आभूषणं च सन्ति ज्ञातव्यं यत् फ्रांसदेशस्य ई-वाणिज्यविपण्यस्य वृद्धौ वस्त्रविक्रयणस्य महत्त्वपूर्णा भूमिका सर्वदा एव अस्ति । फेवाड्-दत्तांशैः ज्ञायते यत् फ्रांसदेशस्य ई-वाणिज्य-उद्योगे २०२३ तमे वर्षे २०% यावत् वस्त्रविक्रयः वर्धते । Statista-दत्तांशैः ज्ञायते यत् फ्रांस-देशस्य ई-वाणिज्य-विपण्ये विक्रय-क्षेत्रे फैशन-वर्गः सर्वदा प्रथमस्थानं प्राप्तवान् अस्ति । २०२१ तः २०२९ पर्यन्तं समग्रदत्तांशपूर्वसूचने फैशनवर्गः अपि स्वस्य अग्रणीस्थानं निरन्तरं निर्वाहयिष्यति, यत्र विपण्यभागः प्रायः ३०% स्थिरः भविष्यति वर्तमान ई-वाणिज्य परिदृश्यात् न्याय्यं चेत्, संजालयातायातविश्लेषणमञ्चस्य SimilarWeb इत्यस्य आँकडानुसारं अमेजनः अद्यापि अधिकांशेषु पाश्चात्यदेशेषु महत्त्वपूर्णः ई-वाणिज्यमञ्चः अस्ति, फ्रान्सदेशः अपवादः नास्ति अमेजन व्यापकं समृद्धं च उत्पादपरिधिं प्रदाति, तस्य सदस्यता द्रुतवितरणसेवा च अतीव लोकप्रिया अस्ति । फ्रान्स्देशे प्रतिमासं १७४ मिलियनं जनाः अमेजन फ्रांस् इत्यस्य जालपुटं, मोबाईल् क्लायन्ट् च गच्छन्ति । द्वितीयं, फ्रान्सदेशस्य बृहत्तमः ऑनलाइन-विक्रेता Cdiscount इति फ्रान्स्-देशे अमेजनस्य बृहत्तमः प्रतियोगी इति मन्यते, सः मुख्यतया इलेक्ट्रॉनिक-उत्पादाः, गृह-साज-सज्जा, फैशन-उत्पादाः च विक्रयति, येन तुल्यकालिकरूपेण न्यूनमूल्येन, प्रचारैः च बहवः उपभोक्तारः आकर्षयन्ति उपर्युक्तयोः मञ्चयोः अतिरिक्तं, अन्तिमेषु वर्षेषु चीनीय-ई-वाणिज्य-मञ्चाः Temu, AliExpress, Xiyin च क्रमेण फ्रांस-विपण्ये द्रुतगत्या वर्धमानाः "तारकाः" अभवन् फ्रांसदेशस्य ई-वाणिज्यविक्रयसङ्घेन प्रकाशितस्य २०२४ तमस्य वर्षस्य प्रथमत्रिमासे आँकडानुसारं टेमुः २०२३ तमे वर्षे फ्रान्सदेशे प्रवेशं कृत्वा केवलं एकवर्षे एव फ्रांस्देशे पञ्चमं सर्वाधिकं भ्रमणं कृत्वा ई-वाणिज्यजालस्थलरूपेण विकसितः अस्ति मोबाईल ई-वाणिज्यस्य क्षेत्रे उपर्युक्तानां चीनीयकम्पनीनां लाभः अपि अधिकः स्पष्टः अस्ति गूगल एप् स्टोर डाउनलोड् आँकडानुसारं ई-वाणिज्यस्य दृष्ट्या अलीएक्सप्रेस्, टेमु, ज़ीयिन् च फ्रान्सदेशे चतुर्थं, पञ्चमं, सप्तमं च स्थानं प्राप्तवन्तः अनुप्रयोगस्य डाउनलोड् भवति। अस्मिन् वर्षे पेरिस्-क्रीडा-कार्यक्रमस्य साहाय्येन तेमु, ज़ीयिन्, अलीएक्स्प्रेस् च यूरोपे स्वस्य दृश्यतां अधिकं वर्धितवन्तः । एतेषु मञ्चेषु स्थानीयाः उपभोक्तारः सस्तेषु उपसाधनात् आरभ्य उच्चस्तरीयक्रीडासाधनपर्यन्तं सर्वं क्रेतुं शक्नुवन्ति । बहुवर्षेभ्यः फ्रांस्देशे कार्यं कृतवती बियान् जी ग्लोबल टाइम्स् इति संवाददात्रे अवदत् यत् टेमु, ज़ीयिन् मञ्चेषु स्थापितानि वस्त्राणि उच्चव्ययप्रदर्शनस्य कारणात् फ्रांसदेशस्य महिलाग्राहकानाम् कृते अतीव आकर्षकाणि सन्ति। तदतिरिक्तं फ्रान्सदेशे बहवः भौतिकविक्रेतारः अपि अङ्कीयरूपान्तरणं कृत्वा निश्चितं सफलतां प्राप्तवन्तः । यथा, FnacDarty इति प्रसिद्धः फ्रांसीसी इलेक्ट्रॉनिक्स-सांस्कृतिक-उत्पाद-विक्रेता, सम्पूर्णे फ्रान्स्-देशे भौतिक-भण्डाराः सन्ति । २००० तमे वर्षे अयं समूहः स्वस्य ऑनलाइन-खुदरा-व्यापारं प्रारब्धवान्, क्रमेण च यूरोपस्य प्रमुखेषु ऑनलाइन-विक्रेतृषु अन्यतमः अभवत् । FnacDarty इत्यस्य सदृशं फ्रान्सदेशस्य प्रसिद्धेषु गृहनिर्माणसामग्रीविक्रेतृषु अन्यतमः Leroy Merlin Group इत्ययं फ्रान्सदेशे जनवरीमासे २०२४ तमे वर्षे १४० तः अधिकानि भौतिकभण्डाराणि संचालयति, अस्य ई-वाणिज्यजालस्थलस्य मासिकं २९ मिलियनं भ्रमणं कृतम् अस्तिफैशनदेशे “शैली” कथं भिन्ना अस्ति यदा फ्रान्सदेशस्य विषयः आगच्छति तदा फैशनः अनिवार्यः शब्दः अस्ति । यथा "पेरिस्: आधुनिकनगरस्य आविष्कारः" इति पुस्तके उक्तं यत् "समग्रं विश्वं फैशनं गृह्णाति, केवलं पेरिस् एव शैलीं उत्पादयति, फ्रान्सदेशः न केवलं वैश्विकब्राण्ड्-समूहानां कृते उच्चभूमिः अस्ति, अपितु चीनीय-कम्पनीनां कृते अपि कुञ्जी अस्ति यूरोपे विदेशं गन्तुं। यूरोपदेशस्य अन्येषां प्रदेशानां तुलने फ्रांसीसी-उपभोक्तारः व्यक्तिगततायाः विषये अधिकं ध्यानं ददति, अधिकं आकस्मिकं च भवन्ति, तेषां फैशन-रुचिः, शॉपिङ्ग्-प्राथमिकता च अपि अधिकं विशिष्टा भवति “फ्रांस्-देशस्य वीथिषु एकप्रकारस्य अप्रयत्नहीनतां सरलतां च प्रकाशयति in the wardrobe high school to the workplace. फ्रांसदेशस्य उपभोक्तारः स्वस्य अलमारीषु बहुधा अद्यतनीकरणं न कृत्वा यात्रायाः अवकाशस्य च अनुभवेषु निवेशं कर्तुं अधिकं प्रवृत्ताः सन्ति” इति बियान् जी ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत्। यूरोपदेशस्य शीर्षत्रयेषु ई-वाणिज्यविपण्येषु अन्यतमः इति नाम्ना फ्रान्सदेशस्य अन्तर्जालप्रवेशस्य दरः ९२%, ई-वाणिज्यप्रवेशस्य दरः ७४% च अस्ति । यदा फ्रांसीसीजनाः शॉपिङ्गं कर्तुं रोचन्ते इति विषये पृष्टः तदा बियान् जी अवदत् यत् "फ्रांसीसीजनाः बृहत् मूल्यवान् वस्तूनि ऑनलाइन क्रेतुं बहु उत्तमाः न सन्ति यतोहि स्थानीयं द्रुतवितरणं विश्वसनीयं नास्ति, अतः भौतिकभण्डारं गन्तुं अधिकं सुरक्षितं भवति। पञ्चवर्षेभ्यः फ्रान्स्देशे निवसन् ली ज़िन्टोङ्गः अपि ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् "ला पोस्टे मुख्यः एक्स्प्रेस्-वितरण-मञ्चः इति रूपेण केवलं सोमवासरात् शनिवासरपर्यन्तं वितरणसेवाः प्रदाति, रविवासरे च वितरणं न करोति । यदि अहं न अस्मि home, the courier usually ते मां पाठसन्देशं प्रेषयिष्यन्ति वा मां आह्वयन्ति, ततः मालम् एक्स्प्रेस् पेटीयां स्थापयन्ति यदि अहं तत् स्थापयितुं न शक्नोमि तर्हि मया तत् ग्रहीतुं आउटलेट् गन्तुम् आवश्यकम् एक्सप्रेस् आउटलेट्-सङ्ख्या अद्यापि अल्पा एव, कदाचित् मम १-२ किलोमीटर्-पर्यन्तं पादचालनस्य आवश्यकता भवति तदतिरिक्तं रविवासरे अपराह्णे शाखाः डाकघराः च कार्यं न कुर्वन्ति, सोमवासरात् शनिवासरपर्यन्तं कार्यसमयः प्रातः ९ वादनतः प्रातः ५ वादनपर्यन्तं भवति । which highly coincides with working hours , भवतः महती हानिः भविष्यति। द्रष्टुं शक्यते यत् स्थानीयाः उपभोक्तारः अद्यापि अफलाइन-शॉपिङ्ग् इत्येतत् प्राधान्यं ददति, परन्तु ऑनलाइन-शॉपिङ्ग् इत्यस्य सुविधा क्रमेण तेषां उपभोग-अभ्यासं परिवर्तयति । अधिकाधिकाः फ्रांसीसीजनाः Carrefour, Auchan, Leclerc, Lidl इत्यादीनां सुपरमार्केट्-इत्यस्य मोबाईल-एप्स-माध्यमेन आदेशं ददति । अस्मिन् वर्षे मेमासे AliExpress इत्यनेन प्रकाशितेन सर्वेक्षणप्रतिवेदनेन ज्ञातं यत् फ्रान्सदेशः यूरोपीयदेशः अस्ति यत्र उपभोक्तारः ई-वाणिज्यचैनेल्-माध्यमेन सर्वाधिकं इच्छुकाः सन्ति । तदनन्तरं स्पेनदेशः (€४५२) जर्मनीदेशः (€३८८) च अस्ति ।अनुपालनं, आँकडासुरक्षा इत्यादीनां आव्हानानां सामना समाचारानुसारं ओलम्पिकक्रीडायाः समये अनेके क्रीडासाधनाः ओलम्पिकपरिधीयपदार्थाः च कैनिआओ तथा अलीएक्सप्रेस् इत्यस्य डोङ्गगुआन् यूरोपीयगोदामेषु पॅकेजिताः आसन्, ततः मालवाहकविमानयानेषु फ्रान्सदेशस्य पेरिस्नगरं प्रति उड्डीयन्ते स्म उपभोक्तृभ्यः तत्क्षणं सटीकं च वितरितुं कैनिआओ स्थानीय-एक्स्प्रेस्-वितरण-जालस्य विन्यासे केन्द्रितः अस्ति, यत्र स्व-पिकअप-बिन्दुः, विदेशेषु गोदामाः, वितरण-केन्द्राणि च इत्यादीनि रसद-अन्तर्गत-संरचनानि सन्ति फ्रांस्देशः । अधुना यावत् Cainiao इत्यस्य यूरोपीयगोदामे स्पेन, फ्रान्स, जर्मनी च समाविष्टाः ७ देशाः सन्ति, यत्र एकीकरणं, वितरणं, आदेशसमेकनं, गोदामम् इत्यादीनि कार्याणि एकीकृतानि सन्ति यूरोपीयकपेन, पेरिस्-क्रीडा-कार्यक्रमेण च आनयितस्य यातायातस्य कारणात् मे-मासस्य तुलने जुलै-मासे कैनिआओ-नगरस्य यूरोपीय-गोदामस्य मालवाहनस्य मात्रायां २००% अधिकं वृद्धिः अभवत् अलीएक्स्प्रेस् मञ्चे पेरिस् एफिल् टॉवरस्य कीचेन्स्, डेस्कटॉप् आभूषणं, गेन्दस्य आपूर्तिः, क्रीडासुरक्षासाधनं, लघुविद्युत्प्रशंसकाः च जुलैमासे उष्णविक्रयवस्तूनि अभवन् तेषु लघुप्रशंसकउत्पादाः मासे मासे प्रायः पञ्चगुणाः वर्धिताः तदतिरिक्तं चीनदेशे निर्मितानाम् बीनबैग्स् इत्यस्य अपि यूरोपीयकपस्य, ओलम्पिकक्रीडायाः च समये महती वृद्धिः अभवत् । बृहत्-परिमाणस्य स्पर्धायाः अनन्तरं प्रमुखवस्तूनाम् कृते रूकी इत्यस्य विशेषपङ्क्तिः उद्घाटिता, अलीएक्सप्रेस् गृहसज्जायाः क्षेत्रे प्रयत्नाः निरन्तरं करिष्यति। अलीबाबा अन्तर्राष्ट्रीयस्थानकस्य आँकडानुसारम् अस्मिन् वर्षे ओलम्पिकसम्बद्धानां उत्पादानाम् अतिरिक्तं नवीकरणीय ऊर्जा, उपभोक्तृविद्युत्सामग्री, फर्निचरं, पैकेजिंग्, मुद्रणं च, सौन्दर्यं च फ्रांसदेशस्य विपण्यं प्रति निर्यातितानां शीर्षपञ्च उद्योगानां जातम्, यत्र ५०% तेषां ऑनलाइन लेनदेनस्य मात्रा अपि च वृद्धेः उपरि। अनेकाः साक्षात्कारिणः पत्रकारैः सह अवदन् यत् फ्रान्सदेशे ऑनलाइन-शॉपिङ्ग्-क्रीडायाः लोकप्रियता अनुभूयते, परन्तु फ्रान्स्-देशे बहवः ऊर्ध्वाधर-ई-वाणिज्य-चैनेलाः सन्ति, ते च कतिपयेषु सुपर-मञ्चेषु केन्द्रीकृताः न सन्ति यदि ते फ्रांसदेशस्य ई-वाणिज्य-विपण्यस्य गहनतया अन्वेषणं कर्तुम् इच्छन्ति तर्हि चीनीय-कम्पनीभिः स्वस्य उत्पाद-लक्षणैः शैल्यां च मेलनं कुर्वन्तः ई-वाणिज्य-चैनेल्-चयनं कर्तव्यम् । चीनीयकम्पनयः यदा विपण्यलाभांशं भोजयन्ति तदा तेषां कृते फ्रांसदेशस्य ई-वाणिज्यविपण्यस्य अनुपालनावश्यकतानां अपि सामना करणीयः। फ्रांसदेशस्य विपण्यां आयातितवस्तूनाम् योग्यतायाः विषये अधिकाधिकं सख्ताः आवश्यकताः सन्ति । तदतिरिक्तं पर्यावरणस्य अनुपालनं अधिकाधिकं एकः पक्षः जातः यस्य अवहेलना कम्पनयः कर्तुं न शक्नुवन्ति । यूरोपीयसंसदेन अनुमोदितस्य पैकेजिंग-पैकेजिंग-अपशिष्ट-विनियमस्य कार्यान्वयनेन पैकेजिंग-अपशिष्टस्य न्यूनीकरणं, पुनःप्रयुक्तसामग्रीणां अनुपातस्य वृद्धिः च नूतनाः नियामक-आवश्यकताः अभवन् एतदर्थं कम्पनीभिः फ्रांसदेशस्य विपण्यां पर्यावरणसंरक्षणस्य उच्चस्तरस्य अनुकूलतायै उत्पादपैकेजिंगडिजाइनस्य महत्प्रयत्नाः करणीयाः सन्ति । चीन-सीमाशुल्क-आँकडानां अनुसारं प्रारम्भिक-अनुमानं सूचयति यत् अस्मिन् वर्षे प्रथमार्धे चीनस्य सीमापार-ई-वाणिज्यस्य आयातः निर्यातश्च १.२२ खरब-युआन् आसीत्, यत् वर्षे वर्षे १०.५% वृद्धिः अभवत् किचाचा-दत्तांशैः ज्ञायते यत् चीनदेशे सीमापार-ई-वाणिज्यसम्बद्धाः २१,००० कम्पनयः सन्ति, तथा च विगतदशवर्षेषु सम्बन्धितकम्पनीनां पञ्जीकरणानां संख्यायां निरन्तरं सकारात्मकवृद्धिः दर्शिता अस्ति एतावता अस्मिन् वर्षे सीमापारं ई-वाणिज्यसम्बद्धाः ४,७१५ कम्पनयः पञ्जीकृताः, येषु गतवर्षस्य पञ्जीकरणानां ८१% भागः अस्ति, तेषु प्रथमसप्तमासेषु ४,४६१ नवपञ्जीकरणं कृतम्, यत् वर्षे वर्षे ३५.३९% वृद्धिः अभवत् । . हैनन् विश्वविद्यालयस्य “एकमेखला, एकः मार्गः” शोधसंस्थायाः डीनः रेशममार्गस्य बुद्धिमान् उपत्यकासंशोधनसंस्थायाः डीनः च लिआङ्ग हैमिङ्ग् इत्यनेन अपि ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे चीनस्य सीमापारं ई-वाणिज्यस्य अद्यापि बहवः सम्मुखीभवन्ति इति बोधितम् विदेशं गच्छन् दोषाः। सर्वप्रथमं बौद्धिकसम्पत्त्यसंरक्षणं तेषु अन्यतमम् अस्ति, यस्मिन् उद्यमानाम् बौद्धिकसम्पत्त्यसंरक्षणस्य सहकार्यं प्रवर्तनं च सुदृढं कर्तुं, उत्तमं विपण्यव्यवस्थां, निष्पक्षप्रतिस्पर्धावातावरणं च निर्वाहयितुम् आवश्यकम् अस्ति द्वितीयं, सीमापार-ई-वाणिज्ये बृहत् परिमाणेन आँकडा-सञ्चारः, भण्डारणं च भवति, आँकडा-सुरक्षा, गोपनीयता-संरक्षणम् अपि महत्त्वपूर्णाः विषयाः सन्ति तृतीयम्, सीमापार-ई-वाणिज्ये विभिन्नदेशानां क्षेत्राणां च कानूनाः, मानदण्डाः, मानकाः च सन्ति, अन्तर्राष्ट्रीयसहकार्यं परामर्शं च सुदृढं कर्तुं, कानूनानां मानकानां च एकीकरणं समन्वयं च प्रवर्तयितुं आवश्यकम्। सीमा ई-वाणिज्यम्, तथा च अधिकं स्थिरं पूर्वानुमानीयं च वातावरणं प्रदाति। ▲
प्रतिवेदन/प्रतिक्रिया