साझीकृतद्विचक्रिकाणां मूल्यं बहुधा किमर्थं वर्धते ?
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
साझासाइकिलः अद्यतने जनसमूहस्य ध्यानस्य केन्द्रं जातम् अस्ति एकः उष्णः अन्वेषणविषयः ।
उपर्युक्तनगरेषु प्रमुखसाझासाइकिलब्राण्डानां प्रारम्भिकमूल्यं १.५ युआन्/१५ मिनिट् तः १.५ युआन्/१० मिनिट् यावत् समायोजितम् अस्ति इति अवगम्यते सप्ताहान्ते अवकाशदिनेषु च प्रारम्भिकमूल्यं १.८ युआन्/१५ तः समायोजितम् अस्ति निमेषतः १.८ युआन्/१० निमेषपर्यन्तं तदनन्तरं प्रत्येकं १५ मिनिट् शुल्कं १ युआन् प्रतिनिमेषं भवति ।मूल्यसमायोजनस्य पृष्ठतः साझासाइकिल-उद्योगे के परिवर्तनानि अभवन् ? नगरयात्रायाः "अन्तिममाइलस्य" समाधानार्थं साझासाइकिलाः अपि प्रभावी समाधानं भवितुम् अर्हन्ति वा?
बीजिंग-नगरस्य वीथिषु साझा-साइकिल-यानानि
"१० मिनिट् युगः" आगच्छति वा ?
“मूल्यं वर्धितम्!”
वस्तुतः साझीकृतद्विचक्रिकाणां मूल्यवृद्धिः बहुकालात् प्रचलति । अस्मिन् वर्षे एप्रिलमासे केचन नेटिजनाः चर्चां कृतवन्तः यत् केचन साझासाइकिलकम्पनयः अवकाशदिनेषु शान्ततया स्वमूल्यानि वर्धयन्ति, आरम्भमूल्यं मूल १.५ युआन्/१५ निमेषतः १.८ युआन्/१५ निमेषपर्यन्तं वर्धितम्। तस्य प्रतिक्रियारूपेण मेइटुआन् ग्राहकसेवा अवदत् यत् देशे सर्वत्र अनेकस्थानेषु मूल्यानि समायोजितानि, अवकाशदिनानां मूल्यानि च निर्धारितानि सन्ति।
ततः शीघ्रमेव हेलो बाइक इत्यनेन ग्वाङ्गझू, चेङ्गडु, वुहान, शीआन् इत्यत्र मूल्यसमायोजनं आरब्धम्, चेङ्गडु, वुहान इत्यत्र अपि "मूल्यानि वर्धितानि" समायोजनस्य अनन्तरं कार्यदिनेषु आरम्भिकमूल्यं प्रथम १५ कृते १.५ युआन् इत्यस्मात् वर्धितम् प्रथमे १० मिनिट् यावत् १० युआन् यावत् निमेषः, अवकाशदिनेषु सप्ताहान्ते च प्रारम्भिकमूल्यं १० निमेषेभ्यः परं १ युआन्/१५ मिनिट् यावत् भवति ।
इदं "मूल्यं न्यूनीकृत्य परिमाणं न्यूनीकरोतु" इति उपभोक्तृभिः शीघ्रमेव गृहीतम्, "साझासाइकिलस्य आरम्भसमयः आगच्छति, '१०-निमेषयुगः' आगच्छति" इत्यादयः विषयाः पुनः उष्णविमर्शान् उत्पन्नवन्तः
२९ जुलै दिनाङ्के हेलोबाइकग्राहकसेवा प्रतिक्रियाम् अददात् यत् "साझा द्विचक्रीयवाहनानां मूल्यनिर्धारणं समग्रउद्योगसञ्चालनवातावरणेन अन्यैः च अनेकैः पक्षैः प्रभावितं भवति तथा च वर्तमानवाहनस्य मूल्यं समये समये समायोजितं भविष्यति, तथा च घोषणा मूल्यसमायोजनात् पूर्वं कृतम् आसीत् वर्तमानमूल्यनिर्धारणनियमान् द्रष्टुं अनलॉकिंग् पृष्ठस्य पुष्टिं कर्तुं, भवान् आदेशपृष्ठस्य माध्यमेन बिलिंगनियमान् अपि द्रष्टुं शक्नोति।
Qingju Bicycle ग्राहकसेवा अपि उक्तवती यत् Qingju Bicycle समयानुसारं शुल्कं गृह्णाति, तथा च बिलिंग् नियमेषु आरम्भमूल्यं, अवधिशुल्कं, प्रेषणशुल्कं च भवति नगरानां चार्जिंग् नियमाः भिन्नाः सन्ति उपयोक्तारः अधिकं ज्ञातुं Didi Chuxing APP मुखपृष्ठे क्लिक् कर्तुं शक्नुवन्ति।
चीनदेशस्य प्रमुखनगरेषु २०२३ साझा सायकल/मोटरसाइकिलसाइकिलयानस्य प्रतिवेदने" चीनस्य नगरनियोजनं डिजाइनं च संस्थायाः ज्ञायते यत्,साझासाइकिलानां शिखरसवारीवेगः प्रतिघण्टां ९.१ किलोमीटर् भवति "१०-निमेषयुगे" प्रवेशानन्तरं १.५ किलोमीटर्-अधिकं सवारी-दूरं प्रारम्भसमयं अतिक्रमयिष्यति。
"मम गृहं कम्पनीतः १५ निमेषेभ्यः न्यूनं भवति। प्रतिदिनं कार्यात् अवतरितुं गन्तुं केवलं ३ युआन् व्ययः भवति स्म, परन्तु मूल्यवृद्धेः अनन्तरं गमनस्य व्ययः ५ युआन् जातः। एतत् तावत् व्ययः नास्ति -effective as taking the bus." वुहाननगरे निवसन् रोनाल्डिन्हो ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रे अवदत्। मेइटुआन्, किङ्ग्जु, हेलो इत्यादीनां साझासाइकिलब्राण्ड्-संस्थाः अपि ३० दिवसान् यावत् सायकलस्य असीमितसवारीयाः मासिकपास्-प्रक्षेपणं कृतवन्तः इति कथ्यते, मूल्यं च एकस्य क्रयणस्य अपेक्षया बहु सस्ता अस्ति
यदा पृष्टः यत् सः छूटस्य आनन्दं प्राप्तुं मासिकपास्-आवेदनं किमर्थं न कृतवान् तदा रोनाल्डिन्होः अवदत् यत् एकतः सः प्रत्येकं बहिः गच्छन् सर्वदा साझा-साइकिलानां नियत-ब्राण्ड् न प्राप्नुयात्, अपरतः च मौसमस्य कारणात् प्रतिदिनं द्विचक्रिकायानं कर्तुं न शक्यते, मासिककार्डस्य आवेदनं न भवति ।
मूल्यवृद्धिः “एकमात्रं समाधानम्” नास्ति ।
यतः ofo इत्यनेन २०१५ तमे वर्षे साझीकृतसाइकिलसेवा आरब्धा, साझीकृतसाइकिल-उद्योगः बहुविधचरणं गतः: अन्वेषणकालः, विस्फोटकालः, समायोजनकालः, स्थिरताकालः च प्रारम्भिक बर्बरवृद्ध्या संसाधनानाम् अपव्ययः, विपण्य-अराजकता च अभवत् ।कतिपयवर्षेभ्यः भयंकरप्रतिस्पर्धायाः बाजारपुनर्स्थापनस्य च अनन्तरं विशेषतः ofo इत्यस्य सूचीविच्छेदनस्य अनन्तरं Meituan इत्यनेन Mobike इत्यस्य अधिग्रहणस्य अनन्तरं Meituan Bicycle, Didi Qingjue तथा Hello Bicycle इत्यनेन क्रमेण मार्केट् इत्यस्मिन् प्रमुखं स्थानं प्राप्तम् अस्ति
हुआजिंग औद्योगिकसंशोधनसंस्थायाः "2024-2030 चीनसाझीकृतसाइकिलउद्योगबाजारसंशोधनसंभावनाप्रतिवेदने" ज्ञायते यत् चीनस्य साझासाइकिलबाजारे 2017तः 2022पर्यन्तं 10% चक्रवृद्धिदरः निर्वाहितः, 13.03 अरबयुआनतः 30.4पर्यन्तं वर्धितः अरब युआन् तथा २०२५ तमे वर्षे ४२.७४ अरब युआन् यावत् वृद्धिः भविष्यति इति अपेक्षा अस्ति ।
परन्तु विस्तारितस्य विपण्यस्य आकारस्य अभावेऽपि साझासाइकिलकम्पनीनां राजस्वं लाभप्रदता च आशावादी नास्ति । उदाहरणरूपेण मेइटुआन्-नगरं २०२३ तमे वर्षे साझा-साइकिल-सहिताः तस्य नूतन-व्यापार-खण्डेषु २०.२ अरब-युआन्-रूप्यकाणां हानिः अभवत्, साझीकृत-साइकिल-मोटरसाइकिल-योः सञ्चित-अवमूल्यनं, क्षतिः च ६.६८८ अरब-युआन्-पर्यन्तं अभवत् तस्मिन् एव वर्षे दीदी इत्यस्य अन्येषां व्यापारखण्डानां साझाद्विचक्रिकाणां अपि ५.१४८ अरब युआन्-रूप्यकाणां हानिः अभवत् ।
साझासाइकिलसम्बद्धानां कम्पनीनां लाभप्रदतायाः समस्या तस्याः भारी सम्पत्तिः, भारीनिवेशलक्षणात् च उद्भवति द्विचक्रिकायाः निर्माणव्ययः, संचालनव्ययः, श्रमव्ययः च कम्पनीयाः कृते प्रमुखः व्ययः भवति
सार्वजनिकदत्तांशैः ज्ञायते यत् साझासाइकिलस्य उत्पादनव्ययः ७००-१,१०० युआन् भवति यदि चतुर्वर्षीयस्य उपयोगचक्रस्य आधारेण गणना क्रियते तर्हि सायकलस्य औसतवार्षिकं परिशोधितव्ययः १७५-२७५ युआन् भवति । तदतिरिक्तं एकस्य वाहनस्य दैनिकं संचालनं, अनुरक्षणं च व्ययः ०.५-१ युआन् भवति, तथा च संचालनस्य अनुरक्षणस्य च व्ययः एकवर्षे १८२.५-३६५ युआन् यावत् भवति
"साझा सायकलस्य मूल्यं वर्धयितुं अपरिहार्यम् अस्ति।"पाङ्गु थिङ्क् टैङ्कस्य वरिष्ठस्य शोधकर्तुः जियांग् हानस्य मते, प्रारम्भिकपुञ्जेन साझासाइकिलकम्पनीनां विस्तारः व्ययस्य परवाहं न कृत्वा प्रवर्धितः तथापि यथा यथा विपण्यस्य तापः न्यूनः भवति तथा च पूंजी निवृत्ता भवति कम्पनयः लाभस्य दबावस्य सामनां कुर्वन्ति, मूल्यवृद्धिः च अनिवार्यः विकल्पः भवति .साझा सायकल मूलतः नूतनप्रकारस्य किराया अर्थव्यवस्था अस्ति यस्य कृते नूतनानां द्विचक्रिकाणां क्रयणे तेषां परिपालने च नित्यं निवेशस्य आवश्यकता भवति, येन व्ययस्य न्यूनीकरणं कठिनं भवति यथा यथा वाहनानां सेवाजीवनं वर्धते, वाहनस्य वृद्धत्वं, क्षतिः, संचालनस्य, अनुरक्षणस्य च व्ययः वर्धते, तथैव कम्पनयः व्ययस्य आच्छादनाय मूल्यं वर्धयिष्यन्तितस्मिन् एव काले प्रौद्योगिकी-अनुसन्धान-विकासः, नवीनता च व्ययम् अपि वर्धयति । स्थायिविकासं प्राप्तुं साझासाइकिलकम्पनीभिः प्रभावीलाभप्रतिरूपं अन्वेष्टव्यम् । मूल्यवृद्धिः प्रत्यक्षः प्रभावी च पद्धतिः अभवत् ।
परन्तु केचन उपयोक्तारः मूल्यसंवेदनशीलाः इति कारणतः साझीकृतद्विचक्रिकासु अपि मूल्यनिर्धारणरणनीतिषु बहवः आव्हानाः सन्ति । जियाङ्ग हानः अवदत् यत् ये उपयोक्तारः अधिकवारं साझासाइकिलस्य उपयोगं कुर्वन्ति तेषां कृते ते स्वयात्रापद्धतीनां पुनर्विचारं कर्तुं शक्नुवन्ति।
बीजिंग-अकादमी आफ् सोशल साइंसेज् इत्यस्य सहायकः शोधकः वाङ्ग पेङ्गः ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रेण सह साक्षात्कारे अवदत् यत्,मूल्यवृद्धिः परिस्थितेः "एकमात्रं समाधानं" नास्ति यद्यपि एतेन किञ्चित्पर्यन्तं राजस्वं वर्धयितुं शक्यते तथापि उपयोक्तृहानिः, विपण्यभागस्य न्यूनता च भवितुम् अर्हति । उद्यमानाम् अधिकव्यापकं स्थायित्वं च राजस्वरणनीतिं निर्मातुं विपण्यप्रतिस्पर्धा, उपयोक्तृआवश्यकता, व्ययनियन्त्रणम् इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः।यथा, एतत् उपयोक्तृ-अनुभवं सुधारयितुम्, उपयोक्तृ-चिपचिपापनं वर्धयितुं, विज्ञापन-विषयाणां विस्तारं कर्तुं, लाभ-प्रतिरूपेषु नवीनतां कर्तुं इत्यादीन् कर्तुं शक्नोति ।
ज्ञातव्यं यत् Meituan Bicycle गुआङ्गझौ-नगरे विपरीतरूपेण कार्यं करोति, आरम्भमूल्यं अवधिं च २० मिनिट् यावत् वर्धयति । जियांग् हानः उक्तवान् यत् आरम्भमूल्यं न्यूनीकर्तुं उपयोगसमयस्य विस्तारं च स्पष्टतया उपभोक्तृणां आधारेण दीर्घकालीनसमायोजनम् अस्ति। मूल्यवृद्धेः पृष्ठभूमितः मेइटुआन् इत्यनेन विपरीतदिशि गत्वा मूल्यलाभानां माध्यमेन उपयोक्तृन् आकर्षयितुं, धारयितुं च चयनं कृतम् ।एतत् कदमः साझीकृतद्विचक्रिकाणां वर्धमानमूल्यानां विषये विपण्यस्य संवेदनशीलप्रतिक्रियायाः प्रत्यक्षं प्रतिक्रियां ददाति तथा च उपयोक्तृसन्तुष्टिं निष्ठां च सुधारयितुं साहाय्यं करोति तस्मिन् एव काले मूल्योत्तोलनस्य माध्यमेन मेइटुआन् सायकल अत्यन्तं प्रतिस्पर्धात्मके विपण्ये स्वस्य विपण्यभागं समेकयितुं विस्तारयितुं च प्रयतते।
सः मन्यते यत् उद्योगस्य स्थायिविकासस्य दृष्ट्या Meituan Bicycle इत्यस्य मूल्यनिवृत्तिव्यवहारस्य सम्पूर्णे उद्योगे सकारात्मकः प्रभावः भवितुम् अर्हति एकतः अन्येषां मञ्चानां मूल्यनिर्धारणरणनीतयः पुनः मूल्याङ्कनं कर्तुं प्रेरयितुं शक्नोति तथा च मूल्यवृद्धेः प्रवृत्तेः अन्धरूपेण अनुसरणं परिहरति, अतः विपण्यां स्वस्थं प्रतिस्पर्धात्मकं वातावरणं निर्वाहयितुं शक्नोति।
अपरपक्षे मूल्यस्य सीमां न्यूनीकृत्य Meituan Bicycle अधिकान् नूतनान् उपयोक्तृन् साझासाइकिलस्य प्रयोगाय आकर्षयितुं शक्नोति, तस्मात् सम्पूर्णे उद्योगे उपयोक्तृवृद्धिं क्रियाकलापं च प्रवर्धयितुं शक्नोति। उपयोक्तृवर्गस्य एषः विस्तारः उद्योगस्य दीर्घकालीनविकासस्य आधारं स्थापयति ।
“अन्तिममाइल” इत्यनेन सम्बद्धाः समाधानाः
सम्प्रति साझाद्विचक्रिकाः नगरजीवनस्य भागः अभवन् । नवीनतमदत्तांशैः ज्ञायते यत् काउण्टीस्तरस्य ततः उपरि च ४०० तः अधिकाः नगराः सन्ति ये देशे सर्वत्र साझासाइकिलस्य संचालनं कुर्वन्ति, यत्र प्रभावीसञ्चालनवाहनानां संख्या प्रायः १४.९ मिलियनं भवति, तथा च पञ्जीकृतसाझासाइकिलप्रयोक्तृणां कुलसंख्या १.२९५ अरबं यावत् भवति अपि च एते उपयोक्तारः साझीकृतद्विचक्रिकाणां बहुवारं उपयोगं कुर्वन्ति । प्रायः ९०% (८९.४%) उपयोक्तारः प्रतिसप्ताहं साझासाइकिलस्य उपयोगं कुर्वन्ति ।
यद्यपि साझीकृतद्विचक्रिकाभिः नगरेषु "अन्तिममाइल"यात्रासमस्यायाः समाधानस्य क्षमता दर्शिता, तथापि मूल्यवृद्ध्या उपभोक्तृभिः स्वस्य व्यय-प्रभावशीलतायाः पुनर्विचारः कृतःभविष्ये नगरयात्रायाः "अन्तिममाइलस्य" समाधानार्थं साझासाइकिलाः प्रभावी समाधानं भवितुम् अर्हन्ति वा?
उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् मूल्यवृद्धिः साझासाइकिल-उद्योगे प्रवृत्तिः भवितुम् अर्हति । तस्मिन् एव काले साझासाइकिलकम्पनीनां "यातायातस्य" "जीवनस्य" च मध्ये सन्तुलनं अन्वेष्टव्यम् । भविष्ये कम्पनीभिः सेवागुणवत्तां निर्वाहयित्वा परिष्कृतसञ्चालनस्य विविधलाभप्रतिमानस्य च माध्यमेन स्थायिलाभं कथं प्राप्तुं शक्यते इति विषये अधिकं चिन्तयितुं आवश्यकता वर्तते।
वाङ्ग पेङ्ग इत्यस्य मतं यत् भविष्ये नगरीययात्रायाः "अन्तिममाइलस्य" समाधानार्थं साझासाइकिलाः अद्यापि प्रभावी समाधानं भवितुम् अर्हन्ति, परन्तु मूल्यवृद्ध्या आनयितानां आव्हानानां निवारणाय कम्पनीभिः केचन उपायाः करणीयाः सन्तिउद्यमाः उपयोक्तृ-अनुभवं सुधारयित्वा प्रचार-क्रियाकलापं वर्धयित्वा उपयोक्तृन् आकर्षयितुं, धारयितुं च शक्नुवन्ति । यथा, अधिकसुविधाजनकाः कारभाडाविधयः प्रदातुं, वाहनवितरणस्य अनुकूलनं कर्तुं, वाहनस्य गुणवत्तां सुधारयितुम् इत्यादयः।
तस्मिन् एव काले कम्पनयः साझासाइकिलानां उपयोगपरिदृश्यानां विस्तारं कृत्वा अन्यैः परिवहनविधैः सह संयोजयित्वा अधिकपूर्णं नगरयात्राव्यवस्थां निर्मातुं शक्नुवन्ति यथा - मेट्रोयानैः, बसयानैः इत्यादिभिः सार्वजनिकयानमार्गैः सह सम्बद्धम् अस्ति । तदतिरिक्तं साझासाइकिल-उद्योगाय किञ्चित्पर्यन्तं समर्थनं सहायतां च दातुं सर्वकारः अपि साझीकृत-साइकिल-उद्योगस्य स्वस्थविकासं प्रवर्धयितुं शक्नोति
स्रोत|ग्लोबल टाइम्स