समाचारं

शङ्घाई नगरसञ्चारप्रशासनब्यूरो इत्यनेन "१६,००० युआन् विदेशयात्रायातायातशुल्कस्य" विषये अन्वेषणपरिणामानां घोषणा कृता ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मित्रमण्डलं निर्मातुं विदेशयात्रायां, आँकडाशुल्कं १६,००० युआन् अस्ति? अधुना एव शाङ्घाई-नगरस्य एकः नागरिकः विदेशयात्रायां आकाशगङ्गा-उच्च-दत्तांश-शुल्कस्य सामनां कृतवान् इति मीडिया-माध्यमेभ्यः ज्ञापितवान्, येन व्यापकं ध्यानं आकर्षितम् (पूर्वं निवेदितम्)
१६ अगस्तदिनाङ्के सायं शङ्घाईनगरपालिकासञ्चारप्रशासनेन प्रासंगिकनिर्देशाः जारीकृताः - १.
२०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के सायं शङ्घाई-टीवी-स्थानकेन उपयोक्तुः वाङ्ग-मौमू-इत्यस्य “आकाश-उच्च-अन्तर्राष्ट्रीय-रोमिंग्-दरस्य” विषये एकं प्रतिवेदनं प्रसारितम् । शङ्घाई नगरसञ्चारप्रशासनं अस्य महत्त्वं ददाति तथा च तत्क्षणमेव प्रासंगिकस्थितेः सत्यापनार्थं अन्वेषणं निबन्धनप्रक्रियाः च आरब्धाः विवरणाः निम्नलिखितरूपेण सन्ति।
उपयोक्तुः वाङ्ग मौमौ इत्यस्य द्वयोः मोबाईलफोनसङ्ख्यायोः क्रमशः २० फरवरी २०१९ तमे वर्षे तथा च ६ सितम्बर् २०२३ दिनाङ्के अन्तर्राष्ट्रीय तथा हाङ्गकाङ्ग, मकाओ तथा ताइवान इत्येतयोः डाटा रोमिंग सेवाः उद्घाटिताः , चीनदूरसंचारः रोमिंगशुल्कस्य विषये सूचयितुं द्वयोः मोबाईलफोनसङ्ख्यायोः अवरोहणपाठसन्देशान् प्रेषितवान् ।
तदनन्तरं .२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ तः २३ पर्यन्तं चीन-दूरसंचारः प्रतिदिनं पाठसन्देशद्वारा द्वयोः मोबाईल-फोन-सङ्ख्यायोः कृते रोमिंग-शुल्क-स्मरणं प्रेषयति स्म, पृष्ठभूमि-प्रणाल्या च पाठसन्देशाः सफलतया वितरिताः इति दर्शितम्
"चीनगणराज्यस्य दूरसञ्चारविनियमानाम्" अनुच्छेदः २३ निर्धारयति यत् "दूरसञ्चारशुल्कं विपण्यविनियमितमूल्यानां अधीनं भविष्यति। दूरसञ्चारव्यापारसञ्चालकाः दूरसञ्चारबाजारे उत्पादन-सञ्चालनव्ययः, आपूर्ति-माङ्ग-स्थितिः इत्यादीनां कारकानाम् व्यापकरूपेण विचारं करिष्यन्ति , तथा च यथोचितरूपेण दूरसंचारव्यापारशुल्कमानकानि निर्धारयन्ति।" नेपालः निपटानक्षेत्रेषु डाटा रोमिंगशुल्काः अधिकाः सन्ति। अतः चीनदूरसंचारेण स्वस्य परिचालनव्ययस्य आधारेण तदनुरूपं डाटा रोमिंगशुल्कमानकानां डिजाइनं कृतम् अस्ति।
तस्मिन् एव काले चीनदूरसंचारस्य नियमानुसारंप्रणाली तेषां उपयोक्तृणां कृते सर्किटब्रेकरं करिष्यति येषां रोमिंगशुल्कं तस्मिन् दिने (0:00-24:00 बीजिंगसमये) 500 युआन् अधिकं भवति, उपयोक्तुः आँकडा रोमिंग कार्यं स्थगयति, पाठसन्देशस्मरणं च प्रेषयिष्यति उपयोक्तारः निर्णयं कर्तुं शक्नुवन्ति यत् तेषां आँकडानां पुनः आरम्भस्य आवश्यकता अस्ति वा इति प्रासंगिकपाठसन्देशप्रोम्प्ट् इत्यस्य आधारेण दिवसे रोमिंग्।
शङ्घाई नगरसञ्चारप्रशासनब्यूरोद्वारा प्राप्तसूचनानुसारं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ तः २३ दिनाङ्कयोः मध्ये उपयोक्तुः वाङ्ग मौमौ इत्यनेन रोमिंग्-शुल्कं बहुवारं सर्किट्-ब्रेकर-मानकं प्राप्तवान्अतः चीनदूरसंचारस्य उद्यमप्रणाल्याः स्वयमेव सर्किटब्रेकरं प्रवर्तयति स्म, उपयोक्तुः आँकडा-रोमिंग्-कार्यं स्थगयति स्म, उपयोक्त्रे स्मरण-पाठसन्देशं च प्रेषयति स्म तथापि उपयोक्ता स्वयमेव स्वतन्त्रतया द्वयोः मोबाईल-फोन-सङ्ख्यायोः डाटा-रोमिंग्-कार्यं १० वारं पुनः स्थापयति स्म तदनुरूप यातायातस्य व्ययस्य मध्ये।
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १८, २०, २१, २२ दिनाङ्केषु कस्यचित् उपयोक्तुः मोबाईल-फोन-सङ्ख्यायाः विच्छेदनानन्तरं स्वयमेव आँकडा-रोमिंग्-कार्यं बहुवारं पुनः स्थापितं
अन्तर्राष्ट्रीयरोमिंग्-द्वारा उत्पन्नं यातायातशुल्कं नियन्त्रयितुं उपयोक्तृभ्यः कथं स्मरणं कर्तव्यमिति विषये शङ्घाई-सञ्चार-प्रशासनेन शङ्घाई-सूचना-सञ्चार-उद्योगस्य मार्गदर्शनं कृत्वा व्यवस्थित-प्रथानां समुच्चयः निर्मितः
प्रथमं अन्तर्राष्ट्रीय-रोमिंग्-कार्यन्वयनार्थं स्मारकं प्रदातव्यम् ।उपयोक्तुः अन्तर्राष्ट्रीयरोमिंगस्थाने आगमनानन्तरं परिचालनकम्पनी एकरूपेण उपयोक्त्रे अन्तर्राष्ट्रीयरोमिंग-अवरोहण-एस.एम.एस.
द्वितीयं स्वयमेव डाटा रोमिंग शुल्कस्य छूटं सक्रियं कर्तुं भवति।यदि रोमिंग् स्थानं दैनिकं डाटा रोमिंग संकुलसेवां प्रदातुं शक्नोति तर्हि परिचालनकम्पनी स्वयमेव तेषां उपयोक्तृणां समायोजनं कर्तुं शक्नोति येषां डाटा रोमिंगशुल्कं दैनिकपैकेजकोटाम् अतिक्रमयति ते दैनिकपैकेजसेवायां परन्तु यदि रोमिंगक्षेत्रे दैनिकं संकुलसेवा नास्ति तर्हि सम्प्रति एषा छूटः दातुं न शक्यते ।
तृतीयः आँकडा-रोमिंग्-कार्यस्य कृते सर्किट्-ब्रेकर-तन्त्रम् अस्ति ।दैनिक-दत्तांश-रोमिंग-सङ्कुल-सेवा-रहितानाम् रोमिंग-क्षेत्राणां कृते, परिचालन-कम्पनीभिः आँकडा-रोमिंग-शुल्क-सर्किट-ब्रेकर-तन्त्रं स्थापितं येषां उपयोक्तृणां डाटा-रोमिंग्-शुल्कं तस्मिन् दिने सीमां अतिक्रमयति (प्रत्येकस्य उद्यमस्य नियमानाम् आधारेण, ५०० युआन् पर्यन्तं) भविष्यति circuit breaker तथा तेषां data roaming function स्थगितम् भविष्यति , तथा च स्मारकपाठसन्देशं प्रेषयिष्यन्ति। उपयोक्तारः स्वतन्त्रतया दत्तांशरोमिंग् कार्यं चालू कर्तुं शक्नुवन्ति । यदि पुनः न उद्घाट्यते तर्हि परदिने प्रासंगिकानि कार्याणि पुनः स्थापितानि भविष्यन्ति ।
चतुर्थं उच्चशुल्कस्मरणतन्त्रम् अस्ति।परिचालनकम्पनयः बिलिंग् अवधिमध्ये उच्चशुल्कयुक्तेभ्यः उपयोक्तृभ्यः उच्चलाभं स्मरणपाठसन्देशं प्रेषयिष्यन्ति सीमाः प्रेषणस्य आवृत्तिः च प्रत्येकेन कम्पनीद्वारा निर्धारिता भवति (सर्वतोऽपि सीमा "वर्तमानमासस्य संकुलशुल्कं * 2 + 100 युआन्" अस्ति)।
उपर्युक्तस्य तन्त्रस्य प्रबलसमर्थनेन शङ्घाई-सञ्चार-प्रशासनेन अन्तिमेषु वर्षेषु "आकाश-उच्च-अन्तर्राष्ट्रीय-रोमिंग्-शुल्कस्य" विषये शिकायतां न प्राप्तानि, अस्य उपयोक्तुः प्रतिवेदिता स्थितिः अतीव दुर्लभः प्रकरणः अस्ति
उपयोक्ता वाङ्ग मौमोउ इत्यनेन दूरभाषविधेयकस्य विवादस्य अनन्तरं चत्वारि शिकायतां दाखिलं कृतम् अन्वेषणस्य अनन्तरं शङ्घाई-सञ्चारप्रशासनस्य मतं यत् शङ्घाई-दूरसंचारस्य संचालने प्रासंगिकविनियमानाम् उल्लङ्घनं नास्ति। तथापि वास्तविकप्रयोक्तृस्थितिं दृष्ट्वाशङ्घाई दूरसंचार उपयोक्तृशिकायतस्वीकारकेन्द्रेण जनवरी २०२४ तमे वर्षे शङ्घाई दूरसंचारेण सह समन्वयं कृत्वा उपयोक्तुः बिलस्य २०% छूटसमाधानं प्रस्तावितं, परन्तु उपयोक्ता तत् न स्वीकृतवान्
तदनन्तरं उपयोक्ता फरवरीमासे मध्यस्थतायै आवेदनपत्रं प्रदत्तवान्, शङ्घाईदूरसञ्चारस्य उपयोक्तृशिकायतस्वीकारकेन्द्रेण च दूरभाषमध्यस्थता कृता ।उपयोक्ता डिसेम्बरमासस्य रोमिंगशुल्कं पूर्णतया मुक्तं कर्तुं आग्रहं कृतवान् (सङ्ख्याद्वयस्य कृते कुलम् १६,००० युआन्-अधिकं), परन्तु पक्षद्वयं सम्झौतां कर्तुं असफलम् अभवत्
अप्रैल-माह,उपयोक्ता पुनः आह्वानं कृत्वा ६००० युआन्-रूप्यकाणां व्ययस्य वहनस्य इच्छां प्रकटितवान् ।शङ्घाई दूरसंचारप्रयोक्तृशिकायस्वीकारकेन्द्रेण समन्वयानन्तरं,शङ्घाई दूरसंचारः अवदत् यत् तस्मिन् समये उपयोक्तृणां कृते परिसमाप्तक्षतिं न्यूनीकर्तुं वा न्यूनीकर्तुं वा शक्नोति, तथा च ३०% छूटेन डिसेम्बरमासस्य बिलिंगशुल्कं समायोजयितुं शक्नोति, यत्र कुलम् ८,००० युआन्-अधिकं न्यूनीकरणं भवति, परन्तु पक्षद्वयं अद्यापि तस्य विषये सम्झौतां न प्राप्तवान् अयम्‌।अद्यैव शङ्घाई नगरसञ्चारप्रशासनं अगस्तमासे तस्यैव विषयस्य विषये उपयोक्तुः शिकायतां प्राप्तवती यत् १२३४५ नागरिकहॉटलाइनं प्रति स्थानान्तरितम् आसीत्, वर्तमानकाले च कानूनविनियमानाम् अनुसारं तत् सम्पादयति।
शङ्घाई नगरसञ्चारप्रशासनेन व्याख्याने उक्तं यत् अग्रिमे चरणे, उपयोक्तृभ्यः तर्कसंगतरूपेण उपभोगं कर्तुं सहायतार्थं निम्नलिखितत्रिपक्षेभ्यः अन्तर्राष्ट्रीयरोमिंगशुल्कस्मरणतन्त्रस्य निरन्तरं सुधारं कर्तुं उद्योगस्य मार्गदर्शनं करिष्यति: प्रथमं, अन्तर्राष्ट्रीयरोमिंगशुल्कप्रचारसेवायाः अनुकूलनं करणीयम् उपयोक्तृन् अधिकं व्यापकं सटीकं च कर्तुं द्वितीयं सेवास्तरं अधिकं सुधारयितुम् तथा च उपयोक्तृस्मरणं, जोखिमनियन्त्रणं अन्यक्षमतां च व्यापकरूपेण अनुकूलनं कर्तुं तृतीयं वृद्धानां उपयोक्तृणां विशिष्टापेक्षाणाम् आधारेण नूतनानां उत्पादानाम् अन्वेषणं प्रारम्भं च एतादृशैः ब्राण्ड्-सहितं भवति "सुइशेन् वुयी" तथा "पञ्चहृदयसेवा" इति रूपेण अधिकानि उत्तमाः अनुकूलसेवाः।
पूर्वं निवेदितम्
शङ्घाई-नगरस्य नागरिकः वाङ्गमहोदयः अवदत् यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासे तस्य ६८ वर्षीयः पिता अष्टदिनानि यावत् नेपालदेशं गतः, ततः परं वृद्धः यात्रायाः आरम्भात् पूर्वं मोमेण्ट्स् इत्यस्मै सन्देशं प्रेषितवान्, ततः सः... दूरसंचारकम्पनीतः पाठसन्देशः मम स्मरणं करोति यत् दूरभाषस्य बिलम् ५०० युआन् अतिक्रान्तम् अस्ति। चीनदेशं प्रत्यागत्य अन्ते १६,००० युआन् यावत् दूरभाषबिलम् अभवत् । यद्यपि ततः परं परिवारः दूरसंचारेण सह बहुवारं वार्तालापं कृतवान् तथापि पक्षद्वयं कदापि सम्झौतां कर्तुं न शक्तवन्तौ । अस्मिन् काले १६,००० युआन्-रूप्यकाणां कृते प्रायः ९,००० युआन्-रूप्यकाणां विलम्बेन भुक्तिशुल्कं जातम् ।
Xinmin Evening News (xmwb1929) व्यापक समाचार
सम्पादकः नी यानहोङ्ग
प्रतिवेदन/प्रतिक्रिया