2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिक पर्यवेक्षकस्य संवाददाता दु ताओ २१ जुलै दिनाङ्के घोषितः "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रवर्धनस्य निर्णयः" (अतः परं "निर्णयः" इति उच्यते) उपभोगकरसङ्ग्रहं पुनः स्थापयितुं निरन्तरं विकेन्द्रीकरणं च प्रस्तावयति तत् स्थानीयसरकारेभ्यः, तथा च अतिरिक्तमूल्यवर्धितकर-क्रेडिट्-प्रतिदानस्य नीतिं सुधारयितुम्, कटौतीशृङ्खलायां च, साझाकरस्य साझेदारी-अनुपातस्य अनुकूलनं कृत्वा। "निर्णयस्य" घोषणायाः अनन्तरं अनेके वित्तकरविशेषज्ञाः शोधसंस्थाः च उपभोगकरसुधारस्य विषये भविष्यवाणीं कृतवन्तः मुख्यचिन्तासु त्रयः बिन्दवः सन्ति: प्रथमं, उपभोगकरः केन्द्रीयकरात् साझाकरं प्रति परिवर्तते वा इति how to move the consumption tax collection step back This kind of पश्चात् परिवर्तनं संग्रहणं प्रबन्धनं च कृते काः आव्हानाः आनयिष्यति इति तृतीयं उपभोक्तृकरस्य आधारस्य विस्तारः कथं भविष्यति, तथा च एषः विस्तारः पूर्वमेव दुर्बलं घरेलुमागधां प्रभावितं करिष्यति वा।
चीनदेशे करराजस्वस्य शीर्षचतुर्णां स्रोतानां मध्ये उपभोक्तृकरः अन्यतमः अस्ति ।
२०२३ तमे वर्षे चीनस्य कुल उपभोगकरराजस्वं १.६ खरब युआन् भविष्यति, यत् देशस्य करराजस्वस्य प्रायः ८.९% भागं भवति ।सकल घरेलू उत्पाद१.३% । उपभोक्तृकरः अपि २०२४ तमस्य वर्षस्य प्रथमार्धे चतुर्णां प्रमुखकरानाम् मध्ये सकारात्मकवृद्धियुक्तः एकमात्रः करः अस्ति ।
एकः स्थानीयवित्त-बजट-विभागस्य प्रमुखः उपभोगकरं केन्द्रीयकरात् साझाकरं प्रति परिवर्तयितुं सुझावम् अयच्छत् । सः भविष्यवाणीं करोति यत् उपभोक्तृकरसुधारः पूर्वकरसुधारविचारं निरन्तरं करिष्यति अर्थात् स्टॉकं सुनिश्चितं करिष्यति तथा च स्टॉकभागः अद्यापि केन्द्रीयकरः भविष्यति, वृद्धिशीलभागः तु साझाकररूपेण समायोजितः भविष्यति। परन्तु सूचीनिर्धारणार्थं उपभोक्तृकरस्य आधारस्य पुनर्गणनायाः आवश्यकता वर्तते वर्तमानकाले उच्चतराधिकारिभिः किमपि कार्यं न कृतम् ।
१९९४ तमे वर्षे आरम्भात् उपभोक्तृकरः २००६, २००८, २०१४ च वर्षेषु समायोजनस्य त्रयः चक्राः गतः, मुख्यतया केषाञ्चन वर्गानां कृते करदरसमायोजनं, करमूलस्य विस्तारः च राज्यपरिषद्द्वारा २०१९ तमे वर्षे प्रकाशितेन करसाझेदारीसुधारयोजनया उपभोगकरसंग्रहणं पुनः स्थानान्तरयितुं, करमूलस्य विस्तारं कर्तुं, वृद्धिशीलकरसाझेदारी कर्तुं च सुधारविचाराः प्रकाशिताः
एषा सुधारयोजना पञ्चवर्षेभ्यः अन्तः कार्यान्वितुं असफलतां प्राप्तवती । "चीनगणराज्यस्य उपभोगकरकानूनस्य (टिप्पणीनां मसौदा)" (अतः परं "टिप्पणीनां मसौदा" इति उच्यते) इत्यस्य अनुच्छेदः २०, यः २०२० तमे वर्षे सार्वजनिकरूपेण मतं याचते, तत्र पायलट् उपभोगकरसुधारस्य प्रचारः अन्तर्भवति . २०२४ तमे वर्षे समीक्षायै राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः समक्षं एषः कानूनः प्रस्तूय भविष्यति।
लिओनिङ्गविश्वविद्यालयस्य स्थानीयवित्तसंस्थायाः डीनः वाङ्ग झेनुः अवदत् यत् उपभोक्तृकरसुधारः व्यवहारे न स्थापितः यतः अत्र बहवः बाधाः सन्ति।
प्रथमं, संग्रहणस्य प्रबन्धनस्य च तान्त्रिकसाधनैः सीमितम् अस्ति । उत्पादनपक्षतः उपभोगपक्षं प्रति गमनप्रक्रियायां सम्मुखीभूतानां करसमूहानां लघुविकीर्णपरिवर्तनानि अभवन्, येन करस्रोतानां हानिः भवितुम् अर्हति
द्वितीयं केन्द्रस्थानीयसर्वकारयोः मध्ये विद्यमानस्य निहितहितस्य विचारः । “आधार + वृद्धि” इति तार्किकरूपरेखायाः अन्तर्गतं एषा अतीव कठिना समस्या अस्ति ।
तृतीयम्, खरब-स्तरीयः उपभोगकरः वर्तमान-वित्तीय-हस्तांतरण-देयता-परिमाणस्य तुलने, स्थानीय-सरकारानाम् उपभोग-कर-साझेदारी-सुधारात् लाभस्य प्रबलः भावः न भविष्यति
वाङ्ग झेन्यु इत्यनेन उक्तं यत् वर्तमानकाले यः उपभोगकरः चर्चा क्रियते सः सख्यं विशेष उपभोगकरः अस्ति तथा च सः पेट्रोलम्, सिगरेट्, मद्यम् इत्यादिषु अनेकविशिष्टकरवस्तूनि यावत् सीमितः अस्ति। एतेषां करवस्तूनाम् आच्छादितानां केचन उद्योगाः अपि समायोजनस्य सामनां कुर्वन्ति उदाहरणार्थं नूतनानां ऊर्जावाहनानां प्रतिस्थापनप्रभावस्य अन्तर्गतं पेट्रोलस्य उपभोगकरस्य न्यूनता उच्चसंभावनाघटना अस्ति अस्य कृते परिपक्व अर्थव्यवस्थानां प्रथाभ्यः शिक्षितुं सामान्य उपभोगकरस्य अर्थात् खुदराकरस्य स्थानीयकररूपेण प्रवर्तनस्य अध्ययनं च अनुशंसितम्
सुधारविचाराः
उपभोगकरः उपभोक्तृवस्तूनाम् कारोबारे गृह्यमाणानां विविधकरानाम् एकः सामान्यः शब्दः अस्ति उपभोक्तृकरः एकः विशिष्टः अप्रत्यक्षकरः अस्ति, यः मूल्यान्तर्गतकरः अस्ति तथा च उत्पादमूल्यस्य भागरूपेण विद्यते करः अन्ततः उपभोक्तृभिः वहितः भवति । "उपभोगकरवस्तूनि दरसारणी च" दर्शयति यत् चीनस्य उपभोगकरस्य १५ करवस्तूनि सन्ति, यत्र करदराणि १% तः ५६% पर्यन्तं सन्ति प्रथमं पारिस्थितिकवातावरणं प्रभावितं कुर्वन्तः उपभोक्तृवस्तूनि सन्ति, यथा काराः, मोटरसाइकिलाः, परिष्कृततैलं, कारस्य टायराः, काष्ठानि डिस्पोजेबलचॉप्स्टिक्स्, पटाखाः, आतिशबाजीः, ठोसकाष्ठतलं च द्वितीयं सिगरेट्, मद्यादिकं स्वास्थ्याय हानिकारकं उपभोक्तृवस्तूनाम् अतिसेवनम् । तृतीयः विलासपूर्णाः उपभोक्तृवस्तूनि सन्ति यत्र मुख्यग्राहकरूपेण अल्पसंख्याकाः उच्च-आय-समूहाः सन्ति, यथा गोल्फ-कन्दुकाः गोल्फ-उपकरणाः च, नौकाः, उच्चस्तरीयघटिकाः, आभूषणं, जेड् च इत्यादयः
२०२३ तमस्य वर्षस्य चीनकरवर्षपुस्तिकायाः आँकडानि दर्शयन्ति यत् २०२२ तमे वर्षे घरेलु उपभोगकरस्य मुख्यस्रोताःगौण उद्योग, मुख्यतया तम्बाकू-उत्पादानाम् उद्योगः; क्षेत्रानुसारं उपभोगकरराजस्वं मुख्यतया गुआङ्गडोङ्ग, शङ्घाई, शाण्डोङ्ग, जियाङ्गसु, युन्नान् इत्यादिभ्यः स्थानेभ्यः आगच्छति ।
केषाञ्चन अर्थव्यवस्थानां कृते सामान्य उपभोक्तृकरविचारात् भिन्नः चीनस्य उपभोक्तृकरः जन्मतः एव मूल्यवर्धितकरस्य संयोजनरूपेण पूरकरूपेण च उपयुज्यते, उपभोगव्यवहारे च नियामकप्रभावः भवति
लियू केगु, जिया काङ्ग इत्यनेन सम्पादिते "चीनस्य राजकोषीयकरसुधारस्य त्रिंशत् वर्षाणां व्यक्तिगतः अनुभवः समीक्षा च" इति पुस्तके उल्लेखः कृतः यत् यतः मूल्यवर्धितकरः केवलं करदरद्वयं कार्यान्वयति, मूलकरभारः मूलतः एकस्मिन् समये एव निर्वाहितः भवति , केषाञ्चन उपभोक्तृवस्तूनाम् कृते विशेषसमायोजनं विचार्यते, अतः उपभोक्तृवस्तूनि मूल्यवर्धितकरस्य उपरि उपभोक्तृकरस्य अधीनाः भवन्ति । लियू केगु वित्तमन्त्रालयस्य करविभागस्य निदेशकः आसीत्, जिया काङ्गः वित्तमन्त्रालयस्य राजकोषविज्ञानसंस्थायाः निदेशकः आसीत्
पुस्तकस्य अनुसारं तत्कालीनवित्तमन्त्री लियू झोङ्गली इत्यनेन मूल्यवर्धितकरस्य उपभोगकरस्य च सम्बन्धं दर्शयितुं तम्बाकू-मद्ययोः उदाहरणरूपेण उपयोगः कृतः यत् “मूलतः तम्बाकू-मद्य-प्रसाधन-प्रसाधन-आदिषु कर-दराः अतीव सन्ति उच्च, परन्तु भवन्तः केवलं 17% करणीयाः, अतः तस्य पूरकत्वेन उपभोगकरः अस्ति यतः एतेषां उद्योगानां विकासः अवश्यमेव न्यूनीकरोति करः कार्यान्वितः भवति चेत् व्यावसायिककरस्य विषये कोऽपि उत्साहः न भविष्यति यथा स्थानीयसरकारानाम्, मूल्यवर्धितकरस्य अधिकांशः भागः मूलतः केन्द्रसर्वकारेण वह्यते यस्य उद्देश्यं स्थानीयसरकारानाम् उद्योगस्य न्यूनीकरणाय अधिकसेवाउद्योगानाम् विकासाय प्रोत्साहनं भवति , अतः अस्य करसुधारस्य अर्थः किञ्चित् औद्योगिकपुनर्गठनं " इति ।
१९९४ तमे वर्षे प्रथमवारं गृहीतस्य उपभोगकरस्य ११ करवस्तूनि आसन् : तम्बाकू, मद्यं, मद्यं च, सौन्दर्यप्रसाधनं, त्वचासंरक्षणं केशसंरक्षणं च उत्पादाः, बहुमूल्यं आभूषणं जेड् च, पटाखाः आतिशबाजीः च, पेट्रोलम्, डीजलं, वाहनस्य टायरः, मोटरसाइकिलः, काराः च तत्कालीनस्य चीनीयजनानाम् कृते एते वस्तूनि मूलतः विलासवस्तूनि आसन्, राज्येन प्रोत्साहितस्य उपभोगस्य व्याप्तेः अन्तः न आसन् ।
ततः परं उपभोक्तृकरसुधारः मूलतः करदराणां समायोजनस्य, करमूलस्य विस्तारस्य च व्याप्तेः अन्तः कृतः, यत् विशिष्टस्य उपभोगस्य नियमनस्य एतत् विचारं प्रतिबिम्बयति
२००६ तमे वर्षे उपभोगकरस्य प्रथमं प्रमुखं समायोजनं जातम् । गोल्फकन्दुकं गोल्फसाधनं च, उच्चस्तरीयघटिका, नौका, काष्ठस्य डिस्पोजेबलचॉप्स्टिकः, ठोसकाष्ठतलं च इत्यादीनि नवीनकरवस्तूनि योजिताः तस्मिन् एव काले परिष्कृततैलानां करवस्तूनि, उच्च- अन्त्यप्रसाधनसामग्रीः पृथक् पृथक् सूचीबद्धाः आसन्, तथा च त्वचासंरक्षणस्य केशसंरक्षणस्य च उत्पादानाम् करवस्तूनि रद्दीकृतानि आसन्।
२०१३ तमे वर्षे १८ तमे सीपीसी-केन्द्रीयसमितेः तृतीयपूर्णसत्रे “उपभोक्तृकरस्य व्याप्तिः, लिङ्क्, करदराणि च समायोजयितुं, उच्च-ऊर्जा-उपभोक्तृणां, उच्च-प्रदूषण-उत्पादानाम्, केचन उच्च-स्तरीय-उपभोक्तृ-वस्तूनाञ्च समावेशः करणीयः within the scope of collection.”जून २०१४ तमे वर्षे सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो “ "राजकोषीयकरव्यवस्थायाः सुधारस्य गभीरीकरणस्य समग्रयोजना" "संग्रहणस्य व्याप्तेः समायोजनं, अनुकूलनं कर्तुं" निर्धारयति करदरसंरचना, संग्रहलिङ्केषु सुधारः, उपभोगकरस्य समायोजनकार्यं च वर्धयति।" तस्मिन् एव वर्षे वाहनस्य टायरकरस्य द्रव्यं रद्दं जातम्, बैटरी-लेपनं च २०१५ तमे वर्षे उपभोगकर-वस्तूनाम् अन्तर्भूतम् ।ततः परं उपभोगकर-वस्तूनाम् १५ मध्ये स्थिरता अभवत्
उपभोगकरसुधारविचारानाम् एकः नूतनः दौरः २०१९ तमे वर्षे उद्भूतः । 2019 तमे वर्षे जारीकृता "बृहत्तरपरिमाणस्य कर-शुल्क-कमीकरणस्य कार्यान्वयनस्य अनन्तरं केन्द्रीय-स्थानीय-राजस्व-विभागस्य समायोजनस्य सुधारस्य प्रचार-योजना" (अतः परं "योजना" इति उच्यते) प्रस्तावति यत् the local tax system and on the premise that collection and management are controllable, some उत्पादन (आयात) लिङ्के एकत्रितानि वर्तमान उपभोगकरवस्तूनि क्रमेण स्थानीयराजस्वस्रोतानां विस्तारार्थं स्थानीयसरकारानाम् सुधारार्थं मार्गदर्शनार्थं थोक अथवा खुदरालिङ्कं प्रति स्थानान्तरिताः भविष्यन्ति उपभोगपर्यावरणम्। सुधारसमायोजनस्य विद्यमानभागस्य आधारसङ्ख्या स्थानीयसर्वकारात् केन्द्रसर्वकाराय स्थानान्तरिता भविष्यति, तथा च वृद्धिशीलभागः सिद्धान्ततः स्थानीयसर्वकारस्य भविष्यति, येन केन्द्रीयस्थानीयसर्वकारयोः विद्यमानवित्तीयसंरचनायाः स्थिरतां सुनिश्चितं भवति .
"योजना" सुधारस्य विशिष्टं समयसूचीं न सूचीबद्धं करोति, परन्तु सुधारमार्गं सूचीबद्धं करोति: विशिष्टसमायोजनवस्तूनाम् अनुमोदनार्थं प्रस्तुतीकरणानन्तरं द्रव्यं द्रव्यं पूर्णतया प्रदर्शितं भविष्यति, निरन्तरं कार्यान्वितं च भविष्यति। प्रथमं उच्चस्तरीयघटिका, बहुमूल्यं आभूषणं, आभूषणं च जेड् इत्यादीनां परिपक्वस्थितीनां वस्तूनाम् कृते सुधाराः कार्यान्विताः भविष्यन्ति, ततः अन्येषां पात्रवस्तूनाम् कृते उपभोगकरविधानेन सह प्रायोगिकसुधाराः कार्यान्विताः भविष्यन्ति।
२०१९ तमस्य वर्षस्य डिसेम्बरमासे "टिप्पण्याः मसौदा" सार्वजनिकः अभवत् । तेषु अनुच्छेदः २० उल्लेखं करोति यत् “राज्यपरिषद् उपभोक्तृकरस्य प्रायोगिकसुधारं कार्यान्वितुं शक्नोति तथा च उपभोगकरस्य करवस्तूनि, करदराणि, संग्रहणलिङ्कानि च समायोजयितुं शक्नोति, तथा च प्रायोगिकयोजना राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः समक्षं प्रस्तुता भविष्यति दाखिलीकरणार्थम्” इति ।
तस्मिन् एव काले प्रकाशितस्य "टिप्पण्याः मसौदे" विषये व्याख्याने अपि उक्तं यत् उपभोक्तृकरसुधारस्य आवश्यकतानुसारं उपभोक्तृकरकायदे समन्विताः प्रावधानाः स्थापनीयाः। स्थानीयकरव्यवस्थायां सुधारं कर्तुं तथा केन्द्रीयस्थानीयराजस्वविभागस्य सुधारस्य विषये दलकेन्द्रीयसमित्याः राज्यपरिषदः च प्रासंगिकावश्यकतानां अनुरूपं उपभोक्तृकरसुधारकार्यं यथा केषाञ्चन उपभोक्तृवस्तूनाम् संग्रहणं पश्चात् गमनम् इत्यादीनि प्रगतिशीलाः सन्ति उपभोगकरस्य प्रवर्तनानन्तरं एतानि कार्याणि निरन्तरं भविष्यन्ति इति विचार्य राज्यपरिषदः कानूनानुसारं प्रासंगिकविमानचालकानाम् आयोजनार्थं अधिकृतीकरणं आवश्यकम्।
२०२४ तमस्य वर्षस्य मे-मासस्य ६ दिनाङ्के घोषितस्य "राज्यपरिषदः २०२४ विधायीकार्ययोजनायाः" अनुसारं उपभोगकरकानूनस्य मसौदा समीक्षायै राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः समक्षं प्रस्तूय सज्जः अस्ति
३१ जुलै दिनाङ्के वित्तस्य उपमन्त्री वाङ्ग डोङ्ग्वेई इत्यनेन राज्यपरिषद् सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तं यत् वर्तमानबृहत्करेषु उपभोगकरः सर्वः केन्द्रसर्वकारस्य अस्ति, मुख्यतया उत्पादन-आयात-लिङ्केषु एकत्रितः भवति . अग्रिमे चरणे वयं उपभोक्तृकरसङ्ग्रहं पृष्ठतः स्थानान्तरयित्वा स्थानीयसरकारेभ्यः निरन्तरं प्रत्याययितुं विचारं करिष्यामः, केन्द्रीयस्थानीयराजस्वस्य विभाजनं, करसंग्रहणप्रबन्धनक्षमता इत्यादीनां कारकानाम् अवलोकनं कृत्वा, तस्य निरन्तरं कार्यान्वयनम् श्रेणीं कृत्वा पदे पदे, स्थानीयराजस्वस्रोतानां विस्तारः, उपभोगवातावरणं सुधारयितुम् स्थानीयसरकारानाम् मार्गदर्शनं च।
गुआङ्गडोङ्ग सिक्योरिटीजस्य मुख्यः अर्थशास्त्री लुओ झीहेङ्गः आर्थिकपर्यवेक्षकं प्रति अवदत् यत् करसुधारः स्थूलस्थितेः विकासेन सह सङ्गतः भवितुमर्हति, समयस्य अनुकूलः च भवितुमर्हति। पूर्वस्य आर्थिकसामाजिकसुधारस्य पश्चात् पश्यन् सफलसुधाराः क्रमिकप्रगतेः परिणामः भवति, सर्वेषां पक्षानां पक्षपातानां तौलनं च भवति, करसुधारः अपि अपवादः नास्ति उपभोगकरसुधारस्य प्रवर्धनं केवलं करव्यवस्थासुधारस्य विषयः नास्ति, अपितु एतत् अपि गृह्णाति यत् :
प्रथमं, संग्रहप्रक्रियायां परिवर्तनेन संग्रहणस्य प्रबन्धनक्षमतायाः च अधिकानि माङ्गलानि भवन्ति ।
द्वितीयं, अस्माभिः केन्द्रीय-स्थानीय-सरकारयोः वित्तीय-संरचनायाः परिवर्तनं पूर्णतया गृह्णीयात्, तथा च केन्द्रसर्वकारस्य स्थूल-नियन्त्रण-क्षमतायां न्यूनतां न जनयित्वा स्थानीय-वित्तीय-कठिनतानां समाधानं करणीयम् |.
तृतीयम्, उपभोगकरस्य विकेन्द्रीकरणे स्थानीयव्यवहारस्य परिवर्तनं भवितुं शक्नोति यतोहि उपभोगकरस्य मुख्यः स्रोतः तम्बाकू, मद्यं, तैलवाहनानि च सन्ति, किं तत् स्थानीयसरकारानाम् उपभोक्तृणां तम्बाकू, मद्य, तैलस्य सेवनस्य विस्तारार्थं प्रोत्साहयिष्यति वा पूर्वमेव विचारणीयः अस्ति।
पृष्ठतः गत्वा विस्तारं कुर्वन्तु
उपभोक्तृकरसुधारस्य पृष्ठतः विचारः अस्ति यत् संग्रहं पश्चात् स्थानान्तरयित्वा करमूलस्य विस्तारः करणीयः।
एकः करस्रोतः आर्थिकपर्यवेक्षकं प्रति अवदत् यत् उपभोगकरः सामान्यतया उत्पादनस्य, थोकविक्रयस्य, खुदराविक्रयस्य, आयातस्य च उपरि भवति । व्यावहारिकदृष्ट्या अधिकांशः करसङ्ग्रहः वर्तमानकाले उत्पादनलिङ्के भवति, यथा उत्पादनविक्रयकम्पनीनां मध्ये तम्बाकूः मद्यपानं भवति, तथा च गणयितुं शक्यते; the production link;सुवर्णरजतयोः आभूषणं खुदरास्तरस्य शुल्कं भवति ।
संग्रहणलिङ्कं पृष्ठतः स्थानान्तरयितुं मुख्य उपभोगकरसंग्रहणलिङ्कं उत्पादनलिङ्कात् थोक-खुदरा-लिङ्कं प्रति स्थानान्तरणम् इति अर्थः ।
शाडोङ्ग विश्वविद्यालयस्य कर अर्थशास्त्रसंशोधनकेन्द्रस्य निदेशकः ली हुआ इत्यनेन उक्तं यत् उपभोगकरसंग्रहणप्रक्रियायाः पुनः स्थानान्तरणेन प्रथमा समस्या संग्रहणस्य प्रबन्धनक्षमतायाश्च उपभोगः एव। यदि पश्चात् स्थानान्तरितम् अस्ति तर्हि तम्बाकू, मद्य इत्यादीनां उपभोक्तृवस्तूनाम् संग्रहणस्य प्रबन्धनस्य च कठिनता बहु वर्धते द्वितीयं क्षेत्राणां मध्ये असन्तुलनस्य समस्या भविष्यति यदि उपभोगकरः स्थानीयस्थानेषु स्थानान्तरितः भवति तर्हि असन्तुलनं वर्धयिष्यति स्थानीयवित्तीयसंसाधनानाम्।
२०२३ तमस्य वर्षस्य चीनकरवर्षपुस्तके दर्शितं यत् २०२२ तमे वर्षे उपभोगकरराजस्वस्य स्रोतः येषां शीर्षदशप्रान्ताः नगराणि च सन्ति : गुआङ्गडोङ्गप्रान्तः, शङ्घाईनगरं, शाण्डोङ्गप्रान्तः, जियाङ्गसुप्रान्तः, हुबेईप्रान्तः, हुनानप्रान्तः, सिचुआन्प्रान्तः, गुइझोउप्रान्तः, लिओनिङ्गप्रान्तः, तथा शान्क्सी प्रान्ते।
उपभोक्तृकरसंग्रहणप्रक्रियायाः पृष्ठतः स्थानान्तरणेन करसंग्रहणस्य "उत्पादनस्थानसिद्धान्तात्" "उपभोगस्थानसिद्धान्तस्य" परिवर्तनं भविष्यति गैलेक्सी सिक्योरिटीज इत्यनेन विमोचिते "उपभोक्तृकरसुधारस्य सामरिकनिमित्तानि - तृतीयपूर्णसत्रे सुधारस्य सम्भाव्यश्रृङ्खला" इति उक्तं यत् उपभोगकरः शङ्घाई, गुइझोउ, युन्नान, हुबेई इत्यादीनां प्रमुखप्रान्तानां करराशिं प्रति "पश्चात् स्थानान्तरितः" भविष्यति , तथा हुनान्, ये तम्बाकू, मद्य, वाहन, तैलस्य च उत्पादनस्य प्रसंस्करणस्य च उत्तरदायी सन्ति, परन्तु एतत् नकारात्मकं योगदानं भवति, परन्तु बृहत् जनसंख्यायुक्तेषु प्रान्तेषु, उपभोगे च, यथा गुआङ्गडोङ्ग, शाण्डोङ्ग् इत्यत्र करदेयतायां सकारात्मकं योगदानम् अस्ति , हेनान्, झेजियाङ्ग च ।
उपर्युक्ताः करविशेषज्ञाः मन्यन्ते यत् सर्वेषां उपभोगकरानाम् खुदरालिङ्के स्थानान्तरणं असम्भवम्। खुदराक्षेत्रे बहुसंख्याकाः व्यक्तिगत औद्योगिकव्यापारिकगृहाणि सन्ति येषां संग्रहणार्थं अनुमोदनं कृतम् अस्ति संग्रहणबलानाम् आवंटनस्य दृष्ट्या एतत् प्राथमिकतासिद्धान्तस्य उल्लङ्घनं करोति
अयं व्यक्तिः मन्यते यत् भिन्नाः उद्योगाः भिन्नाः संग्रहणपद्धतयः स्वीकुर्वन्ति । यथा, तम्बाकूसङ्ग्रहणं पश्चात् थोकविक्रेतृणां टर्मिनलविक्रेतृणां च मध्ये स्थानान्तरणं कर्तुं शक्यते, तथा च तम्बाकूकम्पनी भुक्तिं निरोधयिष्यति, प्रेषयिष्यति च यतोहि तम्बाकू एकाधिकारव्यवस्थां कार्यान्वयति पश्चात् थोकलिङ्कं प्रति स्थानान्तरितुं शक्यते, कारस्य खुदरालिङ्के स्थानान्तरणस्य अधिका सम्भावना अस्ति, तथा च कारक्रयणकरेन सह एकत्रितुं शक्यते।
पश्चात् संग्रहस्य स्थानान्तरणस्य अतिरिक्तं उपभोगकरस्य विस्तारेण अपि बहु ध्यानं आकर्षितम् अस्ति । उपर्युक्तस्य "योजनायाः" चिन्तनस्य आधारेण वृद्धिः करसाझेदारीवर्गे अन्तर्भवति, स्थानीयवित्तीयसम्पदां वर्धयितुं च शक्नोति
लुओ झीहेङ्ग् इत्यनेन उक्तं यत् दीर्घकालं यावत् उपभोगकरस्य विस्तारः हरितविकासाय अनुकूलः भविष्यति, साधारणसमृद्धिं च प्रवर्धयिष्यति। उच्चस्तरीयसेवासु, यथा उच्चस्तरीयक्लबः, होटेल् इत्यादयः, तथैव उच्चप्रदूषणयुक्तेषु, उच्च ऊर्जाग्राहकेषु च उद्योगेषु विस्तारः आवश्यकः एतेषु उद्योगेषु उपभोक्तृकरस्य आरोपणस्य सामान्यग्राहकानाम् उपरि न्यूनः प्रभावः भवति । अतः सामान्यतया उपभोगकरस्य विस्तारस्य विरोधं कर्तुं न शक्नुमः यत् चीनस्य उपभोगकरस्य सारं प्रति प्रत्यागन्तुं अर्हति यत् उपभोगकरः विशिष्टव्यवहारयोः करवस्तूनाम् उपरि भवति, न तु सर्वेषु उपभोगव्यवहारेषु उपभोगं उत्तेजितुं अन्ततः निवासिनः आयस्तरं सुधारयितुम्, सामाजिकसुरक्षास्तरं सुधारयितुम्, उत्पादस्य सेवायाः च गुणवत्तायां सुधारस्य समन्वितप्रयत्नानाम् उपरि निर्भरं भवति
चीनीसामाजिकविज्ञान-अकादमीयाः राजकोषीय-कर-अनुसन्धान-केन्द्रस्य सहायक-शोधकर्तुः जियांग्-झेन्-इत्यस्य पूर्व-शोध-प्रतिवेदने ज्ञातं यत् उपभोग-कर-वर्गाणां विस्तारे उच्च-मानक-उच्च-ऊर्जा-उपभोग-कर्ता, उच्च-प्रदूषणं च समाविष्टं भवितुम् अर्हति उत्पादाः, यथा निजीजेटाः, उच्चस्तरीयाः फराः उत्पादाः, उच्चस्तरीयसामानं, महोगनीफर्निचरं च , अविघटनीयपैकेजिंगम् इत्यादयः। केचन उच्चस्तरीयाः जीवनशैलीसेवाः उच्च-ऊर्जा-उपभोक्तारः, उच्च-प्रदूषण-सेवा-उत्पादाः च उपभोगकर-संग्रहणस्य व्याप्ते अपि समाविष्टाः इति गणयितुं शक्यन्ते, यथा उच्च-स्तरीय-प्रदर्शनानि अन्ये च सांस्कृतिक-मनोरञ्जन-उत्पादाः, उच्च-स्तरीयाःस्वास्थ्यसेवासेवाःउत्पादाः, उच्चस्तरीयसौना-स्नानसेवाः, रेसिंग्-गोल्फ-सहिताः उच्चस्तरीयाः क्रीडा-उत्पादाः इत्यादयः । "निर्णयः" "वित्तीय, कर, वित्तीय, निवेश, मूल्यनीतिः मानकव्यवस्थाः च कार्यान्वितुं, ये हरित-निम्न-कार्बन-विकासस्य समर्थनं कुर्वन्ति, तथा च हरित-कर-व्यवस्थायां सुधारं कर्तुं" अपि प्रस्तावयति
स्थानीयवित्तीयसंसाधनं वर्धयन्तु
१९९३ तमे वर्षे यदा चीनदेशस्य करसाझेदारीसुधारस्य विषये चर्चा आसीत् तदा उपभोगकरसङ्ग्रहस्य विचारस्य विरोधः केभ्यः प्रमुखेभ्यः तम्बाकू-मद्यप्रान्तैः कृतः तत्कालीनसुधारचिन्तनस्य अनुसारं वृद्धिशीलस्य उपभोगकरस्य शतप्रतिशतम् केन्द्रसर्वकारेण संगृहीतम्, यत् तम्बाकू-मद्ययोः बृहत्-प्रान्तानां कृते निःसंदेहं "हानिः" भविष्यति परन्तु अन्ततः १९९४ तमे वर्षे यः उपभोगकरः कार्यान्वितः सः अद्यापि केन्द्रीयकरः इति निर्धारितः आसीत् ।
त्रिंशत् वर्षाणाम् अनन्तरं स्थानीयवित्तीयराजस्वस्य दबावस्य पृष्ठभूमितः तथा केन्द्रीयस्थानीयवित्तीयप्रशासनिकशक्तयोः पुनर्समायोजने उपभोक्तृकरस्य करसाझेदारीविचारः कार्यसूचौ स्थापितः अस्ति। २०१९ तमस्य वर्षस्य "योजना" तथा २०२४ तमस्य वर्षस्य "निर्णयः" इत्येतयोः द्वयोः अपि स्थानीयकरस्रोतानां विस्तारस्य, स्थानीयस्वतन्त्रवित्तीयसम्पदां वर्धनस्य च विचारः प्रकाशितः अस्ति । "योजना" प्रस्तावति यत् सुधारस्य समायोजनस्य च विद्यमानः भागः स्थानीयसर्वकारेण केन्द्रसर्वकाराय निर्धारितः भविष्यति, तथा च वृद्धिशीलः भागः सिद्धान्ततः स्थानीयसर्वकारस्य भविष्यति यत् केन्द्रस्य विद्यमानवित्तीयसंरचनायाः स्थिरतां सुनिश्चितं भवति तथा स्थानीयसरकाराः।
अस्य अर्थः अस्ति यत् उपभोगकरस्य आधारः निर्धारितः इति आधारेण केन्द्रसर्वकारः आधारं निर्वाहयति, तथा च वृद्धिशीलकरराजस्वं स्थानीयसर्वकारेभ्यः आरोपितं भविष्यति
परन्तु उपभोगकरसुधारेन २०१९ तमस्य वर्षस्य योजनायाः विचाराः निरन्तरं भविष्यन्ति वा इति अद्यापि अनिश्चितम् अस्ति । उपर्युक्ताः करव्यावसायिकाः मन्यन्ते यत् उपभोगकर-साझेदारी-व्यवस्थायाः सुधारस्य कृते अद्यापि द्वौ सम्भावनाः सन्ति समग्रस्थूलकरभारस्य स्थिरतां निर्वाहयितुम् आधारेण उपभोगकरसुधारः करस्य भण्डारस्य सुधारं कर्तुं अधिकं प्रवृत्तः भवितुम् अर्हति तथा च स्टॉके संरचनात्मकसमायोजनं अनुकूलनं च कर्तुं शक्नोति। दीर्घकालं यावत् उपभोक्तृकरस्य व्याप्तिः विस्तारिता भविष्यति, परन्तु यथा यथा उपभोगस्य आदतयः आर्थिकविकासस्य चरणाः च क्रमेण परिवर्तन्ते तथा तथा विस्तारस्य व्याप्तिः अतिविस्तृता भवितुम् असम्भाव्यम् अपि च, सम्प्रति वस्तुव्यवहारेषु मूल्यवर्धनकरः गृह्यते यदि तस्य विस्तारः बृहत्प्रमाणेन क्रियते तर्हि द्विगुणकरस्य समस्या अपि भविष्यति ।
चीन चेङ्गक्सिन् अन्तर्राष्ट्रीयसंशोधनसंस्थायाः अध्यक्षः युआन् हैक्सिया इत्यस्य मतं यत् वित्तीयसुरक्षायाः दृष्ट्या तथा संग्रहणप्रबन्धनदक्षतायाः दृष्ट्या साझाकरस्य आधारेण स्थानीयकरव्यवस्था अस्मिन् स्तरे निरन्तरं कर्तव्या, परन्तु स्थानीयसाझेदारी अनुपातं समुचितरूपेण वर्धितव्यम् स्थानीयवित्तीयसंसाधनानाम् स्थिरतां स्थायित्वं च सुनिश्चितं करोति। उपभोगकरसंग्रहणं प्रवर्धयन्तु पश्चात् स्थानान्तरयन्तु, स्थानीयक्षेत्राणां च निरन्तरं परिभाषणं कुर्वन्तु। वर्तमान समये उपभोक्तृकरः राष्ट्रियकरराजस्वस्य प्रायः ९% भागं धारयति, यत् घरेलुमूल्यवर्धितकरस्य आयकरस्य च पश्चात् द्वितीयस्थाने अस्ति निरन्तरं विकेन्द्रीकरणं स्थानीयराजस्वस्रोतानां विस्तारे सहायकं भविष्यति तथा च स्थानीय आर्थिकविकासस्य प्रवर्धनं करिष्यति।
तस्य अधिकारक्षेत्रे पेट्रोकेमिकल-उद्योगः यस्य काउण्टी-संस्थायाः वित्त-ब्यूरो-निदेशकः आर्थिक-पर्यवेक्षकं प्रति अवदत् यत् यदि उपभोगकरः साझाकररूपेण परिणतः भवति तर्हि तस्य "तम्बाकू, मद्यपानं, oil truck" उद्योगः स्वस्य अधिकारक्षेत्रे अस्ति ।
गैलेक्सी सिक्योरिटीज इत्यनेन प्रकाशितस्य उपर्युक्तस्य प्रतिवेदनस्य अनुमानं यत् उपभोक्तृकरसुधारस्य सर्वेषां करानाम् संग्रहणं पृष्ठतः स्थापयित्वा ५०% अनुपातेन विकेन्द्रीकृतं भवति इति कल्पयित्वा पूर्वीय-मध्य-पश्चिम-ईशान-ईशान-प्रदेशयोः करराजस्वं यावत् वर्धते क्रमशः ३३०.८ अरब युआन्, १५६ अरब युआन्, १५६ अरब युआन् च । पूर्वक्षेत्रे करहस्तांतरणस्य अधिकं निरपेक्षं मूल्यं मुख्यतया तस्य बृहत्तरस्य उपभोगमात्रायाः कारणेन अस्ति पूर्वीयप्रान्तेषु १० तम्बाकू-मद्यस्य उपभोगव्ययः राष्ट्रिय-अनुपातस्य ४९.४% भवति, परिष्कृत-तैलस्य उपभोगः ४२.८% भवति । , तथा च वाहनानां उपभोगः ५१.१% भवति ।