समाचारं

नैरबाओ CTO Xu Lei: डिजिटलीकरणम् आलिंगयन्तः कम्पनयः “आन्तरिकशक्तिं संवर्धयन्ति”

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना इकोनॉमिक हेराल्ड् तथा चाइना डेवलपमेण्ट् नेटवर्क् इत्यस्य संवाददाता कुई लियोङ्गः
सक्रियः डिजिटलरूपान्तरणं नैरबाओ-नगरस्य विकासाय निरन्तरं चालकशक्तिं प्रदाति ।
"इण्डोर डिज्नी" इति नाम्ना प्रसिद्धस्य नैर्बो इत्यस्य स्थापना २०१७ तमे वर्षे अभवत् ।मात्रं ७ वर्षेषु तया बीजिंग, शङ्घाई, गुआंगझौ, शेन्झेन्, चेङ्गडु, चोङ्गकिंग्, चाङ्गशा "फेयरी" इत्यादिषु २१ नगरेषु विभिन्नशैल्याः ४४ "इण्डोर डिज्नी" निर्मिताः टेल टाउन" नगरीयमातापितृबालक्रियाकलापानाम् एकं तारा-परीक्षणस्थानं जातम् ।
२०२१ तमे वर्षे नैरबाओ-भण्डारस्य संख्या तीव्रगत्या वर्धते । नैरबाओ शान्तः भूत्वा पूर्वं सम्मुखीकृतानां समस्यानां विषये, भविष्ये विकासे उत्पद्यमानानां आव्हानानां विषये च चिन्तितवान् । नैर्बाओ-नगरस्य सीटीओ जू लेइ इत्यनेन उक्तं यत् एतादृशः वर्षा नैर्बाओ-नगरस्य "आन्तरिकशक्तिमरम्मतम्" अस्ति, तथा च उद्यमानाम् अङ्कीयपक्षं दातुं महत्त्वपूर्णविचारानाम् एकः अस्ति
तस्मिन् समये नैरबाओ-नगरे वित्तीयलेखाशास्त्रस्य महती दबावः आसीत् । यथा यथा अधिकाधिकाः भण्डाराः उद्घाटिताः भवन्ति तथा तथा प्रत्येकस्य भण्डारस्य वित्तीयलेखाशास्त्रे यांत्रिकं पुनरावर्तनीयं कार्यं अपि वर्धमानं भवति, तथा च भण्डारस्य संख्यायाः वृद्धेः समानान्तरेण निगममुख्यालयस्य कार्यात्मकपरिमाणं रेखीयरूपेण विस्तारयितुं भवति अत्यन्तं स्वचालितं, स्थिरं, स्केल-करणीयं च डिजिटल-प्रबन्धन-प्रणालीं चयनं अत्यावश्यकम् ।
पुनः पुनः तुलनां कृत्वा अङ्कीयरूपान्तरणं कर्तुं निश्चितः नैरबाओ अन्ततः SAP ERP Cloud इत्यस्य चयनं कृतवान् । Xu Lei इत्यनेन परिचयः कृतः यत् मूल SAP दलस्य साहाय्येन Nairbao इत्यनेन SAP ERP क्लाउड् इत्यस्य उपयोगः व्यावसायिकप्रक्रियायाः पुनर्गठनार्थं, चतुर्णां प्रमुखव्यापारपङ्क्तयः सर्वेषां विक्रयचैनेलानां च प्रक्रियामानकीकरणस्य साक्षात्कारः, T+1 आँकडा-सङ्ग्रहणं प्राप्तुं, विक्रयलाभं च प्राप्तवान् .विश्लेषणं एकस्य उत्पादस्य SKU यावत् समीचीनं भवितुम् अर्हति।
SAP ERP cloud इत्यस्य प्रारम्भस्य वर्षद्वयस्य अन्तः एव नैरबाओ इत्यनेन देशे १८ नवीनाः भण्डाराः उद्घाटिताः तथापि प्रबन्धनार्थं एतस्याः प्रणाल्याः सह मुख्यालये वित्तीयविभागस्य कार्यक्षमतायाः महती उन्नतिः अभवत्, तथापि पूर्ववर्ती कर्मचारिणां आकारः अपि निर्वाहितः अस्ति
अङ्कीकरणप्रक्रियायां SAP इत्यनेन सह कार्यं कर्तुं किमर्थं चयनं करणीयम् ? जू लेइ इत्यनेन उक्तं यत् एतत् त्रयाणां विचाराणां कारणेन अस्ति।
प्रथमं नैरबाओ-नगरस्य एकं सामरिकं लक्ष्यं विदेशेषु विपण्येषु प्रवेशः, सम्पूर्णे विश्वे भण्डारं च उद्घाटयितुं वर्तते, विदेशं गमनम् च घरेलु-विदेशीय-व्यापार-विपण्य-आवश्यकताभिः सह सङ्गतं भवितुमर्हति
द्वितीयं, नैर्बो स्वस्य द्रुतविकासस्य समये प्रत्यक्षसञ्चालनप्रतिरूपं स्वीकुर्वति स्म सॉफ्टवेयरस्य अनुप्रयोगप्रणालीनां च चयनं न केवलं सूचनाप्रौद्योगिकीक्षेत्रे विषयः अस्ति, अपितु उन्नतमानकान् प्रबन्धनसंकल्पनाश्च प्रवर्तयितुं आशास्ति। "सैप् न केवलं वित्तीयसॉफ्टवेयरं प्रदाति, अपितु वित्तीयप्रबन्धनसॉफ्टवेयरमपि प्रदाति।"
तृतीयम्, नील बावरी कार्यान्वयनदलस्य विषये विशेषं ध्यानं ददाति । "उत्तमसॉफ्टवेयरं 'उपकरणपेटी/निधिपेटिका' इव अस्ति। तस्य अर्थः न भवति यत् भवन्तः साधनपेटिकां प्राप्त्वा उत्तमप्रक्रियाः मानकानि च निर्मातुम् अर्हन्ति इति जू लेइ इत्यनेन उक्तं यत् कार्यान्वयनदलस्य प्रासंगिकवित्तीयस्य गहनबोधः आवश्यकः जटिलव्यापारपरिदृश्येषु नियमाः विनियमाः च वित्तीयमानकाः अन्ये नियामकानाम् आवश्यकताः च।
वस्तुतः नैरबाओ-नगरस्य अङ्कीयरूपान्तरणयात्रा सुलभा कार्या नास्ति ।
नैर्बो इत्यनेन पारम्परिकं आन्तरिकं उद्यानं जटिलव्यापारस्वरूपेण परिणतम् अस्ति अस्मिन् बालविज्ञानप्रौद्योगिकीसंग्रहालयाः क्रीडाभवनानि च इत्यादयः विभिन्नप्रकारस्य भण्डाराः अपि सन्ति । परिचालनविवरणस्य दृष्ट्या नैरबाओ "एकः ग्राहकः, एकः व्यवस्था" प्रदातुं व्यक्तिगतं मानवीयं च डिजाइनं प्रदातुं अपि प्रयतते । वार्षिकसदस्यतापत्रं उदाहरणरूपेण गृहीत्वा यदि सदस्यस्य विदेशगमनादिकारणात् दीर्घकालं यावत् देशं त्यक्तुं आवश्यकता भवति तर्हि नैरबाओ समयस्य अपव्ययस्य परिहाराय कार्डं रद्दीकर्तुं साहाय्यं करिष्यति। यदा सदस्याः स्वपत्तेः पुनः उद्घाटनं कुर्वन्ति तदा ते स्वलाभानां विस्तारं कर्तुं अपि शक्नुवन्ति ।
अन्यस्य उदाहरणस्य कृते नैरबाओ-नगरस्य टिकटविक्रये अपि अनेकानि भिन्नानि चैनलानि सन्ति, यत्र डौयिन्, डायनपिङ्ग्, स्थानीय-माता-पिता-बाल-मञ्चाः इत्यादयः सन्ति तस्मिन् एव काले विभिन्नचैनलस्य व्ययविच्छेदः बहुधा भिन्नः भवति यथा, डौयिन् कलाकारायोगः, विज्ञापनशुल्कं, यातायातसम्बद्धशुल्कम् इत्यादिषु विभक्तः अस्ति ।
एते अत्यन्तं जटिलाः परिदृश्याः व्यापाराः च नैरबाओ-नगरस्य वित्तस्य, परिचालनस्य च उपरि कियत् उच्चमागधाः स्थापयन्ति इति कल्पयितुं न कठिनम् ।
SAP इत्यनेन सह सहकार्यं आरब्धस्य अनन्तरं Xu Lei इत्यनेन ज्ञातं यत् SAP इत्यस्य मूलकार्यन्वयनदलस्य मनोरञ्जनपार्क-उद्योगे समृद्धः कार्यान्वयन-अनुभवः अस्ति तथा च ते SAP ERP-मेघस्य उपयोगं डिजिटल-प्रबन्धन-आधाररूपेण न कृतवन्तः major व्यावसायिकरेखायाः मानकीकृतप्रक्रिया मूलतः विकीर्णविक्रयमार्गाणां वर्गीकरणं अपि करोति, तथा च व्यावसायिकप्रक्रियायाः वित्तीयप्रबन्धनस्य च पूर्णतया मानकीकरणं करोति
"वास्तवतः एतत् शीघ्रं कर्तुं सुलभं नास्ति।"
SAP ERP Cloud इत्यनेन स्वप्रतिभाः दर्शिताः ततः परं Nairbo इत्यनेन SAP Build प्रक्रियास्वचालनउत्पादानाम् उपयोगं कृत्वा बहुविधानाम् अनुप्रयोगपरिदृश्यानां स्वचालितकार्यक्रमेषु क्रमणं कृतम् । केवलं "केन्द्रीकृतक्रयणार्थं भण्डारक्रयणस्य आवश्यकताः मुख्यालयं प्रति स्थानान्तरणं" इति व्यवसायं उदाहरणरूपेण गृह्यताम् अधुना स्वचालितकार्यक्रमः सञ्चिकाः जनयितुं सूचनां विभज्य स्वयमेव Front-line चालयिष्यति store employees only need to Fill out 1 form. अस्मिन् एकस्मिन् परिदृश्ये एव SAP Build इत्यनेन ऑनलाइन गमनस्य चतुर्मासाभ्यन्तरे १,९०० अधिकं मनुष्य-घण्टानां रक्षणं कृतम्, मूलप्रक्रियायाः तुलने ८३% अधिकं कार्यक्षमतायाः उन्नतिः अभवत्
अद्यतने 2024 SAP चीन शिखरसम्मेलनात् "व्यापार एआइ·नवीन उत्पादकता अनलॉकिंग" इति विषये आगता SAP इत्यस्य जननात्मकः AI बुद्धिमान् सह-पायलटः Joule क्रमेण सम्पूर्णे उत्पादविभागे विस्तारितः अस्ति SAP 300 मिलियन उपयोक्तृणां प्रबन्धनं करोति 80% सामान्यकार्यं कार्यदक्षतायां 20% सुधारं करोति तथा च उच्चतरं कार्यगुणवत्ता सुनिश्चितं करोति। वित्तीय-निर्णय-विश्लेषणे, आपूर्ति-शृङ्खले, मानव-संसाधने, ग्राहक-अनुभवे, स्थायि-प्रबन्धने च बुद्धिमान् प्रबन्धनं प्राप्तुं SAP इत्यस्य व्यावसायिक-एआइ-इत्येतत् मूल-व्यापार-प्रक्रियासु अपि निहितम् अस्ति
"एआइ इत्यस्य कृते वयं अपेक्षाभिः परिपूर्णाः स्मः।"
प्रतिवेदन/प्रतिक्रिया