समाचारं

वित्तीय उपभोक्तृविवादानाम् विविधनिराकरणाय बीजिंगवित्तीयनिरीक्षणब्यूरो इत्यनेन एकं दस्तावेजं जारीकृतम्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के बीजिंग-वित्तीय-पर्यवेक्षण-ब्यूरो-संस्थायाः "बीजिंग-नगरे वित्तीय-उपभोग-विवादानाम् विविध-निराकरण-तन्त्रस्य निर्माणस्य अग्रे प्रचारस्य सूचना" जारीकृता, यत्र स्वस्य अन्तः वित्तीय-उपभोक्तृ-विवादानाम् विविध-निराकरणस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं षट् उपायाः प्रस्ताविताः न्यायक्षेत्रम् ।

प्रथमं विविधविवादनिराकरणतन्त्रस्य समर्थनं वर्धयितुं ।"सूचना" न्यायक्षेत्रस्य अन्तः स्थितानां बैंक-बीमा-संस्थानां कृते "सक्षम-समायोजनस्य, यथायोग्य-परिश्रमस्य च" जागरूकतां प्रभावीरूपेण स्थापयितुं, द्वन्द्व-विवादानाम् विविध-निराकरण-तन्त्रे सुधारं कर्तुं, तथा च जनन्यायालयैः उद्योग-मध्यस्थता-सङ्गठनैः च सह सक्रियरूपेण सहकार्यं कर्तुं च आवश्यकम् अस्ति प्रतिनिधित्वं तथा आयुक्तं मध्यस्थतां केवलं तथ्यं न अवलम्बयिष्यन्ति यत् प्रकरणं मुकदमप्रक्रियायां प्रविष्टवान् अस्ति। , तथा अनिवार्यनिष्पादनस्य आर्थिकप्रभावस्य सामाजिकप्रभावस्य च एकीकरणं प्राप्तुं प्रयतन्ते।

द्वितीयं नष्टसंयोजनमरम्मततन्त्रं स्थापयितुं।"सूचना" स्पष्टयति यत् उद्योगसङ्घः नष्टसंपर्कपुनर्प्राप्तितन्त्रस्य स्थापनायां अग्रणीः भविष्यति, नष्टसंपर्कपुनर्प्राप्तितन्त्रस्य कार्यान्वयनविवरणं सूत्रयिष्यति, नष्टसंपर्कपुनर्प्राप्तिप्राधिकरणसमझौतां नमूना प्रदास्यति, बीजिंगबैङ्किंग-बीमा-उद्योगविवादनिराकरणमञ्चे सुधारं करिष्यति, तथा कानूनीक्रियाकलापं कर्तुं मञ्चस्य उपयोगं कर्तुं स्वक्षेत्रस्य अन्तः बैंकिंग-बीमा-संस्थानां समर्थनं कुर्वन्ति सम्पर्क-मरम्मतं, मध्यस्थतां च अन्यकार्यं च नष्टम्।

"सूचना" स्वक्षेत्रस्य अन्तः स्थितानां बङ्कानां बीमासंस्थानां च आवश्यकतां जनयति येषां वित्तीयग्राहकैः सह अनुबन्धं कुर्वन् लिखितप्राधिकरणं प्राप्तुं, मानकीकृतशब्दानां निर्माणार्थं, महत्त्वपूर्णविषयाणां सूचनां दातुं दायित्वं पूरयितुं, रक्षणार्थं च प्रभावीपरिहारं कर्तुं नष्टसंपर्कपुनर्प्राप्तितन्त्रस्य उपयोगः आवश्यकः अस्ति उपभोक्तृणां व्यक्तिगतसूचनाः सुरक्षां च प्रभावीरूपेण सम्बद्धानि जोखिमानि निवारयन्ति।

तृतीयः विवादस्रोतस्य प्रबन्धनस्य सुदृढीकरणम् ।"सूचना" न्यायक्षेत्रस्य अन्तः बैंकिंग-बीमा-संस्थानां उपभोक्तृसंरक्षण-प्रणालीनां तन्त्राणां च निर्माण-स्तरं सुधारयितुम्, उपभोक्तृ-संरक्षण-प्रबन्धन-व्यवस्थां सुव्यवस्थितं कर्तुं, उपभोक्तृ-संरक्षण-समीक्षा, सहकार-प्रक्रियाकरणं, स्रोत-शासनं च इत्यादीनां महत्त्वपूर्ण-कार्य-तन्त्राणां कार्यान्वयनस्य, अग्रे अनब्लॉक-करणस्य आवश्यकतां जनयति complaint channels, and strictly implement the instant contact mechanism , शिकायत निबन्धनस्य "सुवर्णसमयं" जब्धयन्ति, उपभोक्तृचिन्तानां शीघ्रं प्रतिक्रियां ददति, विवादनिराकरणस्य स्तरं सुधारयन्ति, समस्याप्रवणलिङ्कानां प्रबन्धनं नियन्त्रणं च सुदृढां कुर्वन्ति, विवादानाम् समाधानं च सुदृढां कुर्वन्ति सम्पूर्णे प्रक्रियायां ।

चतुर्थं आन्तरिकबाह्यसम्बन्धं समन्वयं च सुदृढं कर्तुं।"सूचना" न्यायक्षेत्रस्य अन्तः स्थितानां बैंक-बीमा-संस्थानां कृते त्रि-स्तरीय-न्यायिक-संपर्कं स्थापयितुं, वैज्ञानिक-आन्तरिक-मूल्यांकन-जवाबदेही-व्यवस्थां स्थापयितुं, आन्तरिक-मूल्यांकनस्य आधारेण प्रासंगिक-कार्य्ये भागं ग्रहीतुं न अङ्गीकुर्वितुं च अपेक्षितम् अस्ति

"सूचना" स्पष्टीकरोति यत् उद्योगमध्यस्थसङ्गठनैः जनन्यायालयेन सह सहकार्यं सुदृढं कर्तव्यं, उद्योगमध्यस्थताकार्यस्य विश्वसनीयतायां सुधारः करणीयः, उद्योगस्य न्यायपालिकायाः ​​च मध्ये सकारात्मकं अन्तरक्रियां प्रवर्तयितुं जनन्यायालयस्य सुनवायीणां निरीक्षणार्थं प्रासंगिककर्मचारिणः नियमितरूपेण संगठितव्याः।

पञ्चमम्, प्रासंगिकतन्त्रेषु सुधारं निरन्तरं कुर्वन्तु।"सूचना" न्यायक्षेत्रस्य अन्तः बैंकिंग-बीमा-संस्थाभ्यः अंशकालिकमध्यस्थानां तटस्थमूल्यांकनविशेषज्ञानाञ्च सेवां कर्तुं प्रासंगिककर्मचारिणः नियुक्तुं, तटस्थमूल्यांकनेषु लघुविवादनिर्णयतन्त्रेषु च सक्रियरूपेण भागं ग्रहीतुं, उद्योगमध्यस्थसङ्गठनानां शासकीयमतानाम् समये कार्यान्वितुं, विग्रहविवादयोः सम्यक् निराकरणं च।

षष्ठं, प्रासंगिककार्यस्य ठोस आधारं स्थापयतु।"सूचना" उद्योगसङ्घैः सक्रियरूपेण स्वभूमिकां निर्वहणं कर्तुं उद्योगस्य स्व-अनुशासनस्य माध्यमेन प्रासंगिककार्यं च प्रवर्धयितुं अपेक्षितम् अस्ति यत् एतत् अपि स्पष्टीकरोति यत् बीजिंग-वित्तीय-पर्यवेक्षण-ब्यूरो बैंक-द्वारा प्रासंगिककार्य-आवश्यकतानां कार्यान्वयनस्य स्थले अथवा स्थले बहिः पर्यवेक्षणं करिष्यति तथा तस्य अधिकारक्षेत्रस्य अन्तः बीमासंस्थाः तथा च वित्तीयग्राहकविवादानाम् विविधनिराकरणे तेषां सहभागिता प्रासंगिका आवश्यकताः कार्यान्वितुं असफलाः बैंकिंग-बीमा-संस्थानां विरुद्धं कानूनानुसारं अन्वेषणं कृत्वा पर्यवेक्षण-उपायान् गृह्णाति।

चित्र स्रोतः : दृश्य चीन

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : पान फुडा

प्रतिवेदन/प्रतिक्रिया