समाचारं

ऑस्ट्रेलिया-देशस्य मीडिया : आस्ट्रेलिया-देशः अधिकाधिक-चीनी-कार-ब्राण्ड्-इत्यस्य स्वागतं करिष्यति |

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ऑस्ट्रेलियाई वित्तीयसमीक्षा" लेखः अगस्तमासस्य १६ दिनाङ्के, मूलशीर्षकम् : निर्यातं कर्तुं उत्सुकाः चीनीयकारकम्पनयः ऑस्ट्रेलियादेशं प्रति समुपस्थिताः सन्तिकस्मिन् अपि देशे वाहननिर्मातृणां संख्यां सहजतया गणयितुं शक्यते-चीनदेशं विहाय, यः चेसरतः वैश्विकवाहनउद्योगस्य नेतारं यावत् गलेभङ्गवेगेन गतः। गतवर्षे चीनदेशस्य वाहनस्य उत्पादनं ३०.१६१ मिलियनं यूनिट् आसीत्, यत् अग्रिमचतुर्णां देशानाम् संयुक्तराज्यसंस्थायाः, जापानस्य, भारतस्य, दक्षिणकोरियादेशस्य च संयुक्तं वाहनस्य उत्पादनं अतिक्रान्तम् चीनदेशे निर्मितानाम् अधिकांशः काराः आन्तरिकरूपेण विक्रीयन्ते, परन्तु ५२ लक्षाधिकवाहनानां निर्यातस्य परिमाणं अद्यापि चीनदेशं विश्वस्य बृहत्तमं कारनिर्यातकं करोति
ऑस्ट्रेलिया-देशस्य संघीय-वाहन-उद्योगस्य मुख्यकार्यकारी अधिकारी टोनी वेबरः अवदत् यत् - "ऑस्ट्रेलिया-सदृशं विपण्यं यस्मिन् शुल्कं नास्ति, अशुल्क-बाधा च नास्ति, तत् अतीव आकर्षकं भवति (चीनीनिर्यातकानां कृते) सः अवदत् यत् चीनदेशः आस्ट्रेलिया-देशस्य तृतीयः बृहत्तमः आपूर्तिकर्ता अभवत् नवीनकाराः।तेषु केचन चीनदेशस्य नूतनाः ब्राण्ड्-आदयः, अन्ये अन्तर्राष्ट्रीयकार-कम्पनीभ्यः (यत् चीनदेशे कार-उत्पादयति), गुणवत्ता च क्रेतृणां अपेक्षानुसारं भवति सः अवदत् यत् - "आगामिषु कतिपयेषु वर्षेषु विश्वस्य वाहन-उद्योगे प्रचण्डाः परिवर्तनाः भविष्यन्ति, यत् उपभोक्तृणां कृते साधु वस्तु अस्ति।"
परामर्शदातृसंस्था ऐ रुइबो इत्यस्य भविष्यवाणी अस्ति यत् २०३० तमस्य वर्षस्य अन्ते चीनीयब्राण्ड्-समूहाः वैश्विक-वाहन-विपण्यस्य ३३% भागं धारयिष्यन्ति, यत् वर्तमान-प्रायः २१% इत्यस्मात् महत्त्वपूर्णतया अधिकम् अस्ति कम्पनी इदमपि मन्यते यत् "नवीनऊर्जा" वाहनखण्डे विक्रयस्य ४५% भागं चीनीयब्राण्ड्-समूहानां भागः भविष्यति, यत्र विद्युत्वाहनानि, प्लग-इन्-संकरवाहनानि च सन्ति
एतत् सर्वं ऑस्ट्रेलिया-देशस्य उपभोक्तृषु कथं प्रभावं करिष्यति ? चीनीयनिर्मातृणां प्रायः सर्वेषु वाहनविपण्यक्षेत्रेषु (उच्चस्तरीयविलासिताकाराः, क्रीडाकाराः च विहाय) प्रवेशः महतीं वर्धयितुं शक्यते
ऑस्ट्रेलियादेशस्य विपण्यां चीनदेशे निर्मिताः प्रायः ४० मॉडल् विक्रीयन्ते । अस्मिन् एमजी, ग्रेट् वाल मोटर्स्, बीवाईडी इत्यादिभिः चीनीयकारकम्पनीभिः ब्राण्ड् स्वामित्वयुक्ताः काराः, तथैव सर्वाणि टेस्लाकाराः, ऑस्ट्रेलियादेशे विक्रीयमाणाः केचन बीएमडब्ल्यू, वोल्वो, मिनीकाराः च सन्ति वयं शीघ्रमेव ऑस्ट्रेलियादेशे चीनदेशे निर्मिताः किआकाराः अपि द्रष्टुं आरभेमः।
यावन्तः १० चीनदेशस्य ब्राण्ड्-संस्थाः स्वस्य वाहन-उत्पादानाम् आस्ट्रेलिया-विपण्ये प्रक्षेपणार्थं योजनां कुर्वन्ति अथवा अन्वेषणं कुर्वन्ति । ऑस्ट्रेलिया-देशस्य संघीय-वाहन-उद्योग-सङ्घेन प्रकाशितस्य नवीनतम-मासिक-नवीन-कार-विक्रय-रिपोर्ट्-पञ्जीकरण-आँकडानां आधारेण न्याय्यं चेत्, अस्मिन् वर्षे आस्ट्रेलिया-देशे चीन-निर्मित-कार-विक्रयणस्य संख्या प्रायः १,१०,००० यावत् अभवत्
स्केलस्य अन्यस्मिन् अन्ते चीनस्य FAW Hongqi इत्यनेन रोल्स-रॉयस्-बेन्ट्ले-इत्येतयोः प्रतिस्पर्धां कर्तुं शक्नुवन्ति इति मन्यते इति मॉडल् प्रदर्शितम्, अपवर्ड ब्राण्ड् तु फेरारी-लेम्बोर्गिनी-इत्येतयोः विरुद्धं कतिपयेषु चीनीयकारब्राण्ड्-मध्ये अन्यतमम् अस्ति यद्यपि पाश्चात्य उच्चस्तरीयविलासिताकारविपण्ये प्रवेशस्य कार्यं न्यूनमूल्यविक्रयणस्य उपरि अवलम्बनस्य अपेक्षया बहु कठिनं भवति तथापि चीनीयकारकम्पनीनां महत्त्वाकांक्षां निःसंदेहं प्रदर्शयति। (लेखकः टोनी डेविस्, वाङ्ग हुइकोङ्ग् इत्यनेन अनुवादितः)
प्रतिवेदन/प्रतिक्रिया