समाचारं

विमानसेवा सहसा घोषितवती : परिचालनस्य निलम्बनम्!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

2024.08.17


अस्मिन् लेखे शब्दानां संख्या : १३८२, पठनसमयः प्रायः २ निमेषाः

आमुख: चीनदेशे अद्यापि कतिचन आन्तरिकविमानसेवाः एव सन्ति येषां हानिः परिवर्तिता अस्ति।

लेखक |चीन व्यापार समाचार चेन शानशान

महामारीयाः अनन्तरं अद्यापि एतादृशाः विमानसेवाः सन्ति ये दिवालियापनस्य, कार्याणि स्थगितस्य च भाग्यात् न मुक्ताः ।

अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये कनाडा जेट्लाइन्स् इत्यनेन तत्कालं प्रभावेण कार्याणि स्थगितस्य घोषणा कृता यतः कम्पनी वित्तीयसंकटं प्राप्नोति, दिवालियापनसंरक्षणार्थं दाखिलीकरणस्य योजना च आसीत् बुधवासरे अपराह्णे कम्पनीयाः शेयर्स् विनिमयस्थाने व्यापारं स्थगितम्।

कनाडा जेट्लाइन्स् इत्यस्य मुख्यालयः कनाडादेशस्य ओण्टारियो-राज्यस्य मिसिसौगा-नगरे अस्ति २०२३ तमस्य वर्षस्य जनवरीमासे कनाडा जेट्लाइन्स् इत्यनेन सूर्यगन्तव्यस्थानेषु, पट्टे गृहीतविमानेषु च ध्यानं दातुं आन्तरिकविमानयानानि स्थगितानि ।

कनाडादेशस्य बहवः विमानसेवाः निरुद्धाः अभवन्

कनाडा जेटलाइन्स् इत्यस्य प्रवक्त्री एरिका डायमण्ड् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् कम्पनी सामरिकव्यवहाराः, इक्विटी-ऋणवित्तपोषणं च सहितं सम्भाव्यवित्तपोषणविकल्पानां अन्वेषणं कुर्वती अस्ति। एतेषां प्रयत्नानाम् अभावे अपि कम्पनी सम्प्रति कार्याणि निरन्तरं कर्तुं आवश्यकं वित्तपोषणं प्राप्तुं असमर्था अस्ति ।

ज्ञातव्यं यत् केवलं कतिपयदिनानि पूर्वं कनाडा जेट्लाइन्स् इत्यस्य चत्वारः बोर्डसदस्याः सामूहिकरूपेण राजीनामा दत्तवन्तः, येषु कम्पनीयाः अध्यक्षः मुख्यकार्यकारी च आसीत् ।

रिपोर्टरस्य अवगमनानुसारं कनाडा जेट्लाइन्स् इत्यस्य सम्प्रति चीनदेशं प्रति प्रत्यक्षं विमानयानं नास्ति कनाडा जेट्लाइन्स् इत्यनेन उक्तं यत् ये यात्रिकाः आरक्षणं कृतवन्तः तेषां कृते धनवापसीं प्राप्तुं स्वक्रेडिट् कार्ड् कम्पनीभिः सह सम्पर्कं कर्तव्यम्।

महामारीयाः अनन्तरं पतनम् अभवत् प्रथमा विमानसेवा कनाडा जेट्लाइन्स् इति न । कनाडादेशे गतवर्षे लिङ्क्स् एयर, स्वूप् विमानसेवा च क्रमेण बन्दौ अभवताम्, अपि च स्वं न्यूनलाभविमानसेवारूपेण स्थापितवन्तौ । ऑस्ट्रेलियादेशस्य रीजनल एक्स्प्रेस् एयरलाइन्स् (रेक्स) इत्यनेन अपि अद्यैव घोषितं यत् सः दिवालियापनस्य कार्यवाहीयां प्रविष्टवान् अस्ति।

अस्मिन् वर्षे जूनमासे IATA इत्यनेन प्रकटितस्य वैश्विकविमानसेवानां लाभपूर्वसूचनाप्रतिवेदने उत्तर-अमेरिका-विमानसेवानां उद्योगस्य सर्वाधिकं लाभः अस्ति तथापि IATA इत्यनेन एतदपि दर्शितं यत् अमेरिकी-विपण्यस्य तुलने कनाडा-देशस्य यात्रिक-यातायात-वृद्धिः मन्दतरः अस्ति, वेतन-दबावः च अधिकः अस्ति .

अधुना एव एयर कनाडा-विमानचालकाः आगामिषु सप्ताहेषु हड़तालं कर्तुं शक्नुवन्ति इति सूचितवन्तः, विमानचालकानाम् प्रतिनिधित्वं कुर्वन्तः संघः (ALPA) विमानसेवा च उभौ पक्षौ वार्तालापं कर्तुं परिश्रमं कुर्वतः इति जीवनस्य गुणवत्ता च सुधारः।

चीन-कनाडा-मार्गेण किं प्रचलति ?

संवाददातुः अवगमनानुसारं न केवलं कनाडादेशस्य घरेलुविमानविपण्यं मन्दं वर्तते, अपितु चीन-कनाडा-अन्तर्राष्ट्रीयमार्गाणां पुनरुत्थानम् अपि अतीव मन्दम् अस्ति

विमानप्रबन्धकस्य नवीनतमसांख्यिकयानुसारं विगतमासे चीन-कनाडा-मार्गानां पुनर्प्राप्ति-दरः महामारी-पूर्वस्य तुलने केवलं ९% एव अस्ति, यत् चीन-अमेरिका-मार्गेषु पुनर्प्राप्ति-दरात् अपि न्यूनम् अस्ति

केषाञ्चन अन्तर्राष्ट्रीयमार्गविपणानाम् मन्दपुनरुत्थानम् अपि विमानसेवानां कार्यक्षमतां प्रभावितं महत्त्वपूर्णं कारणम् अस्ति । आईएटीए-संस्थायाः महानिदेशकः विल्ली वाल्शमहोदयः अवदत् यत् २०२४ तमे वर्षे परिवहनितस्य प्रत्येकस्य यात्रिकस्य यूनिट्-आयः केवलं ६.१४ अमेरिकी-डॉलर्-रूप्यकाणि एव भविष्यति यत् “लाभः एतावत् अल्पः यत् विश्वस्य अनेकेषु भागेषु तस्य एकं चषकं अपि पिबितुं पर्याप्तं नास्ति coffee.

चीनदेशे अद्यापि मुष्टिभ्यां एव आन्तरिकविमानसेवाः सन्ति येषां लाभः अभवत् । चीनवायुपरिवहनसङ्घेन प्रकटितानां तथ्यानां अनुसारं वर्षस्य प्रथमार्धे विमानसेवानां समग्ररूपेण ४.७१ अरब युआन् हानिः अभवत्, यत्र द्वितीयत्रिमासे ७.२ अरब युआन् इत्यस्य समग्रहानिः अपि अभवत् द्वितीयत्रिमासिकात् परं असन्तोषजनकं प्रदर्शनं मुख्यतया यात्रिकाणां राजस्वस्य न्यूनतायाः, तैलस्य मूल्येषु वर्षे वर्षे महती वृद्धिः, आरएमबी-विनिमयदरस्य अवमूल्यने च प्रभाविता अभवत्

अचिरेण पूर्वं सूचीकृतानां विमानसेवानां सङ्ख्या अपि २०२४ तमस्य वर्षस्य अर्धवर्षस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकाशितवती ।वर्षस्य प्रथमार्धे चत्वारि प्रमुखाः विमानसेवाः एयर चाइना, चाइना ईस्टर्न् एयरलाइन्स्, चाइना साउथर्न् एयरलाइन्स्, हैनन् एयरलाइन्स् च सर्वाणि अपि करिष्यन्ति इति अपेक्षा अस्ति अद्यापि धनस्य हानिः भवति ।

चीनव्यापारसमाचारस्य संवाददातारः उद्योगस्य अन्तःस्थैः सह परामर्शं कृत्वा भविष्यवाणीं कृतवन्तः यत् अस्मिन् वर्षे सम्पूर्णवर्षस्य कृते हानिः करणीयः इति समग्रलक्ष्यं प्राप्तुं चीननागरिकविमाननस्य कृते अद्यापि कठिनम् अस्ति।

परन्तु विदेशीयविमानसेवानां तुलने ये बहुधा दिवालिया भवन्ति, कार्याणि च स्थगयन्ति, यद्यपि आन्तरिकविमानसेवाभिः चतुर्वर्षेभ्यः क्रमशः हानिः अभवत् तथापि तेषु कश्चन अपि दिवालियाः न अभवत् अस्मिन् विषये उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् एतत् घरेलुविमानसेवानुज्ञापत्राणां उच्चमूल्येन सह सम्बद्धम् अस्ति । यतः चीनदेशस्य नागरिकविमानप्रशासनेन तावत्पर्यन्तं नूतनानां मुख्यरेखायात्रीविमानसेवानां स्थापनायाः अनुमोदनं न कृतम्, अतः पूर्वमेव स्थापितानां विमानसेवानां अनुज्ञापत्राणां मूल्यं अधिकाधिकं मूल्यवान् अभवत् महामारीकाले केषाञ्चन विमानसेवानां परिचालने अपि कष्टानि आसन्, परन्तु तानि आसन् अन्ततः स्थानीयसरकारैः अन्यैः राजधानीभिः, यथा किङ्ग्डाओ-विमानसेवा, रुइली-विमानसेवा, लोङ्गजियाङ्ग-विमानसेवा इत्यादिभिः अधिग्रहणं कृतम् ।

WeChat सम्पादक|.सप्त त्रीणि