समाचारं

One Point Investigation |.समयग्राही महत् च, नूतनानां ऊर्जावाहनानां बीमाकरणं किमर्थं कठिनम्?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति बहवः नूतनाः ऊर्जावाहनस्वामिनः बीमाप्राप्त्यर्थं उच्चप्रीमियमं च प्राप्तुं कठिनतायाः समस्यां प्राप्नुवन्ति ।
गतमासे वेइफाङ्ग-नगरस्य काओ-महोदयः नूतनं ऊर्जा-वाहनं क्रीतवन् आसीत्, परन्तु अनिवार्य-यातायात-बीमा-क्रयणे बाधां प्राप्नोत् । “बीमाकम्पनी अनुमोदनं इच्छति इति वदति स्म, परन्तु तस्य कृते बहुकालं यावत् समयः अभवत्” इति सः वित्तीयनिरीक्षणब्यूरो, ३.१५ हॉटलाइन् च शिकायतुं अनिवार्यं बीमा क्रीतवन्, परन्तु अद्यापि सः वाणिज्यिकबीमां क्रीतुम् न शक्तवान् काओमहोदयः इत्यादयः बहवः नूतनाः ऊर्जावाहनस्वामिनः सन्ति येषां बीमाप्राप्त्यर्थं कष्टानि अभवन् । नूतन ऊर्जावाहनविक्रेता लीमहोदयः अवदत् यत् जुलैमासस्य अन्ते यावत् तस्य बहवः ग्राहकाः अपि एतादृशी एव स्थितिः सन्ति। "प्रायः सर्वाणि प्रमुखाणि बीमाकम्पनयः नूतनानां ऊर्जावाहनानां वाणिज्यिकबीमां कर्तुं नकारयन्ति। ये ग्राहकाः मम कृते नूतनानि काराः क्रीतवन्तः तेषां कारं प्रत्यागन्तुं भवति यतोहि तेषां बीमाकरणं कर्तुं न शक्यते।
"देशः नूतनानां ऊर्जावाहनानां प्रचारं प्रबलतया करोति, परन्तु बीमा किमर्थं तस्य तालमेलं स्थापयितुं न शक्नोति?"
६०,००० तः ८०,००० यावत् नूतनं वाहनम् क्रीणीत
बीमाक्रयणार्थं १६,००० व्ययः भवति
काओमहोदयः अस्मिन् वर्षे जुलैमासे एव नूतनं ऊर्जावाहनं क्रीतवन् यदा सः अनिवार्ययातायातबीमायाः आवेदनाय एकस्मिन् व्यापारिकस्थाने गतः तदा सः तदर्थं आवेदनं कर्तुं असमर्थः अभवत्। "बीमाकम्पनी निरन्तरं वदति स्म यत् अनुमोदनस्य आवश्यकता अस्ति, परन्तु अनुमोदनस्य पूर्णतायै बहुकालं यावत् समयः अभवत्।" , परन्तु वाणिज्यिकबीमा अद्यापि सफलतया बीमितुं असफलम् अभवत् ।
वस्तुतः तस्य एतादृशं प्रथमवारं न अभवत् । तस्य अन्तिमः नूतनः ऊर्जावाहनः सप्तवर्षेभ्यः अधिकं यावत् चालितः आसीत्, चीनदेशस्य जनबीमाकम्पनीद्वारा बीमितः आसीत् यदा गतवर्षे अन्तिमवारं बीमायाः नवीकरणं कृतम् आसीत्। "अहं एकेन क्लिकेण मम बीमायाः नवीकरणं करोमि स्म, परन्तु सहसा गतवर्षे अहं तस्य नवीकरणं कर्तुं न शक्तवान्। अहं पृच्छितुं व्यापारशाखायाः समीपं गतः, तथा च कर्मचारी केवलं उक्तवान् यत् नूतनानां ऊर्जावाहनानां बीमाकरणं कठिनम् अस्ति, ते च कृतवन्तः। t say why." काओ महोदयस्य अतिरिक्तं बीमां योजयितुं विना अन्यः विकल्पः नासीत्। चीनसम्पत्त्याः दुर्घटनाबीमायाः बीमासंस्थायाः माध्यमेन अनिवार्यबीमाक्रयणार्थं ३०० युआन् व्ययः अभवत्, परन्तु वाणिज्यिकबीमायाः सफलतापूर्वकं बीमा न कृतम्। "राज्यं नूतनानां ऊर्जावाहनानां विकासाय समर्थनं करोति, परन्तु बीमा प्राप्तुं किमर्थम् एतावत् कठिनम्?"
नूतन ऊर्जावाहनविक्रेता लीमहोदयः पत्रकारैः उक्तवान् यत् केचन बीमाकम्पनयः नूतनानां ऊर्जावाहनानां वाणिज्यिकबीमा अपि अण्डरराइट् कुर्वन्ति, परन्तु अस्मिन् वर्षे प्रीमियमस्य महती वृद्धिः अभवत्। उदाहरणरूपेण वैन-माडलं गृहीत्वा सः संवाददातृभ्यः व्याख्यातवान् यत्, "गतवर्षे अव्यावसायिकवाहनानां प्रीमियमः चतुःपञ्चसहस्रं युआन् आसीत्, चालनवाहनानां कृते च षड्तः सप्तसहस्रं युआन् यावत् आसीत् । अस्मिन् वर्षे मूलतः एतत् प्राप्तम् अस्ति more than 10,000 yuan." ली महोदयः अवदत् यत् यदा स्वस्य भण्डारात् नूतनानि काराः क्रीणन्ति तदा प्रायः कोऽपि ऊर्जाट्रकचालकः स्वयमेव वाणिज्यिकबीमा सफलतया न क्रीतवान्। तेषु अधिकांशः बीमासंस्थानां साहाय्यं याचते। बीमायाः "शुल्कं वर्धितम्" एजेन्सी ५०० तः ६०० युआन् तः ५,००० तः ६,००० युआन् यावत् भवति ।
"वर्तमानं वाणिज्यिकबीमा 'वृद्धिः' मूल्यं प्रतिदिनं एकम् अस्ति। अद्य (13 अगस्त) मया यत् मूल्यं पृष्टं तत् 4,600 युआन् तः 6,000 युआन् यावत् अस्ति handled by insurance agencies, "वर्धितशुल्कस्य" अनन्तरं, व्ययः सामान्यतया ५,००० युआन् अधिकं प्राप्स्यति, तथा च प्रीमियमः सामान्यतया १०,००० युआन् इत्यस्य परितः भवति, "वर्धनशुल्केन" सह, नूतनानां ऊर्जावाहनानां स्वामिनः प्रायः १६,००० युआन्-रूप्यकाणि दातव्याः भवितुम् अर्हन्ति "मम नूतनकारस्य मूल्यं केवलं ६०,००० तः ८०,००० युआन् यावत् भवति, केवलं बीमायाः मूल्यं कारस्य मूल्यस्य प्रायः २०% भवति।"
“न केवलं अधिकं मूल्यं भवति, अपितु अधिकांशः अन्तिम-अंडरराइटिङ्ग्-कम्पनयः PICC Property & Casualty Insurance, Pacific Insurance, Ping An Insurance इत्यादीनि बृहत्कम्पनयः न सन्ति, अपितु Bohai Property & Casualty Insurance, Continent Property & Casualty इत्यादीनि बीमाकम्पनयः सन्ति बीमा, तथा योङ्ग'आन् बीमा अन्यस्थानात् बीमाकृताः सन्ति।" ली महोदयः अवदत्।
ट्रकचालकः मास्टर यू मुख्यतया कस्मिंश्चित् मालवाहनमञ्चे आदेशं ग्रहीतुं प्रवृत्तः अस्ति, यतः सः गतवर्षे कारं क्रीतवन् प्रायः एकवर्षं यावत्, तस्य नूतनः ऊर्जाट्रकः ८०,००० किलोमीटर् अधिकं गतः, तस्य कारः केवलं अनिवार्ययातायातबीमेन एव बीमाकृतः अस्ति "अहं वाणिज्यिकबीमा क्रीतुम् इच्छामि, परन्तु अहं तत् प्राप्तुं न शक्नोमि। मम विकल्पः नास्ति। अहं एकवर्षं यावत् एवं धावन् अस्मि।" "अहं श्वः बीमाकम्पनीं पृच्छामि। अधिकं सहजतां अनुभवितुं वाणिज्यिकबीमाक्रयणं करिष्यामि इति निश्चितरूपेण आशासे।"
नूतन ऊर्जावाहनानां बीमाकरणं कठिनम् अस्ति
विक्रयस्य क्षयः जातः
नूतन ऊर्जावाहनानां बीमाकरणं किमर्थं कठिनं भवति ?
अगस्तमासस्य १४ दिनाङ्के संवाददाता अनेकेषां नूतनानां ऊर्जावाहनानां विक्रेतृणां दर्शनार्थं ज्ञातवान् यत् तेषां विक्रयितानां नूतनानां ऊर्जावाहनानां बीमाकरणं वास्तवमेव कठिनं महत् च अस्ति इति।
एकस्य सुप्रसिद्धस्य नूतन ऊर्जावाहनस्य ब्राण्डस्य विक्रेतुः मते ब्राण्ड्-भण्डारे नूतन-ऊर्जा-वाहनानां विक्रयः गतवर्षस्य समानकालस्य तुलने ५०% अधिकः अभवत् जुलैमासस्य अन्ते भण्डारस्य विक्रयः अत्यन्तं न्यूनः अभवत् । "जुलाईमासस्य अन्ते अधुना यावत् वयं कुलम् ३ वाहनानि विक्रीतवन्तः। सामान्यपरिस्थितौ वयं एकस्मिन् एव काले ३० वाहनानि विक्रेतुं शक्नुमः।"
विक्रेता अवदत् यत् ग्राहकाः कारक्रयणकाले प्रथमा समस्या प्रायः अनिवार्ययातायातबीमाअनुमोदनस्य दीर्घकालं प्रतीक्षा एव भवन्ति। "एकः ग्राहकः केवलं द्वौ दिवसौ पूर्वं अनिवार्यबीमा क्रीतवन् अनुमोदनार्थं ११ दिवसान् प्रतीक्षितुम् अभवत्। प्रतीक्षायाः समयः द्वौ वा त्रयः वा दिवसाः अपि सन्ति।"
अनिवार्ययातायातबीमायाः अनुमोदनस्य प्रतीक्षायाः अतिरिक्तं वाणिज्यिकबीमा महत् भवति । "गतवर्षस्य उत्तरार्धात् आरभ्य प्रीमियमः निरन्तरं वर्धमानः अस्ति। मूलतः षड्-सप्तसहस्रं यावत् आसीत्, अनन्तरं अष्ट-नव-सहस्राणि यावत् वर्धितम्। प्रथमं ग्राहकाः तत् स्वीकार्यं मन्यन्ते, परन्तु अधुना प्रीमियमः अधिकतया वर्धितः अस्ति दशसहस्राणि।" विक्रेता अद्यतनघटनायाः उल्लेखं कृतवान् यथा, "अस्मिन् मासे एकः ग्राहकः एकस्मिन् कारस्य कृते ८०,००० युआन् व्ययितवान्, प्रीमियमस्य मूल्यं १६,७०० युआन् च क्रीतवान्।
"ग्राहकानाम् दृष्टौ नूतनानां ऊर्जावाहनानां क्रयणं ईंधनस्य व्ययस्य रक्षणार्थम् अस्ति। अधुना रक्षितः ईंधनव्ययः बीमाप्रीमियमेषु निवेशितः भवति, यत् सर्वथा अकिफायती अस्ति। अन्यः लियू उपनामकः व्यापारी अवदत् यत् यदि सः बीमां प्राप्तुं न शक्नोति तर्हि बैंकः ऋणं न दास्यति यदि ऋणस्य अनुमोदनं कर्तुं न शक्यते तर्हि अधिकांशः ग्राहकः आदेशं रद्दं कर्तुं चयनं करिष्यति। बीमाविषये सः अस्मिन् मासे १७ आदेशान् रद्दं कृतवान् अस्ति।
लियू उपनामकः नूतनः ऊर्जावाहनविक्रेता स्पष्टतया अवदत् यत् बीमाप्राप्त्यर्थं कठिनतायाः कारणात् नूतनानां ऊर्जावाहनानां विकासः प्रतिबन्धितः अस्ति। विगतवर्षद्वये विपण्यां नूतनानां ऊर्जावाहनानां लोकप्रियतायाः कारणात् सः वितरितानां कारब्राण्ड्-समूहानां विपण्य-प्रवेशस्य दरः प्रारम्भिक-५% तः प्रायः २०% यावत् वर्धितः अस्ति तथापि बीमा-प्राप्तेः कठिनतायाः कारणात् प्रवेशः दरः निरन्तरं वर्धयितुं कठिनः अस्ति तथा च सम्प्रति स्थगितम् अस्ति .
बीमा एजेन्सी दावा
उच्चहानि अनुपातेन बीमा प्राप्तुं कठिनं भवति
नूतन ऊर्जावाहनस्य स्वामी इति नाम्ना संवाददाता एकस्याः सुप्रसिद्धस्य बीमाकम्पन्योः वेइफाङ्ग-शाखायाः परामर्शं कृतवान् कर्मचारिणः अवदन् यत् ते केवलं अनिवार्यं यातायात-बीमां क्रेतुं शक्नुवन्ति, सम्प्रति नूतन-ऊर्जा-वाहनानां कृते वाणिज्यिक-बीमा-अंडरराइटिंग-योजना नास्ति
यतो हि बीमाकम्पन्योः नूतनानां ऊर्जावाहनानां वाणिज्यिकबीमायाः अंडरराइटिंगयोजना नास्ति, अतः केचन उपभोक्तारः "मध्यस्थैः" माध्यमेन वाणिज्यिकबीमायाः आवेदनं किमर्थं कुर्वन्ति? used to be We can do it, but we can’t buy it now” इति बीमासंस्थायाः मतं यत् नूतनानां ऊर्जावाहनानां उच्चहानिः एव मुख्यकारणं यत् सम्प्रति तस्य बीमाकरणं कठिनम् अस्ति "पूर्वं बहवः चालकाः अव्यावसायिकवाहनानि वाणिज्यिकवाहनरूपेण उपयुज्यन्ते स्म, येन वाहनस्य उपयोगस्य स्वरूपं परिवर्तते स्म । दुर्घटनादरः अधिकः आसीत्, बीमाकम्पनी च अधिकं भुङ्क्ते स्म, क्रमेण बीमाकम्पनी तत् (नवीनशक्तिः) कर्तुं त्यक्तवती ट्रक वाणिज्यिक बीमा) ”
रिपोर्टरः कारस्वामित्वेन वाहनबीमाप्रक्रियाव्यापारस्य विषये पृच्छितुं बहुवारं ताइक्सियाङ्ग स्ट्रीट्, बेइहाई रोड्, हन्टिङ्ग् डिस्ट्रिक्ट् इत्यत्र स्थितं चीन पिंग एन् इन्शुरन्स (समूह) कम्पनी लिमिटेड् इत्यत्र गतः, परन्तु तत् प्राप्तुं कोऽपि तत्र नासीत्। संवाददाता स्वस्य परिचयस्य अनन्तरं प्रासंगिककर्मचारिणः स्पष्टं उत्तरं न दत्तवन्तः।
संवाददाता चीनस्य प्रशान्तसम्पत्त्याः दुर्घटनाबीमासङ्घस्य वेइफाङ्ग-केन्द्रीयशाखायां आगतः, यत्र उपमहाप्रबन्धकः ताङ्ग जुआन् अवदत् यत् नूतन-ऊर्जा-ट्रकानां कृते कम्पनीयाः बीमाकवरेजः अद्यतनकाले वर्धितः अस्ति, यत् पूर्वस्य तुलने २००% अधिकं वर्धितः अस्ति .
यदा संवाददाता नूतनानां ऊर्जावाहनानां स्वामिनः अनिवार्ययातायातबीमायाः दीर्घकालीनस्य अनुमोदनसमयस्य विषये पृष्टवान् तदा कर्मचारिभिः ग्राहकसूचनाः सत्यापितव्याः, बीमासूचनाः प्रस्तूयन्ते, प्रणाल्यां च प्रविष्टव्याः इति Pacific Property & Casualty Insurance Co., Ltd. कवरेजस्य अन्याः विशेषाः आवश्यकताः नास्ति। यथा वाणिज्यिकबीमाप्रीमियमः महत् भवति इति विपण्यप्रतिक्रियायाः विषये ताङ्ग जुआन् व्याख्यातवान् यत् कम्पनी वाहनस्य प्रकारः, मूल्यं, टनभारः, उपयोगस्य प्रकृतिः, तस्य प्रकारस्य वाहनस्य क्षतिपूर्तिदत्तांशः इत्यादीनां कारकानाम् आधारेण वाणिज्यिकप्रीमियमं निर्धारयति, तस्य गणना च करोति नियामकप्रधिकारिभिः अनुमोदितस्य छूटपरिधिमध्ये सामान्यतया, संचालनवाहनानां बीमाप्रीमियमः परिवारोपयोगवाहनानां अपेक्षया अधिकः भविष्यति एतत् मुख्यतया यतोहि संचालनप्रकृतिः तुल्यकालिकरूपेण उच्चजोखिमयुक्ता अस्ति, तथा च प्रीमियममूल्यं मेलनं करोति तस्य जोखिमम्। ताङ्ग जुआन् अवदत् यत् - "यदा ग्राहकाः बीमायाः आवेदनाय आगच्छन्ति तदा वयं आवश्यकतानुसारं बीमायाः बीमा करिष्यामः। मूल्यं (उपभोक्तारः) तत् स्वीकुर्वन्ति वा इति विषये निर्भरं भवति।"
एकः कारस्वामिः इति नाम्ना संवाददाता Sunshine Property Insurance तथा Taiping Property Insurance इत्येतयोः क्रमेण परामर्शं कृतवान्, तस्य उत्तरं च आसीत् यत् कारस्य निरीक्षणस्य आवश्यकता अस्ति, निरीक्षणस्य अनन्तरमेव सः निर्धारयितुं शक्नोति यत् तस्य बीमा कर्तुं शक्यते वा इति विशिष्टा अंडरराइटिंग योजना च
यदा संवाददाता वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य वेइफाङ्गपरिवेक्षणशाखायाः कर्मचारिभिः सह संवादं कृतवान् तदा तेषां ज्ञातं यत् तेषां कृते अद्यतने नवीन ऊर्जाट्रकाणां बीमास्थितेः विषये प्रासंगिकाः प्रतिवेदनाः प्राप्ताः सन्ति अनिवार्ययातायातबीमायाः अण्डरराइटिंगसिद्धान्तः "कवरः" अस्ति सर्वं यत् बीमितं कर्तव्यं", तथा च वाणिज्यिकबीमायाः अण्डरराइटिंग् सिद्धान्तः "इच्छा" अस्ति। सर्वस्य गारण्टीं ददातु।" विशिष्टस्थितेः विषये राज्यवित्तीयपर्यवेक्षणप्रशासनब्यूरो इत्यस्य वेइफाङ्गपरिवेक्षणशाखा तस्य विषये अधिकं ज्ञात्वा अधिकं उत्तरं दास्यति।
नवीन ऊर्जा ट्रकाणां बीमाकरणस्य कठिनतायाः समस्यायाः समाधानं कथं करणीयम्?Qilu Evening News·Qilu One Point निरन्तरं ध्यानं दास्यति।
(किलु सायं समाचार·किलु एक बिन्दु)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "Qilu One Point" APP डाउनलोड् कुर्वन्तु, अथवा WeChat एप्लेट् "Qilu One Point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया